Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Garuḍapurāṇa
Mahācīnatantra
Rājanighaṇṭu
Haṃsadūta
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 6, 7, 4.0 made somasya rocanā indro yad abhinad valamiti //
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 4.0 ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā āpnuvanti //
Atharvaveda (Paippalāda)
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 21, 3.2 hṛdaḥ sapatnānāṃ bhinddhīndra iva virujan valam //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 3.2 bibheda valaṃ bhṛgur na sasahe śatrūn made somasya //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 25, 3.2 unnata ud valasyābhinas tvacam /
Gopathabrāhmaṇa
GB, 2, 5, 13, 8.0 made somasya rocanendro yad abhinad valam iti //
GB, 2, 5, 13, 11.2 arvāñcaṃ nunude valam iti //
Kāṭhakasaṃhitā
KS, 13, 3, 15.0 indro vai valam apāvṛṇot //
KS, 13, 3, 22.0 valam evāpavṛṇoti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 31.0 indro vai valam apāvṛṇot //
Taittirīyasaṃhitā
TS, 2, 1, 5, 1.1 indro valasya bilam apaurṇot /
Ṛgveda
ṚV, 1, 11, 5.1 tvaṃ valasya gomato 'pāvar adrivo bilam /
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 62, 4.2 saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ //
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ /
ṚV, 2, 15, 8.1 bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat /
ṚV, 2, 24, 3.2 ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ //
ṚV, 3, 30, 10.1 alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra /
ṚV, 3, 34, 10.2 bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām //
ṚV, 4, 50, 5.1 sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa /
ṚV, 6, 18, 5.1 tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ /
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 8, 14, 7.2 indro yad abhinad valam //
ṚV, 8, 14, 8.2 arvāñcaṃ nunude valam //
ṚV, 8, 24, 30.2 eṣo apaśrito valo gomatīm ava tiṣṭhati //
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
ṚV, 10, 67, 6.1 indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa /
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 68, 6.1 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ /
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 68, 10.1 himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ /
ṚV, 10, 138, 1.1 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam /
Aṣṭādhyāyī
Buddhacarita
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
Mahābhārata
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
Garuḍapurāṇa
GarPur, 1, 28, 13.1 mukuṭaṃ valamālāṃ ca aindrādyāndhvajamukhyakān /
Mahācīnatantra
Mahācīnatantra, 7, 4.2 valo nāma mahān āsīd asuro balavān purā //
Mahācīnatantra, 7, 13.1 durācāro valo mṛtyum yathā yāty acireṇa saḥ /
Mahācīnatantra, 7, 14.2 vṛttāntam etaj jānāmi valasyāsya durātmanaḥ //
Mahācīnatantra, 7, 21.1 asyaiva vadhyaḥ sa valo durātmāsau bhaviṣyati /
Mahācīnatantra, 7, 26.1 tato gatvā vatsarānte sa valo jeṣyate tvayā /
Rājanighaṇṭu
RājNigh, 12, 118.2 valaḥ kośī ca karajo hanur nāgahanus tathā //
Haṃsadūta
Haṃsadūta, 1, 60.1 samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam /
Kokilasaṃdeśa
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /