Occurrences

Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.2 sa brahmavidyāṃ sarvavidyāpratiṣṭhām atharvāya jyeṣṭhaputrāya prāha //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 2.4 atharva pituṃ me gopāyeti /
TB, 1, 1, 10, 4.6 atharva pituṃ me gopāyety āha /
TB, 1, 2, 1, 25.5 atharva pituṃ me gopāya /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 1, 1.2 sāmnāṃ śiro 'tharvāṇāṃ muṇḍamuṇḍam //
Liṅgapurāṇa
LiPur, 1, 17, 85.1 atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam /
LiPur, 1, 86, 52.1 sāmavedastathātharvo vedaḥ sarvārthasādhakaḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Garuḍapurāṇa
GarPur, 1, 48, 63.2 nīlarudrāṃśca maitraṃ ca atharvaścottare japet //