Occurrences

Bhāradvājaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Sātvatatantra

Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
Buddhacarita
BCar, 5, 81.1 kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāniva pravidhya /
Mahābhārata
MBh, 4, 2, 21.10 valayaiśchādayiṣyāmi bāhū kiṇakṛtāvimau /
MBh, 4, 40, 23.2 tato nirmucya bāhubhyāṃ valayāni sa vīryavān /
Rāmāyaṇa
Rām, Ay, 29, 5.2 sahemasūtrair maṇibhiḥ keyūrair valayair api //
Amarakośa
AKośa, 2, 372.1 āvāpakaḥ pārihāryaḥ kaṭako valayo 'striyām /
Amaruśataka
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 41.1 mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ /
AHS, Nidānasthāna, 11, 27.2 mūtrakṛcchram adhastācca valayaṃ phalakośayoḥ //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 21, 67.2 svaraghnordhvagudaśyāvaśataghnīvalayālasāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 42.2 tad eva yānam adrākṣaṃ dīpikāvalayāvṛtam //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 6, 96.1 tatra ca svādu pānīyamedhāṃsi kandamūlaphalāni saṃjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kirātārjunīya
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kir, 10, 46.1 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham /
Kumārasaṃbhava
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
Kāmasūtra
KāSū, 6, 2, 6.4 ekaṃ śaṅkhavalayaṃ vā dhārayet /
Kāvyālaṃkāra
KāvyAl, 2, 24.1 taḍidvalayakakṣyāṇāṃ balākāmālabhāriṇām /
KāvyAl, 3, 45.1 tāmbūlarāgavalayaṃ sphuraddaśanadīdhiti /
Kūrmapurāṇa
KūPur, 2, 31, 33.1 bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
Liṅgapurāṇa
LiPur, 1, 8, 99.2 agnivarṇe 'thavā vidyudvalayābhe samāhitaḥ //
LiPur, 1, 29, 16.2 svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ //
LiPur, 1, 71, 122.2 mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ //
LiPur, 1, 80, 41.2 valayairnūpurairhāraiśchatraiścitraistathāṃśukaiḥ //
LiPur, 2, 21, 29.1 vidyudvalayasaṃkāśaṃ vidyutkoṭisamaprabham /
LiPur, 2, 28, 36.2 śaṅkoḥ suṣirasampannaṃ valayaṃ kārayenmune //
LiPur, 2, 28, 37.2 valayena prayoktavyaṃ kuṇḍalaṃ vāvalaṃbanam //
LiPur, 2, 28, 43.2 śṛṅkhalādhāravalayam avalaṃbena yojayet //
LiPur, 2, 41, 4.2 grīvāyāṃ ghaṇṭāvalayaṃ ratnacitraṃ tu kārayet //
LiPur, 2, 41, 5.1 vṛṣāṅkaṃ kārayettatra kiṅkiṇīvalayāvṛtam /
Matsyapurāṇa
MPur, 58, 3.1 dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca /
MPur, 116, 12.2 haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm //
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
MPur, 170, 3.2 kirīṭakuṇḍalodagrau keyūravalayojjvalau //
MPur, 173, 6.1 hemakeyūravalayaṃ svarṇamaṇḍalakūbaram /
Meghadūta
Megh, Pūrvameghaḥ, 2.1 tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ /
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Suśrutasaṃhitā
Su, Sū., 12, 11.1 tatra valayabinduvilekhāpratisāraṇānīti dahanaviśeṣāḥ //
Su, Sū., 45, 18.2 tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti //
Su, Śār., 5, 20.1 etāni pañcavidhāni bhavanti tadyathā kapālarucakataruṇavalayanalakasaṃjñāni /
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Varāhapurāṇa
VarPur, 27, 14.2 valayaṃ kaṭisūtraṃ ca cakāra parameśvaraḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 28.2 maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ //
ViPur, 2, 4, 71.2 śākadvīpapramāṇena valayeneva veṣṭitaḥ //
ViPur, 2, 4, 74.2 mānasottarasaṃjño vai madhyato valayākṛtiḥ //
ViPur, 2, 4, 76.1 puṣkaradvīpavalayaṃ madhyena vibhajann iva /
ViPur, 2, 4, 77.1 valayākāram ekaikaṃ tayorvarṣaṃ tathā giriḥ //
ViPur, 5, 13, 50.1 tataḥ pravavṛte rāsaścaladvalayanisvanaiḥ /
ViPur, 5, 13, 52.1 parivartaśrameṇaikā caladvalayalāpinī /
ViPur, 5, 18, 13.1 dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ /
ViPur, 5, 18, 29.2 śaithilyam upayāntyāśu kareṣu valayānyapi //
ViPur, 6, 7, 85.1 śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam /
Śatakatraya
ŚTr, 2, 8.1 etāś caladvalayasaṃhatimekhalotthajhaṅkāranūpuraparājitarājahaṃsyaḥ /
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 3.1 na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.1 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 40.1 visṛjya tatra tat sarvaṃ dukūlavalayādikam /
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 28, 15.2 parārdhyahāravalayakirīṭāṅgadanūpuram //
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 4, 8, 48.1 kirīṭinaṃ kuṇḍalinaṃ keyūravalayānvitam /
BhāgPur, 4, 10, 18.2 ūrubhirhematālābhair dorbhir valayavalgubhiḥ //
BhāgPur, 4, 24, 48.1 sphuratkirīṭavalayahāranūpuramekhalam /
BhāgPur, 8, 6, 6.1 kāñcīkalāpavalayahāranūpuraśobhitām /
BhāgPur, 8, 8, 35.1 amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
Bhāratamañjarī
BhāMañj, 1, 184.1 tataḥ sphūrjadviṣajvālā valayena samandiram /
BhāMañj, 1, 390.1 tāṃ dṛṣṭvā saṃbhramālolakvaṇadvalayamekhalām /
BhāMañj, 1, 769.2 nṛtyacchikhaṇḍivalayacyutairiva śikhaṇḍakaiḥ //
BhāMañj, 1, 1280.2 sāhena valayeneva navayauvanavāhinī //
BhāMañj, 5, 206.1 dhanuḥśikhaḥ sphuradbāṇasphuliṅgavalayākulaḥ /
BhāMañj, 5, 295.2 pratyagrabhagnavalayāḥ kṛṣṇāstāmityathābravīt //
BhāMañj, 5, 315.1 śyāmakuñjarakapolasaṃmilallolabhṛṅgavalayāndhakāritam /
BhāMañj, 5, 335.1 kirīṭapadmarāgāṃśuvalayaiḥ kalayandivi /
BhāMañj, 5, 628.1 tatastadastravalayajvālāvalayitāmbare /
BhāMañj, 12, 33.1 bhrājiṣṇuratnavalaye doṣṇi karpūrapāṇḍure /
BhāMañj, 13, 210.2 tatkāntivalayeneva saṃvītaṃ pītavāsasā //
BhāMañj, 13, 873.2 tālavyālolavalayaṃ gītamapsarasāṃ kva tat //
BhāMañj, 13, 1490.2 ālīya tasthurgātreṣu matsyā valayalīlayā //
Garuḍapurāṇa
GarPur, 1, 160, 28.1 mūtrakṛcchramadhastācca valayaḥ phalakoṣayoḥ /
Gītagovinda
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 6, 6.1 vihitaviśadabisakisalayavalayā /
GītGov, 7, 11.1 ahaha kalayāmi valayādimaṇibhūṣaṇam /
GītGov, 7, 44.2 marakatavalayam madhukaranicayam vitarati himaśītale //
GītGov, 11, 14.2 cala valayakvaṇitaiḥ avabodhaya harim api nijagatiśīlam //
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Kathāsaritsāgara
KSS, 2, 1, 87.1 tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam /
KSS, 2, 2, 199.1 tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
Mātṛkābhedatantra
MBhT, 8, 28.1 hastadvaye maheśāni dadyād valayayugmakam /
MBhT, 8, 28.2 valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca //
MBhT, 9, 2.2 hastayugme ca valayam aṅgurīyaṃ tathaiva ca //
MBhT, 11, 15.2 tāḍayugmaṃ tato bāhau valayaṃ maṇibandhake //
Narmamālā
KṣNarm, 1, 136.2 utsaratpaṭalīmiśrakaṅkāvalayamālitaḥ //
Rasaratnasamuccaya
RRS, 9, 44.1 yatra lohamaye pātre pārśvayorvalayadvayam /
RRS, 9, 44.2 tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam //
RRS, 10, 43.2 caturaṅgulataścordhvaṃ valayena samanvitā //
RRS, 10, 44.1 bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /
RRS, 11, 107.2 liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //
RRS, 14, 18.1 śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam /
RRS, 14, 47.1 śaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ /
Rasendracūḍāmaṇi
RCūM, 5, 14.1 yatra lohamaye pātre pārśvayorvalayadvayam /
RCūM, 5, 14.2 tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam //
RCūM, 5, 35.1 dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /
RCūM, 5, 139.1 caturaṅgulataścordhvaṃ valayena samanvitā /
RCūM, 5, 139.2 bhūrichidravatīṃ cakrīṃ valayopari nikṣipet //
Rājanighaṇṭu
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.2 sārdhatrivalayākārā pātālatalavāsinī //
ToḍalT, Saptamaḥ paṭalaḥ, 5.3 valayākārarūpeṇa samudrāḥ sapta saṃsthitāḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 9.2 valayākārarūpeṇa samudrāḥ saptakāḥ sthitāḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 15.1 sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
Ānandakanda
ĀK, 1, 15, 495.2 mṛṇālavalayodbhāsiśayyā ca kadalīdalam //
ĀK, 1, 19, 135.2 mṛṇālacandanālepā mṛṇālavalayānvitāḥ //
ĀK, 1, 20, 5.1 mahāhivalayaprodyadaṣṭādaśabhujojjvala /
ĀK, 1, 21, 4.2 parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām //
ĀK, 1, 21, 7.1 prāgdvāraṃ bāhyavalaye dvitīye valaye śive /
ĀK, 1, 21, 7.1 prāgdvāraṃ bāhyavalaye dvitīye valaye śive /
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
ĀK, 1, 26, 14.1 yantre lohamaye pātre pārśvayorvalayadvayam /
ĀK, 1, 26, 14.2 tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam //
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 1, 26, 213.2 caturaṅgulataścordhvaṃ valayena samanvitā //
ĀK, 1, 26, 214.1 bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /
Āryāsaptaśatī
Āsapt, 1, 5.1 jayati jaṭākiñjalkaṃ gaṅgāmadhu muṇḍavalayabījamayam /
Āsapt, 1, 8.2 tadvalayakanakanikaṣagrāvagrīvaḥ śivo jayati //
Āsapt, 2, 200.2 alam ālavālavalayacchalena kuṇḍalitam iva śaityam //
Āsapt, 2, 266.2 śaṅkhamayavalayarājī gṛhapatiśirasā saha sphuṭatu //
Āsapt, 2, 563.2 balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti //
Gheraṇḍasaṃhitā
GherS, 3, 49.2 śayitā bhujagākārā sārdhatrivalayānvitā //
Haribhaktivilāsa
HBhVil, 4, 111.2 keyūravalayopetaṃ suvarṇamukuṭojjvalam /
HBhVil, 4, 305.1 dvādaśāraṃ tu ṣaṭkoṇaṃ valayatrayasaṃyutam /
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 2.0 valayadvayaṃ valayaṃ kaḍā āṃṭā iti khyātaṃ //
RRSBoṬ zu RRS, 9, 46.3, 2.0 valayadvayaṃ valayaṃ kaḍā āṃṭā iti khyātaṃ //
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 2.0 yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 114.2 kambukaṇṭho bṛhadbrahmā valayāṅgadabhūṣaṇaḥ //
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //