Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī
Rasārṇavakalpa
Sātvatatantra

Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 139.0 tundivalivaṭer bhaḥ //
Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 28, 10.2 nāśo'gnerayathākālaṃ valayaḥ palitāni ca //
Ca, Vim., 1, 18.7 ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti //
Mahābhārata
MBh, 13, 153, 25.1 tataścalavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam /
Rāmāyaṇa
Rām, Ay, 98, 22.1 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 5.1 pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṃbhavaḥ /
AHS, Śār., 5, 83.2 śīrṇapāyuvaliṃ muktanālaṃ parvāsthiśūlinam //
AHS, Nidānasthāna, 7, 53.1 sahajāni tridoṣāṇi yāni cābhyantare valau /
AHS, Nidānasthāna, 7, 54.1 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca /
AHS, Nidānasthāna, 7, 55.1 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 39.1 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Suśrutasaṃhitā
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 2, 16.2 bāhyamadhyavalisthānāṃ pratikuryādbhiṣagvaraḥ /
Su, Nid., 2, 16.3 antarvalisamutthānāṃ pratyākhyāyācaret kriyām //
Su, Nid., 2, 23.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
Su, Nid., 2, 25.1 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ /
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Cik., 25, 37.1 balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam /
Su, Utt., 16, 7.1 evaṃ na cecchāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ ca /
Viṣṇupurāṇa
ViPur, 6, 5, 27.2 vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ //
Śatakatraya
ŚTr, 3, 8.1 valibhir mukham ākrāntaṃ palitenāṅkitaṃ śiraḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 26.2 navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 27.1 nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
BhāgPur, 4, 21, 16.1 vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ /
BhāgPur, 4, 24, 50.1 pūrarecakasaṃvignavalivalgudalodaram /
Bhāratamañjarī
BhāMañj, 13, 1628.1 prīṇāti sakalāṃllokān sumanovalidhūpadaḥ /
BhāMañj, 19, 304.2 valividhvaṃsabhītyeva nādṛśyata valitrayam //
BhāMañj, 19, 304.2 valividhvaṃsabhītyeva nādṛśyata valitrayam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 7.1 tāraṃ ca tārayati rogasamudrapāraṃ dehasya saukhyakaraṇaṃ palitaṃ valiṃ ca /
Garuḍapurāṇa
GarPur, 1, 47, 28.1 valayo dundubhiḥ padmo mahāpadmastathāparaḥ /
GarPur, 1, 65, 28.1 ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
GarPur, 1, 65, 28.2 trivaliḥ kṣmāpa ācārya ṛjubhirvālibhiḥ sukhī //
GarPur, 1, 156, 53.2 sahajāni tu doṣāṇi yāni cābhyantare valau //
GarPur, 1, 156, 54.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
GarPur, 1, 156, 55.2 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca //
Rasaprakāśasudhākara
RPSudh, 5, 26.2 valipalitanāśāya dṛḍhatāyai śarīriṇām //
RPSudh, 5, 116.0 palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //
Rasaratnasamuccaya
RRS, 3, 61.2 palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //
RRS, 8, 22.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
Rasaratnākara
RRĀ, R.kh., 4, 48.2 valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //
RRĀ, Ras.kh., 1, 1.2 valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam //
RRĀ, Ras.kh., 5, 10.2 jāyate svarṇavaddeho vatsarādvalivarjitaḥ //
Rasendracintāmaṇi
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 4, 25.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
RCūM, 11, 84.2 palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //
RCūM, 16, 36.0 valipalitavihīnaḥ so'pi rogādvihīnaḥ //
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //
Rasādhyāya
RAdhy, 1, 403.2 palitaṃ mūlato yāti valināśo bhaved dhruvam //
RAdhy, 1, 456.1 ādatte niyataṃ velaṃ valistasya na jāyate /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 12.0 navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt //
RAdhyṬ zu RAdhy, 458.2, 20.0 tasya valipalitādidoṣā naśyanti //
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
Ānandakanda
ĀK, 1, 2, 13.1 talodarī romarājivalitrayavibhūṣitā /
ĀK, 1, 6, 45.2 caturthe palitaṃ hanti valiṃ jayati pañcame //
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 15, 134.1 varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam /
ĀK, 1, 15, 208.2 naśyanti valayastasya ṣaṇmāsātpalitāni ca //
ĀK, 1, 15, 253.1 karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet /
ĀK, 1, 15, 465.2 bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān //
ĀK, 1, 16, 60.2 śatapuṣpasugandhāṅgo jīvedvalivivarjitaḥ //
ĀK, 1, 25, 23.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
ĀK, 2, 7, 94.1 kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim /
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Rasārṇavakalpa
RAK, 1, 345.2 ṣaṇmāsasya prayogena valīṃśca palitāni ca //
RAK, 1, 380.2 saptakatritayenaiva valayaḥ palitāni ca //
Sātvatatantra
SātT, 5, 23.1 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.2 valyavyaṅgalasadgātro ballavībāhumadhyagaḥ //