Occurrences

Atharvaveda (Paippalāda)
Gautamadharmasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Mahābhārata
Amarakośa

Atharvaveda (Paippalāda)
AVP, 5, 9, 6.1 yās tarke tiṣṭhanti yā valīke yāḥ preṅkhe preṅkhayanta uta yā nu ghorāḥ /
Gautamadharmasūtra
GautDhS, 2, 7, 14.1 eke valīkasaṃtānām //
Kauśikasūtra
KauśS, 3, 7, 12.0 savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati //
KauśS, 4, 1, 37.0 ayaṃ devānām ityekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro 'vasiñcati //
KauśS, 4, 5, 8.0 pañcamyā valīkapalalajvālena //
KauśS, 4, 6, 13.0 himavata iti syandamānā anvīpam āhārya valīkaiḥ //
KauśS, 10, 1, 10.0 tad vivṛhācchaṅkamāno niśi kumārīkulād valīkānyādīpya //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 9.0 atyakṣarāḥ śabdāḥ saṃtatavalīkaprasrāvaḥ //
Mānavagṛhyasūtra
MānGS, 1, 4, 6.1 tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣam /
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
Mahābhārata
MBh, 1, 2, 171.12 nāgamātraṃ valīkaṃ ca karṇo 'muñcata phālgune /
Amarakośa
AKośa, 2, 35.1 valīkanīdhre paṭalaprānte 'tha paṭalaṃ chadiḥ /