Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 12.1 vāsovat tārpyavalkalānām //
BaudhDhS, 1, 13, 13.1 valkalavat kṛṣṇājinānām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā vā savalkalāḥ //
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
Buddhacarita
BCar, 7, 36.1 tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
Mahābhārata
MBh, 1, 67, 14.9 anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam /
MBh, 1, 68, 11.19 vratino jaṭilān muṇḍān valkalājinasaṃvṛtān /
MBh, 1, 68, 13.60 kṣutpipāsārditān dīnān valkalājinavāsasaḥ /
MBh, 1, 144, 3.1 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 3, 61, 60.1 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ /
MBh, 3, 95, 10.1 tataś cīrāṇi jagrāha valkalānyajināni ca /
MBh, 3, 226, 19.2 abhivīkṣeta siddhārtho valkalājinavāsasam //
MBh, 3, 226, 20.1 suvāsaso hi te bhāryā valkalājinavāsasam /
MBh, 3, 227, 9.2 dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ //
MBh, 3, 279, 18.2 jagṛhe valkalānyeva vastraṃ kāṣāyam eva ca //
MBh, 4, 5, 8.5 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ /
MBh, 7, 57, 35.2 śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam //
MBh, 7, 168, 10.1 vanaṃ pravrājitāścāsma valkalājinavāsasaḥ /
MBh, 9, 37, 23.2 pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ /
MBh, 12, 126, 22.1 arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca /
MBh, 12, 277, 35.1 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca /
MBh, 13, 7, 8.2 cīravalkalasaṃvīte vāsāṃsyābharaṇāni ca //
MBh, 13, 57, 15.2 cīravalkalavāsobhir vāsāṃsyābharaṇāni ca //
MBh, 13, 124, 8.1 nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī /
MBh, 13, 129, 40.1 mṛganirmokavasanāścīravalkalavāsasaḥ /
MBh, 13, 130, 12.1 cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ /
MBh, 14, 46, 10.1 carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet /
MBh, 15, 5, 20.2 cīravalkalabhṛd rājan gāndhāryā sahito 'nayā /
MBh, 15, 21, 3.1 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
MBh, 15, 25, 18.2 upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ //
MBh, 17, 1, 18.2 utsṛjyābharaṇānyaṅgājjagṛhe valkalānyuta //
MBh, 17, 1, 19.2 tathaiva sarve jagṛhur valkalāni janādhipa //
Rāmāyaṇa
Rām, Bā, 2, 6.1 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama /
Rām, Bā, 2, 7.2 prāyacchata munes tasya valkalaṃ niyato guroḥ //
Rām, Bā, 2, 8.1 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ /
Rām, Bā, 4, 19.2 prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ //
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ay, 57, 21.1 jaṭābhāradharasyaiva valkalājinavāsasaḥ /
Rām, Ay, 67, 8.1 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam /
Rām, Ay, 89, 6.1 jaṭājinadharāḥ kāle valkalottaravāsasaḥ /
Rām, Ay, 93, 25.1 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam /
Rām, Ay, 97, 20.2 vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā //
Rām, Ay, 107, 20.1 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
Rām, Ay, 111, 5.2 sahitā upavartante salilāplutavalkalāḥ //
Rām, Ār, 33, 37.1 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
Rām, Ār, 70, 22.1 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha /
Rām, Yu, 113, 28.1 samunnatajaṭābhāraṃ valkalājinavāsasaṃ /
Rām, Utt, 36, 29.1 srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān /
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Amarakośa
AKośa, 2, 61.2 sāro majjā nari tvakstrī valkaṃ valkalamastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 53.2 saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ //
AHS, Cikitsitasthāna, 8, 102.1 sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam /
AHS, Cikitsitasthāna, 9, 36.2 valkalaṃ śābaraṃ puṣpaṃ dhātakyā badarīdalam //
AHS, Cikitsitasthāna, 9, 90.1 lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ /
AHS, Cikitsitasthāna, 20, 6.1 phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam /
AHS, Kalpasiddhisthāna, 2, 38.1 tvacaṃ tilvakamūlasya tyaktvābhyantaravalkalam /
AHS, Utt., 18, 49.2 kauṭajeṅgudakārañjabījaśamyākavalkalaiḥ //
AHS, Utt., 25, 29.1 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ /
AHS, Utt., 27, 15.2 suślakṣṇaiḥ sapratistambhair valkalaiḥ śakalairapi //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 64.1 tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ /
BKŚS, 18, 313.1 guhālatāgṛhāvāsau vasitadrumavalkalau /
BKŚS, 20, 253.1 kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 2, 57.1 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ /
Kir, 10, 9.1 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ /
Kir, 11, 15.2 tapasvino hi vasate kevalājinavalkale //
Kir, 17, 62.1 niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām /
Kumārasaṃbhava
KumSaṃ, 5, 8.2 babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
KumSaṃ, 6, 6.1 muktāyajñopavītāni bibhrato haimavalkalāḥ /
Kāmasūtra
KāSū, 4, 1, 32.3 śikyarajjupāśavalkalasaṃgrahaṇam /
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
Kūrmapurāṇa
KūPur, 1, 24, 50.1 bhasmoddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 57.1 valkalānāṃ tu sarveṣāṃ chatracāmarayorapi /
Matsyapurāṇa
MPur, 47, 77.1 vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane /
MPur, 129, 9.1 anyadācaritāhārāḥ paṅkenācitavalkalāḥ /
MPur, 144, 83.1 valkalānyatha vāsāṃsi adhaḥśayyāśca sarvaśaḥ /
MPur, 154, 307.2 saṃvītā valkalairdivyairdarbhanirmitamekhalā //
MPur, 156, 9.1 tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī /
Nāradasmṛti
NāSmṛ, 2, 9, 15.2 kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
Suśrutasaṃhitā
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
Yājñavalkyasmṛti
YāSmṛ, 2, 246.1 mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām /
Śatakatraya
ŚTr, 3, 55.1 vayam iha parituṣṭā valkalais tvaṃ dukūlaiḥ sama iha paritoṣo nirviśeṣo viśeṣaḥ /
ŚTr, 3, 56.1 phalam alam aśanāya svādu pānāya toyaṃ kṣitir api śayanārthaṃ vāsase valkalaṃ ca /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 401.2 tvak carma valkalaṃ proktaṃ viṭapaḥ śikharaṃ śiraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 11, 5, 21.1 kṛte śuklaś caturbāhur jaṭilo valkalāmbaraḥ /
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
BhāgPur, 11, 18, 2.2 vasīta valkalaṃ vāsas tṛṇaparṇājināni vā //
Bhāratamañjarī
BhāMañj, 13, 1047.2 cīnāṃśuke valkale ca samānaḥ kila mucyate //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 39.1 bhadraṃkarṇetyatha snātvā sūtravalkalajena tu /
Hitopadeśa
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 321.3 valkalastatphalodbhūto rūkṣo grāhī viśoṣaṇaḥ //
Rasamañjarī
RMañj, 6, 95.2 valkalairmardayitvā ca rasaṃ vastreṇa gālayet //
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
Rasaratnākara
RRĀ, V.kh., 13, 17.1 amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /
Rasendracintāmaṇi
RCint, 6, 50.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
Rasendrasārasaṃgraha
RSS, 1, 294.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
Rasārṇava
RArṇ, 12, 19.1 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 30.1 niṣkuṭaṃ koṭaraṃ proktaṃ tvaci valkaṃ tu valkalam /
RājNigh, Prabh, 125.2 kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam //
RājNigh, Miśrakādivarga, 25.1 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ /
Skandapurāṇa
SkPur, 25, 44.1 namo valkalavāsebhyaḥ kṛttivāsebhya eva ca /
Ānandakanda
ĀK, 1, 15, 39.1 sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam /
ĀK, 1, 15, 133.1 tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ /
ĀK, 1, 23, 256.2 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet //
ĀK, 2, 7, 50.1 amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam /
Āryāsaptaśatī
Āsapt, 2, 669.2 phaladalavalkalarahitas tvayāntarikṣe tarus tyaktaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 6, 2, 237.2 syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu //
BhPr, 6, 2, 240.3 tathā khasaphalodbhūtavalkalaprāyamityapi //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 52.1 tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ /
Haribhaktivilāsa
HBhVil, 4, 74.2 dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 28.1 veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /
Rasakāmadhenu
RKDh, 1, 5, 19.2 amlavargasnuhīpatraciñcābījaṃ savalkalam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
Rasārṇavakalpa
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 120, 7.2 śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /