Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śyainikaśāstra
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 1.2 juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai //
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 12, 3, 18.1 grāhiṃ pāpmānam ati tāṁ ayāma tamo vyasya pravadāsi valgu /
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 10.1 so 'bravīd valgu sāmno vṛṇe priyam iti /
Taittirīyāraṇyaka
TĀ, 5, 9, 6.2 valgur asi śaṃyudhāyā iti triḥ pariṣiñcan paryeti /
Ṛgveda
ṚV, 6, 62, 5.1 tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse /
ṚV, 6, 63, 1.1 kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān /
ṚV, 7, 68, 4.2 ā valgū vipro vavṛtīta havyaiḥ //
ṚV, 8, 73, 8.1 varethe agnim ātapo vadate valgv atraye /
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
Buddhacarita
BCar, 4, 29.2 kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṃhatairvalgubhiḥ stanaiḥ //
BCar, 4, 39.1 pīnavalgustanī kāciddhāsāghūrṇitakuṇḍalā /
BCar, 5, 63.2 guṇavadvapuṣo 'pi valgubhāṣā nṛpasūnuḥ sa vigarhayāṃbabhūva //
Mahābhārata
MBh, 1, 63, 7.2 balena caturaṅgeṇa vṛtaḥ paramavalgunā /
MBh, 1, 73, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MBh, 1, 92, 32.1 etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca /
MBh, 3, 32, 1.2 valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ /
MBh, 3, 39, 17.1 tatrāpaśyad drumān phullān vihagair valgunāditān /
MBh, 3, 44, 28.1 tatra sma gāthā gāyanti sāmnā paramavalgunā /
MBh, 3, 155, 38.2 śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān /
MBh, 3, 188, 2.1 sa caitān puruṣavyāghra sāmnā paramavalgunā /
MBh, 3, 252, 1.2 saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā /
MBh, 3, 290, 9.2 ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā //
MBh, 5, 92, 9.2 tāvabhyanandad govindaḥ sāmnā paramavalgunā //
MBh, 8, 6, 8.1 tato duryodhano rājā sāmnā paramavalgunā /
MBh, 8, 46, 2.1 tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā /
MBh, 12, 14, 5.1 āmantrya vipulaśroṇī sāmnā paramavalgunā /
MBh, 12, 67, 38.2 īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca //
MBh, 12, 163, 9.1 samantato dvijaśreṣṭhā valgu kūjanti tatra vai /
MBh, 13, 14, 48.1 tato māṃ bhagavān āha sāmnā paramavalgunā /
MBh, 13, 41, 7.1 tām ābabhāṣe devendraḥ sāmnā paramavalgunā /
MBh, 14, 90, 1.3 pitāmahīm abhyavadat sāmnā paramavalgunā //
Rāmāyaṇa
Rām, Bā, 27, 16.2 nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam //
Rām, Bā, 63, 8.1 kokilasya tu śuśrāva valgu vyāharataḥ svanam /
Rām, Ay, 23, 9.2 āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate //
Rām, Ay, 50, 2.1 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam /
Rām, Ay, 85, 50.1 utsādya snāpayanti sma nadītīreṣu valguṣu /
Rām, Ay, 89, 11.1 tāṃś cātivalguvacaso rathāṅgāhvayanā dvijāḥ /
Rām, Ār, 69, 7.2 valgusvarā nikūjanti pampāsalilagocarāḥ //
Rām, Su, 34, 37.1 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam /
Rām, Yu, 4, 41.2 pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ //
Rām, Yu, 25, 12.1 sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī /
Rām, Yu, 25, 17.1 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm /
Saundarānanda
SaundĀ, 8, 35.1 vacanena haranti valgunā niśitena praharanti cetasā /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 257.1 ityādi vadato valgu jātasaṃmadamānasā /
Daśakumāracarita
DKCar, 2, 3, 119.1 vyasṛjacca mattarājahaṃsavikaṇṭharāgavalgugadgadāṃ giram vyaktamasmi vipralabdhā //
Divyāvadāna
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 17, 405.1 vividhaiḥ sthalajaiḥ śakunakair valgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ //
Kirātārjunīya
Kir, 18, 11.1 karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ /
Kumārasaṃbhava
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
Matsyapurāṇa
MPur, 27, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MPur, 30, 30.2 taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā //
MPur, 47, 120.1 gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī /
MPur, 47, 176.3 evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 1, 11, 37.1 uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato madano 'pi yāsām /
BhāgPur, 1, 16, 37.1 kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 1, 19, 27.1 nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 21, 43.2 sārasaiś cakravākaiś ca cakorair valgu kūjitam //
BhāgPur, 4, 9, 59.2 śṛṇvaṃs tadvalgugītāni prāviśad bhavanaṃ pituḥ //
BhāgPur, 4, 10, 18.2 ūrubhirhematālābhair dorbhir valayavalgubhiḥ //
BhāgPur, 4, 21, 16.1 vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ /
BhāgPur, 4, 24, 50.1 pūrarecakasaṃvignavalivalgudalodaram /
BhāgPur, 4, 25, 31.2 unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite //
BhāgPur, 4, 26, 23.2 nīlālakālibhirupaskṛtamunnasaṃ naḥ svānāṃ pradarśaya manasvini valguvākyam //
BhāgPur, 8, 8, 8.2 ramaṇyaḥ svargiṇāṃ valgugatilīlāvalokanaiḥ //
BhāgPur, 8, 8, 19.2 tatastato nūpuravalguśiñjitair visarpatī hemalateva sā babhau //
BhāgPur, 8, 8, 46.2 kāñcyā pravilasadvalgucalaccaraṇanūpuram //
Bhāratamañjarī
BhāMañj, 1, 770.1 upasṛtya pṛthuśroṇī sā śanairvalguvādinī /
BhāMañj, 13, 81.1 draupadī dharmatanayaṃ babhāṣe valguvādinī /
Śyainikaśāstra
Śyainikaśāstra, 7, 6.1 valguvalgitahaṃsānāṃ śṛṇvan svanamanuttamam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 59.0 valgur asi vayodhāyā iti //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 33.1 teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma //
SDhPS, 18, 100.1 madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 30.1 hāvairbhāvaiḥ sṛtairhāsyais tathānyā valgubhāṣitaiḥ /