Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 4, 3, 15.0 kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 10, 3.0 apāṃ samīpe valmīkāgreṇa vā pacanam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 17.0 ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 5.1 valmīka udeti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 7.4 tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 5.6 valmīka udaikṣīd ityevaṃrūpāṇi //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Kauśikasūtra
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 4, 1, 7.0 ākṛtiloṣṭavalmīkau parilikhya pāyayati //
KauśS, 4, 2, 43.0 babhror iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti //
KauśS, 4, 7, 26.0 devā adur iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa //
KauśS, 4, 8, 6.0 ākṛtiloṣṭavalmīkau parilikhya //
KauśS, 5, 1, 8.0 ākṛtiloṣṭavalmīkau kalyāṇam //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 9, 1, 10.1 ākṛtiloṣṭavalmīkenāstīrya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 8, 2, 23.0 yad valmīkavapā bhavati //
KS, 15, 1, 9.0 ya udañco 'vaśīyante tān udaṅ paretya valmīkavapām uddhatya juhoti //
KS, 19, 2, 44.0 tasyā eṣa karṇo yad valmīkaḥ //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
KS, 20, 8, 8.0 saptadhātṛṇṇāṃ valmīkavapāṃ pratinidadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 36.0 etad vā asyā anabhimṛtaṃ yad valmīkaḥ //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 38.0 raso vā eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 40.0 ūrg vā eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 42.0 prajāpater vā eṣa stano yad valmīkaḥ //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 4.5 yad valmīkam /
TB, 1, 1, 3, 4.6 yad valmīkavapā saṃbhāro bhavati /
TB, 1, 1, 3, 4.10 yad valmīkaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 2, 48.1 tasyā etac chrotraṃ yad valmīkaḥ //
TS, 5, 1, 2, 49.1 agnim purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām upatiṣṭhate //
TS, 5, 1, 8, 8.1 saptadhā vitṛṇṇāṃ valmīkavapām pratinidadhāti //
Taittirīyāraṇyaka
TĀ, 5, 2, 9.1 yad valmīkam /
TĀ, 5, 2, 9.2 yad valmīkavapā saṃbhāro bhavati /
TĀ, 5, 2, 9.6 yad valmīkaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 17.1 antarjale devagṛhe valmīke mūṣakasthale /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 3.1 valmīkavapāṃ nyupyoṣān nivapsyan dhyāyati yad adaś candramasi kṛṣṇaṃ tad ihāstv iti //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 2, 1, 1, 51.1 valmīkavapāṃ saptadhā vitṛṇṇāṃ śirasaḥ sthāne pratinidadhāti //
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 14.1 valmīkavapayā juhoti valmīkavapayāpidadhātīty eke //
ĀpŚS, 18, 8, 14.1 valmīkavapayā juhoti valmīkavapayāpidadhātīty eke //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 6, 3, 3, 5.1 atha valmīkavapā suṣirā vyadhve nihitā bhavati /
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 11, 1.0 yadi gṛhe valmīkasaṃbhūtir gṛhotsargaḥ //
Buddhacarita
BCar, 7, 15.2 kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena //
Carakasaṃhitā
Ca, Indr., 5, 31.1 bhūmau pāṃśūpadhānāyāṃ valmīke vātha bhasmani /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 23, 159.1 śmaśānacaityavalmīkayajñāśramasurālaye /
Mahābhārata
MBh, 2, 14, 7.2 anārambhaparo rājā valmīka iva sīdati /
MBh, 2, 38, 9.1 valmīkamātraḥ saptāhaṃ yadyanena dhṛto 'calaḥ /
MBh, 2, 50, 24.2 valmīko mūlaja iva grasate vṛkṣam antikāt //
MBh, 3, 17, 3.2 valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam //
MBh, 3, 23, 11.2 valmīka iva rājendra parvatopacito 'bhavam //
MBh, 3, 82, 6.1 tatrābhiṣekaṃ kurvīta valmīkānniḥsṛte jale /
MBh, 3, 82, 7.2 ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ //
MBh, 3, 122, 3.1 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ /
MBh, 3, 122, 4.2 tapyati sma tapo rājan valmīkena samāvṛtaḥ //
MBh, 3, 122, 7.2 caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat //
MBh, 3, 122, 12.1 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī /
MBh, 3, 122, 19.1 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat /
MBh, 3, 122, 20.1 etacchrutvā tu śaryātir valmīkaṃ tūrṇam ādravat /
MBh, 3, 143, 12.1 te yathānantarān vṛkṣān valmīkān viṣamāṇi ca /
MBh, 4, 20, 7.2 valmīkabhūtaṃ śāmyantam anvapadyata bhāminī //
MBh, 4, 43, 15.2 śarāḥ samabhisarpantu valmīkam iva pannagāḥ //
MBh, 6, 91, 46.2 vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ //
MBh, 6, 112, 118.2 dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ /
MBh, 7, 28, 38.2 abhyagāt saha puṅkhena valmīkam iva pannagaḥ //
MBh, 7, 29, 38.2 vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ //
MBh, 7, 36, 27.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ //
MBh, 7, 93, 9.1 samutpatanti valmīkād yathā kruddhā mahoragāḥ /
MBh, 7, 101, 16.1 kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama /
MBh, 7, 111, 15.2 abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ //
MBh, 7, 114, 7.2 viviśuścoditāstena valmīkam iva pannagāḥ //
MBh, 7, 131, 38.1 bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ /
MBh, 7, 140, 29.2 prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ //
MBh, 8, 17, 44.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ /
MBh, 8, 42, 46.2 drauṇim āsādya viviśur valmīkam iva pannagāḥ //
MBh, 13, 54, 22.2 kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā //
MBh, 14, 57, 22.2 vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale //
MBh, 14, 57, 24.1 sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā /
MBh, 14, 78, 22.1 so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ /
Manusmṛti
ManuS, 4, 46.2 na jīrṇadevāyatane na valmīke kadācana //
ManuS, 4, 238.1 dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ /
Rāmāyaṇa
Rām, Ār, 28, 11.2 vidārya nipatiṣyanti valmīkam iva pannagāḥ //
Amarakośa
AKośa, 2, 15.2 vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam //
AKośa, 2, 320.2 ślīpadaṃ pādavalmīkaṃ keśaghnastvindraluptakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 5.1 valmīkavat samucchrāyī śīghraghātyagniśastravat /
AHS, Cikitsitasthāna, 21, 53.1 sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ /
AHS, Kalpasiddhisthāna, 6, 1.4 śmaśānacaityāyatanaśvabhravalmīkavarjite //
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 31, 20.2 rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ //
AHS, Utt., 32, 8.2 valmīkaṃ hastapāde ca varjayed itarat punaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 3.1 gāhamānaś ca valmīkasthāṇukaṇṭakasaṃkaṭām /
BKŚS, 20, 382.2 kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 13, 38.1 na jīrṇadevāyatane na valmīke kadācana /
Liṅgapurāṇa
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
LiPur, 1, 42, 3.1 valmīkenāvṛtāṅgaś ca lakṣyaḥ kīṭagaṇairmuniḥ /
Matsyapurāṇa
MPur, 58, 38.2 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 67, 5.1 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt /
MPur, 68, 23.1 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 93, 23.2 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt //
MPur, 135, 45.2 viśanti kruddhavadanā valmīkamiva pannagāḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 5.1 abhijñātaiś ca valmīkasthalanimnonnatādibhiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 277.2 carenmādhukarīṃ vṛttiṃ valmīkanicayopamām /
Suśrutasaṃhitā
Su, Sū., 25, 4.2 snāyumāṃsasirākotho valmīkaṃ śataponakaḥ //
Su, Sū., 29, 35.1 caityavalmīkaviṣamasthitā dīptakharasvarāḥ /
Su, Sū., 29, 64.2 śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam //
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Nid., 9, 17.1 valmīkavat samunnaddham antaḥ kurvanti vidradhim /
Su, Nid., 12, 12.1 tatra saṃvatsarātītamatimahadvalmīkajātaṃ prasṛtamiti varjanīyāni //
Su, Nid., 13, 3.2 tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā visphoṭakaḥ agnirohiṇī cippaṃ kunakhaḥ anuśayī vidārikā śarkarārbudaṃ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau dāruṇakaḥ aruṃṣikā palitaṃ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṃ vyaṅgaḥ parivartikā avapāṭikā niruddhaprakaśaḥ saṃniruddhagudaḥ ahipūtanaṃ vṛṣaṇakacchūḥ gudabhraṃśaśceti //
Su, Nid., 13, 9.2 granthirvalmīkavadyastu śanaiḥ samupacīyate //
Su, Nid., 13, 10.2 vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ //
Su, Cik., 20, 46.2 saṃniruddhagudaṃ rogaṃ valmīkaṃ vahnirohiṇīm //
Su, Cik., 20, 48.2 śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet //
Su, Cik., 20, 49.2 valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam //
Su, Cik., 20, 55.2 etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam //
Su, Cik., 20, 56.2 valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 30, 35.1 kṣitipradeśo valmīkair ācito yojanatrayam /
Su, Cik., 30, 35.2 vijñeyā tatra kāpotī śvetā valmīkamūrdhasu //
Su, Ka., 3, 38.1 aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu /
Su, Ka., 5, 17.2 tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā //
Su, Ka., 8, 54.2 bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā //
Su, Ka., 8, 55.2 gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā //
Trikāṇḍaśeṣa
TriKŚ, 2, 18.1 krimiśailastu valmīkaḥ śakramūrdhātha saṃcaraḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 16.1 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā /
Viṣṇusmṛti
ViSmṛ, 60, 10.1 na valmīke //
Yājñavalkyasmṛti
YāSmṛ, 1, 279.1 aśvasthānād gajasthānād valmīkāt saṃgamāddhradāt /
YāSmṛ, 2, 151.2 setuvalmīkanimnāsthicaityādyair upalakṣitām //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Garuḍapurāṇa
GarPur, 1, 19, 2.1 citāvalmīkaśailādau kape ca vivare taroḥ /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 113, 7.1 valmīkaṃ madhujālaṃ ca śuklaṇkṣe tu candramāḥ /
GarPur, 1, 160, 5.2 valmīkavat samutsrāvī hyagnimāndyaṃ ca jāyate //
Hitopadeśa
Hitop, 2, 12.3 añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam /
Kathāsaritsāgara
KSS, 1, 2, 49.1 mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram /
Kṛṣiparāśara
KṛṣiPar, 1, 161.1 na valmīke na gosthāne na prasūtāniketane /
Rasaratnasamuccaya
RRS, 3, 109.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
RRS, 10, 10.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
RRS, 10, 81.1 iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /
Rasaratnākara
RRĀ, R.kh., 2, 43.1 tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /
RRĀ, R.kh., 8, 7.1 valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /
RRĀ, V.kh., 3, 19.2 valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //
RRĀ, V.kh., 3, 22.1 gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /
RRĀ, V.kh., 13, 79.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
RRĀ, V.kh., 20, 45.1 valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
Rasendracintāmaṇi
RCint, 6, 8.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /
RCint, 8, 5.1 valmīkakūpatarutalarathyādevālayaśmaśāneṣu /
Rasendracūḍāmaṇi
RCūM, 5, 104.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /
RCūM, 9, 2.2 iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //
Rasendrasārasaṃgraha
RSS, 1, 86.1 dvau bhāgau tuṣadagdhasya caikā valmīkamṛttikā /
RSS, 1, 249.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
Rasārṇava
RArṇ, 4, 32.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RArṇ, 4, 33.1 vāsakasya ca pattrāṇi valmīkasya mṛdā saha /
RArṇ, 4, 35.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RArṇ, 7, 53.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
Rājanighaṇṭu
RājNigh, 13, 98.1 valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /
RājNigh, Pānīyādivarga, 122.2 valmīkāntas tadutpannamauddālakam udīryate //
Ānandakanda
ĀK, 1, 7, 56.2 valmīkamṛddhūmasāram iṣṭakāpaṭugairikam //
ĀK, 1, 22, 80.2 revatyāṃ vaṭavandākaṃ valmīkamadhugharṣitam //
ĀK, 1, 26, 157.1 dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
ĀK, 1, 26, 180.1 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
ĀK, 1, 26, 188.1 vāśā vajralatā patraṃ valmīkasya mṛdā saha /
ĀK, 1, 26, 189.2 valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //
ĀK, 2, 1, 286.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ /
ĀK, 2, 2, 15.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
Āryāsaptaśatī
Āsapt, 1, 30.2 śakrāyudham iva vakraṃ valmīkabhuvaṃ kaviṃ naumi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
Bhāvaprakāśa
BhPr, 6, 8, 136.1 valmīkaśikharākāraṃ bhinnamañjanasannibham /
BhPr, 7, 3, 183.1 valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām /
Haribhaktivilāsa
HBhVil, 2, 243.2 aśvasthānād gajasthānād valmīkāc ca catuṣpathāt /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 171.2 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā /
HBhVil, 4, 222.3 sindhutīre ca valmīke harikṣetre viśeṣataḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 71.2 valmīkaśikharākāraṃ bhinnamaṃjanasannibham //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 48.1 yad valmīkavāpanāṃ saṃbharaty asyā eva jīvaṃ yajñiyaṃ saṃbharati /
Mugdhāvabodhinī
MuA zu RHT, 18, 63.2, 2.0 vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
Rasakāmadhenu
RKDh, 1, 1, 168.1 gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 176.2 valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /
RKDh, 1, 1, 181.1 gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 184.1 valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /
RKDh, 1, 1, 197.1 valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /
RKDh, 1, 1, 201.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 202.1 vāsakasya ca patrāṇi valmīkasya mṛdā saha /
RKDh, 1, 1, 204.4 mṛttikā cātra kaulālī valmīkamṛttikāthavā /
RKDh, 1, 2, 2.1 valmīkākāravad vṛttām adhobhāge bṛhattarām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 109.2, 1.0 valmīkaśikharākāraṃ valmīkavat unnatāvanatabahuśikharaviśiṣṭam //
RRSBoṬ zu RRS, 3, 109.2, 1.0 valmīkaśikharākāraṃ valmīkavat unnatāvanatabahuśikharaviśiṣṭam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 32.2, 5.2 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
Rasataraṅgiṇī
RTar, 2, 19.1 iṣṭikācūrṇaṃ bhasma tathā valmīkamṛttikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 9.1 dṛṣṭvā tatra mahābhāgaṃ bhṛguṃ valmīkavatsthitam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 14.2 valmīkasya mṛdaḥ kośe antardhūmena pācayet //
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /