Occurrences

Bṛhadāraṇyakopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Kṛṣiparāśara
Haribhaktivilāsa

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 7.4 tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta /
Carakasaṃhitā
Ca, Indr., 5, 31.1 bhūmau pāṃśūpadhānāyāṃ valmīke vātha bhasmani /
Mahābhārata
MBh, 2, 14, 7.2 anārambhaparo rājā valmīka iva sīdati /
MBh, 3, 23, 11.2 valmīka iva rājendra parvatopacito 'bhavam //
MBh, 3, 122, 12.1 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī /
MBh, 3, 122, 19.1 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat /
Manusmṛti
ManuS, 4, 46.2 na jīrṇadevāyatane na valmīke kadācana //
Kūrmapurāṇa
KūPur, 2, 13, 38.1 na jīrṇadevāyatane na valmīke kadācana /
Suśrutasaṃhitā
Su, Cik., 20, 55.2 etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam //
Viṣṇusmṛti
ViSmṛ, 60, 10.1 na valmīke //
Kṛṣiparāśara
KṛṣiPar, 1, 161.1 na valmīke na gosthāne na prasūtāniketane /
Haribhaktivilāsa
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 4, 222.3 sindhutīre ca valmīke harikṣetre viśeṣataḥ //