Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 104.2 bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 2, 59.1 vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
RPSudh, 4, 50.1 lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam /
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 4, 54.1 vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /
RPSudh, 4, 93.1 yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /
RPSudh, 5, 67.2 kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //
RPSudh, 5, 99.2 vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //
RPSudh, 5, 115.2 vallonmitaṃ vai seveta sarvarogagaṇāpaham //
RPSudh, 6, 51.1 rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
RPSudh, 11, 27.1 hīnavarṇasuvarṇe'pi gadyāṇe vallamātrakam /
RPSudh, 11, 27.2 tutthakaṃ vallamātraṃ ca dattvā hema pragālayet //
RPSudh, 11, 47.2 prativalladvayaṃ kuryāt kāsamardaprasūnakaiḥ //
RPSudh, 11, 68.1 vallamātraṃ tato dadyātsārdhaṭaṅke sutāmrake /
RPSudh, 11, 76.2 gadyāṇe caturo vallān rūpyaṃ dattvā pragālayet /
RPSudh, 11, 82.1 sūtaṃ gadyāṇakaṃ svacchaṃ ṭaṃkaṇaṃ vallapañcakam /
RPSudh, 11, 84.1 paścāttāmrakṛtāṃ mūṣāmaṣṭavallamitāṃ śubhām /
RPSudh, 11, 86.1 tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā /
RPSudh, 11, 86.1 tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā /
RPSudh, 11, 86.2 vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet //
RPSudh, 11, 106.1 tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru /
RPSudh, 11, 109.3 vallaṃ gadyāṇake dadyād baṃgaṃ stambhayate dhruvam //
RPSudh, 11, 121.2 deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam //
RPSudh, 11, 124.2 svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet //