Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Sātvatatantra
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 32.1 tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ /
AHS, Utt., 25, 35.1 sakolatilavallomā dadhyamlā saktupiṇḍikā /
Rasamañjarī
RMañj, 2, 32.2 nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
RMañj, 6, 281.2 vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //
RMañj, 6, 281.2 vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //
RMañj, 6, 331.2 vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //
Rasaprakāśasudhākara
RPSudh, 1, 104.2 bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 2, 59.1 vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
RPSudh, 4, 50.1 lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam /
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 4, 54.1 vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /
RPSudh, 4, 93.1 yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /
RPSudh, 5, 67.2 kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //
RPSudh, 5, 99.2 vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //
RPSudh, 5, 115.2 vallonmitaṃ vai seveta sarvarogagaṇāpaham //
RPSudh, 6, 51.1 rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
RPSudh, 11, 27.1 hīnavarṇasuvarṇe'pi gadyāṇe vallamātrakam /
RPSudh, 11, 27.2 tutthakaṃ vallamātraṃ ca dattvā hema pragālayet //
RPSudh, 11, 47.2 prativalladvayaṃ kuryāt kāsamardaprasūnakaiḥ //
RPSudh, 11, 68.1 vallamātraṃ tato dadyātsārdhaṭaṅke sutāmrake /
RPSudh, 11, 76.2 gadyāṇe caturo vallān rūpyaṃ dattvā pragālayet /
RPSudh, 11, 82.1 sūtaṃ gadyāṇakaṃ svacchaṃ ṭaṃkaṇaṃ vallapañcakam /
RPSudh, 11, 84.1 paścāttāmrakṛtāṃ mūṣāmaṣṭavallamitāṃ śubhām /
RPSudh, 11, 86.1 tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā /
RPSudh, 11, 86.1 tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā /
RPSudh, 11, 86.2 vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet //
RPSudh, 11, 106.1 tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru /
RPSudh, 11, 109.3 vallaṃ gadyāṇake dadyād baṃgaṃ stambhayate dhruvam //
RPSudh, 11, 121.2 deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam //
RPSudh, 11, 124.2 svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet //
Rasaratnasamuccaya
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 86.2 svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 3, 31.2 vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet //
RRS, 5, 60.1 avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 187.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
RRS, 11, 3.1 ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /
RRS, 11, 6.1 syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
RRS, 11, 6.1 syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
RRS, 12, 15.2 vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena //
RRS, 12, 17.2 saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ //
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 12, 24.2 śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam //
RRS, 12, 35.1 vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
RRS, 12, 103.1 valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam /
RRS, 12, 122.1 mṛtasaṃjīvanākhyo'yaṃ raso vallamito 'śitaḥ /
RRS, 12, 130.2 vallaprayogeṇa raso'yaṃ saṃnipātanut //
RRS, 12, 134.1 ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
RRS, 12, 138.1 vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
RRS, 12, 150.1 navajvaramurāriḥ syādvallaṃ śarkarayā saha /
RRS, 15, 36.1 so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 16, 37.1 hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
RRS, 16, 50.2 yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ //
RRS, 16, 54.2 vallatulyo raso jīravāriṇā sahitaḥ prage //
RRS, 16, 75.2 vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā //
RRS, 16, 118.2 deyeyaṃ vallamānena vayobalam avekṣyatām //
RRS, 16, 135.2 bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam //
RRS, 17, 4.1 pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
Rasendracintāmaṇi
RCint, 3, 162.1 bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
RCint, 8, 268.1 asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
Rasendracūḍāmaṇi
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 10, 140.2 svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //
RCūM, 11, 19.1 vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /
RCūM, 13, 13.2 pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā //
RCūM, 13, 72.1 dantabandhe tu saṃjāte vallamātramamuṃ rasam /
RCūM, 14, 61.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 119.1 itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
RCūM, 14, 158.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
Rasendrasārasaṃgraha
RSS, 1, 64.2 nijānupānair maraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
Rasādhyāya
RAdhy, 1, 258.2 tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //
RAdhy, 1, 260.1 hemāntarnihite valle yathā syātkāñcanī drutiḥ /
RAdhy, 1, 266.2 prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //
RAdhy, 1, 266.2 prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //
RAdhy, 1, 365.1 śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /
RAdhy, 1, 410.1 vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /
RAdhy, 1, 465.2 śuddharūpyasya catvāro vallaiko hemarājikāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 3.0 tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 267.2, 2.0 tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 478.2, 9.0 tāsāṃ madhyājjñānaphalāṃ jñānakāraṇaṃ guṭikāṃ vakṣyāmi dvipañcāśadvallamātrauṣadhaniṣpannām //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
Rasārṇava
RArṇ, 11, 129.1 mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
Ānandakanda
ĀK, 1, 9, 67.1 valladvādaśasaṃkhyātā parā vṛddhir bhavet priye /
ĀK, 1, 9, 70.1 vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 2, 4, 51.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 17.0 niṣpāvo vallaḥ //
Abhinavacintāmaṇi
ACint, 1, 22.2 guñjaḥ syāt triyavaiś ca raktiyugalaṃ vallaś ca tatpañcakair māṣomāṣacatuṣṭyam nigaditaṃ śāṇaś ca śānadvayam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 51.1, 1.0 vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ //
Rasasaṃketakalikā
RSK, 1, 48.1 vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam /
RSK, 4, 9.2 viṣoṣaṇaṃ caturthāṃśaṃ dattvā vallamitā guṭī //
RSK, 4, 33.2 suvarṇaṃ bhasmasūtaṃ ca vallārdhaṃ madhunā lihet //
RSK, 4, 43.2 vallaikaṃ madhunā lehyaṃ sthaulyamāśu vyapohati //
RSK, 4, 52.2 tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam //
RSK, 4, 65.1 cūrṇīkṛtaṃ caturvallāṃ samasarṣapacūrṇakam /
RSK, 4, 71.2 eva siddharasādvalladvitayaṃ vā catuṣṭayam //
RSK, 4, 105.3 tattailamarditaṃ sevya dvivallāṃ sasitāpayaḥ //
RSK, 4, 110.2 evaṃ siddharasādvallaṃ pratyahaṃ brahmacaryadhṛk //
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 120.2 uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe //
RSK, 4, 125.2 taccūrṇaṃ takrasaṃyuktaṃ vallārdhaṃ vāmayedbhṛśam //
RSK, 5, 31.2 dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.1 sarvavrajajanānandī bhaktavallabhavavallabhaḥ /
Yogaratnākara
YRā, Dh., 36.2 tatsvāṅgaśītaṃ niṣkāsya bhakṣayed vallasaṃmitam //
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
YRā, Dh., 82.1 vallaṃ vallārdhamānaṃ ca yathāyogena yojayet /
YRā, Dh., 82.1 vallaṃ vallārdhamānaṃ ca yathāyogena yojayet /
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
YRā, Dh., 253.2 vallaṃ vā vallayugmaṃ vā kaṇayā madhunā saha //
YRā, Dh., 253.2 vallaṃ vā vallayugmaṃ vā kaṇayā madhunā saha //
YRā, Dh., 260.2 nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena //
YRā, Dh., 279.1 caturvallaṃ palāśasya bījācca dviguṇaṃ guḍāt /
YRā, Dh., 299.1 vallamātraṃ tālapiṣṭaṃ śarāve sthāpayettataḥ /