Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Bhramarāṣṭaka
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 1, 38.1 vallabhaiḥ kārmikaiḥ stenair antapālaiśca pīḍitam /
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Buddhacarita
BCar, 3, 2.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
BCar, 8, 64.1 dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ /
Carakasaṃhitā
Ca, Cik., 2, 3, 28.2 ratibhogakṣamā rātryaḥ saṃkocāguruvallabhāḥ //
Mahābhārata
MBh, 1, 191, 6.7 sthirā ca vallabhā ca tvam //
MBh, 2, 12, 8.13 rājavallabhataścaiva nāśrūyata mṛṣākṛtam /
MBh, 2, 30, 4.2 rājavallabhataścaiva nāśrūyanta mṛṣā giraḥ //
MBh, 4, 24, 2.2 śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ //
MBh, 10, 7, 8.2 gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham //
MBh, 12, 69, 22.2 amātyavallabhānāṃ ca vivādāṃstasya kārayet /
MBh, 12, 138, 63.1 śreṇimukhyopajāpeṣu vallabhānunayeṣu ca /
MBh, 13, 4, 5.1 vallabhastasya tanayaḥ sākṣād dharma ivāparaḥ /
MBh, 13, 109, 21.2 strīṣu vallabhatāṃ yāti vaśyāścāsya bhavanti tāḥ //
Rāmāyaṇa
Rām, Bā, 60, 18.1 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ /
Rām, Ay, 75, 11.1 brāhmaṇān kṣatriyān yodhān amātyān gaṇavallabhān /
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Yu, 61, 12.2 ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ //
Amaruśataka
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
AmaruŚ, 1, 95.2 itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 163.2 durlabhenāpi hi svapne vallabhena samāgamaḥ //
BKŚS, 12, 45.2 upālabdhavatī nātham ṛṣiputrasya vallabhā //
BKŚS, 15, 89.1 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ /
BKŚS, 18, 11.1 ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ /
BKŚS, 18, 580.2 saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham //
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 25, 42.1 kāle kvacid atīte tu taṃ guṇair janavallabham /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 74.1 anyedyuḥ kaṃcana bālakamurasi dadhatī vasumatī vallabham abhigatā /
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.8 tato 'vantisundarī priyasahacarīvaraparivārā vallabhopetā sundaraṃ mandiraṃ yayau /
DKCar, 2, 3, 6.1 tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām //
DKCar, 2, 3, 36.1 tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā iti //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 6, 227.1 tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
Kirātārjunīya
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kumārasaṃbhava
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
Kāmasūtra
KāSū, 6, 5, 33.2 kṛcchrādhigatavittāṃśca rājavallabhaniṣṭhurān /
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 364.2 vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.1 satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase /
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.1 pravṛttaiva prayāmīti vāṇī vallabha te mukhāt /
Kūrmapurāṇa
KūPur, 1, 1, 30.1 tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
KūPur, 1, 15, 124.1 nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ /
KūPur, 1, 47, 3.3 vaibhrājaḥ saptamaḥ prokto brahmaṇo 'tyantavallabhaḥ //
KūPur, 2, 33, 136.1 iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
KūPur, 2, 33, 136.2 ārādhya labdhā tapasā devyāścātyantavallabhā //
KūPur, 2, 34, 7.1 gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cātivallabham /
KūPur, 2, 36, 30.1 umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
KūPur, 2, 38, 20.1 rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ /
KūPur, 2, 39, 44.2 strīvallabho bhavecchrīmān kāmadeva ivāparaḥ //
KūPur, 2, 40, 37.2 narmadā saritāṃ śreṣṭhā mahādevasya vallabhā //
Liṅgapurāṇa
LiPur, 1, 98, 146.2 śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ //
LiPur, 2, 7, 10.2 yā lakṣmīrdevadevasya hareḥ kṛṣṇasya vallabhā //
Matsyapurāṇa
MPur, 6, 47.2 janayāmāsa dharmajñānsarvānamaravallabhān //
MPur, 7, 1.2 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ /
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
MPur, 14, 8.2 pitṝṇāṃ vallabhā tasmāttasyāmakṣayakārakam //
MPur, 15, 36.1 vallabhāni praśastāni pitṝṇāmiha sarvadā /
MPur, 17, 23.1 śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham /
MPur, 22, 3.1 tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca /
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
MPur, 22, 8.1 pitṝṇāṃ vallabhaṃ tadvatpuṇyaṃ ca vimaleśvaram /
MPur, 22, 17.2 tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā //
MPur, 22, 21.1 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ /
MPur, 55, 14.1 lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe /
MPur, 55, 33.1 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 61, 51.2 ratnavallabha deveśa laṅkāvāsinnamo'stu te //
MPur, 91, 8.1 pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca /
MPur, 93, 68.1 pītavastrayugaṃ yasmādvāsudevasya vallabham /
MPur, 93, 85.2 pitṝṇāṃ vallabhaṃ sākṣādbhuktimuktiphalapradam //
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 148, 34.1 svasthābhiḥ svarganārībhiḥ pīḍyante'maravallabhāḥ /
MPur, 153, 98.1 aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham /
MPur, 154, 272.1 ityuktā śirasāvandya giriśaṃ kāmavallabhā /
MPur, 158, 17.2 tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe //
Viṣṇupurāṇa
ViPur, 1, 11, 2.2 abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ //
ViPur, 5, 24, 12.1 gopyaḥ papracchuraparā nāgarījanavallabhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
BhāgPur, 3, 8, 28.2 hāreṇa cānantadhanena vatsa śrīvatsavakṣaḥsthalavallabhena //
BhāgPur, 4, 24, 77.2 madgītagītātsuprītācchreyasāmekavallabhāt //
Bhāratamañjarī
BhāMañj, 1, 408.1 tataḥ sa bhuvanābhogabhūṣaṇaṃ janavallabhaḥ /
BhāMañj, 1, 520.1 atrāntare vyāptavākyāddhṛtarāṣṭrasya vallabhā /
BhāMañj, 1, 1037.1 idaṃ dhanuranādhṛṣyaṃ lakṣyaṃ ca kṣitivallabhāḥ /
BhāMañj, 5, 105.2 aho nu vallabho mantrī hitamābhāṣase prabhoḥ //
BhāMañj, 5, 216.2 manye kālakaṭākṣeṇa lakṣitāḥ kṣitivallabhāḥ //
BhāMañj, 8, 102.1 rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase /
BhāMañj, 12, 19.1 tato hatānāṃ duḥkhārtā vallabhā jagatībhujām /
BhāMañj, 12, 24.2 rājarājasya mahiṣī paripṛcchati vallabham //
BhāMañj, 13, 274.2 kimanyatpeśaladhiyā khelante rājavallabhāḥ //
BhāMañj, 13, 586.1 gaṇāṃścopajapetpūrvaṃ dhanairākṛṣya vallabhān /
BhāMañj, 13, 1053.2 ruddheṣu sarvasrotaḥsu tasya tuṣṭāva vallabhām //
BhāMañj, 13, 1370.1 bhava bharga śivāśvāsa bhavānīvallabha prabho /
BhāMañj, 13, 1403.1 yāsāṃ prāṇapaṇenāpi vallabhaṃ suratāmṛtam /
BhāMañj, 13, 1437.2 khecaro 'bhūnmṛgākṣīṇāṃ pūjyaḥ paramavallabhaḥ //
BhāMañj, 13, 1695.2 nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho //
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
BhāMañj, 14, 39.1 aho nu brahmakopāgnirahalyāvallabhasya te /
BhāMañj, 14, 53.1 kathānte tatra kaṃsāriṃ subhadrāvallabho 'vadat /
BhāMañj, 18, 15.1 kṛṣṇā ceyaṃ varārohā mahiṣī vallabhā satī /
Bījanighaṇṭu
BījaN, 1, 12.0 dviṭhaḥ śiro vahnijāyā svāhā jvalanavallabhā svāhā //
Garuḍapurāṇa
GarPur, 1, 15, 144.2 rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā //
GarPur, 1, 15, 145.1 gopīnāṃ vallabhaścaiva puṇyaślokaśca viśrutaḥ /
GarPur, 1, 28, 9.1 gopījanavallabhāya svāhānto manurucyate /
GarPur, 1, 30, 16.1 śrīvallabhāya śāntāya śrīmate ca namonamaḥ /
GarPur, 1, 65, 106.1 lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
Gītagovinda
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
Hitopadeśa
Hitop, 2, 109.2 taskarebhyo niyuktebhyaḥ śatrubhyo nṛpavallabhāt /
Hitop, 2, 132.4 aśeṣadoṣaduṣṭo 'pi kāyaḥ kasya na vallabhaḥ //
Kathāsaritsāgara
KSS, 1, 1, 25.1 tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
KSS, 2, 5, 42.2 nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham //
KSS, 3, 1, 141.2 yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā //
KSS, 3, 2, 1.1 tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
KSS, 3, 5, 78.1 rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
KSS, 4, 3, 32.1 tasyābhūd vallabho bhṛtyo nāmnā siṃhaparākramaḥ /
Mātṛkābhedatantra
MBhT, 5, 37.1 tataḥ parīkṣā kartavyā śṛṇu matprāṇavallabhe /
MBhT, 8, 26.1 tataḥ parasmin divase śṛṇu matprāṇavallabhe /
MBhT, 9, 1.2 bhasmaprakāraṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 9, 11.1 homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 14, 21.2 vīratantre ca kathitaṃ māhātmyaṃ prāṇavallabhe //
Narmamālā
KṣNarm, 1, 144.1 hāro bhārāyate hematāṭaṅkaṃ me na vallabham /
KṣNarm, 2, 27.1 athavāstyeva me mitraṃ śaktimānrājavallabhaḥ /
Rasendracintāmaṇi
RCint, 8, 28.4 sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ //
RCint, 8, 217.2 abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ //
Rasārṇava
RArṇ, 12, 337.2 vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
Rājanighaṇṭu
RājNigh, Kar., 128.2 cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā //
RājNigh, Āmr, 105.3 śiśirā śvāsahṛllāsanāśinī janavallabhā //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
Vetālapañcaviṃśatikā
VetPV, Intro, 7.1 kandarpa iva rūpāḍhyo harivajjanavallabhaḥ /
Ānandakanda
ĀK, 1, 1, 6.3 tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe //
ĀK, 1, 6, 36.1 āroṭakarase cetthaṃ kuryānmatprāṇavallabhe /
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 8, 19.1 pūrvottarottaraguṇā bhavanti prāṇavallabhe /
ĀK, 1, 15, 332.1 kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 20, 15.2 tvatto'nyā vallabhā kā me rahasyārthavibhāṣaṇe //
ĀK, 1, 23, 536.2 vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ //
Āryāsaptaśatī
Āsapt, 2, 275.2 yānti mṛgavallabhāyāḥ pulindabāṇārditāḥ prāṇāḥ //
Āsapt, 2, 400.1 bauddhasyeva kṣaṇiko yadyapi bahuvallabhasya tava bhāvaḥ /
Āsapt, 2, 419.2 tanmukham ajātatṛptis tathā tathā vallabhaḥ pibati //
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 2.0 saṃkocaṃ kuṅkumaṃ saṃkocāguruṇoḥ samālabhanārthaṃ vallabhā yāsu niśāsu tās tathā //
Śukasaptati
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 5, 2.4 sā ca rājño 'tīva vallabhā /
Śusa, 11, 21.1 vivāhe pārvatī dṛṣṭvā harasya haravallabhām /
Śusa, 14, 6.1 muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ /
Śusa, 17, 3.4 tasya patnī pāhinī nāma surūpā ativallabhā /
Śusa, 21, 2.11 sāpannasattvā bhūtā garbhasaṃbhavātsaṃjāte dohade rājavallabhaṃ mayūraṃ mārayitvā bhakṣitavatī /
Śusa, 23, 29.9 tābhyo namo veśyābhyaḥ ātmāpi na vallabho yāsām //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.1 alirasau nalinīvanavallabhaḥ kumudinīkulakelikalārasaḥ /
Caurapañcaśikā
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
Gheraṇḍasaṃhitā
GherS, 3, 94.2 vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam //
Haribhaktivilāsa
HBhVil, 1, 161.9 gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.12 kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti /
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
HBhVil, 4, 282.2 prahlādasya samokṣeyo nānyathā kalavallabha //
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
HBhVil, 4, 313.1 yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā /
HBhVil, 5, 40.3 nyased arcanakāle tu kṛṣṇasyātīva vallabham //
Haṃsadūta
Haṃsadūta, 1, 18.1 tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 8.2 vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api //
Kokilasaṃdeśa
KokSam, 1, 46.1 putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 58.2 bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 21, 44.2 rājarājeśvaraḥ śrīmānsarvastrījanavallabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 26, 120.2 tena dānena sā nityaṃ sarvalokasya vallabhā //
SkPur (Rkh), Revākhaṇḍa, 98, 8.2 vallabhā bhāskarasyaiva matprasādādbhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 103, 133.2 putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
SkPur (Rkh), Revākhaṇḍa, 209, 134.2 śvetavastrayugaṃ yasmācchaṅkarasyātivallabham //
SkPur (Rkh), Revākhaṇḍa, 225, 3.2 gatvā nivedayāmāsa pitaraṃ ratnavallabham //
SkPur (Rkh), Revākhaṇḍa, 227, 2.2 narmadā saritāṃ śreṣṭhā mahādevasya vallabhā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.1 sarvavrajajanānandī bhaktavallabhavavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 139.2 vrajāṅganājanārāmo vrajasundarīvallabhaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 191.1 sarvasampatsrāvināmā tulasīdāmavallabhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.2 vaikuṇṭhalokaikapatir vaikuṇṭhajanavallabhaḥ //