Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 18.1 vānyāpi vṛkṣalatāvallyoṣadhīnāṃ ca tṛṇauṣadhīnāṃ ca śyāmākajartilādīnām /
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Arthaśāstra
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
ArthaŚ, 2, 17, 6.1 vetraśīkavallīvāśīśyāmalatānāgalatādir vallīvargaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 3, 80.1 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
Mahābhārata
MBh, 1, 60, 66.8 latāgulmāni vallyaśca tvaksāratṛṇajātayaḥ /
MBh, 3, 146, 40.1 latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ /
MBh, 3, 155, 55.2 vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā //
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 11, 5, 10.2 vallībhistṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ //
MBh, 11, 5, 14.2 krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam //
MBh, 11, 6, 8.1 kūpamadhye ca yā jātā vallī yatra sa mānavaḥ /
MBh, 12, 132, 7.1 anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā /
MBh, 12, 177, 13.1 vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati /
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
Manusmṛti
ManuS, 1, 48.2 bījakāṇḍaruhāṇy eva pratānā vallya eva ca //
ManuS, 8, 247.1 gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca /
ManuS, 8, 330.1 puṣpeṣu harite dhānye gulmavallīnageṣu ca /
ManuS, 11, 143.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
Rāmāyaṇa
Rām, Ay, 74, 6.1 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca /
Amarakośa
AKośa, 2, 58.1 aprakāṇḍe stambagulmau vallī tu vratatirlatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.12 vallīgulmaṃ vīrut /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 346.1 elāmaricatāmbūlavallīvellitapallavaiḥ /
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
Harivaṃśa
HV, 3, 92.1 irā vṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ /
Kūrmapurāṇa
KūPur, 1, 17, 12.2 irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ //
KūPur, 2, 32, 57.2 gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām //
Liṅgapurāṇa
LiPur, 1, 70, 180.1 oṣadhīnāṃ tathātmāno vallīnāṃ vṛkṣavīrudhām /
LiPur, 2, 6, 48.2 kanyā ca yatra vai vallī drohī vā ca jaṭī gṛhe //
Matsyapurāṇa
MPur, 166, 12.2 saparvatadrumāngulmāṃllatāvallīstṛṇāni ca //
Suśrutasaṃhitā
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Su, Sū., 38, 72.1 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ //
Su, Sū., 39, 9.1 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 37, 38.1 vallīkaṇṭakamūlābhyāṃ kvāthena dviguṇena ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ vā /
Viṣṇupurāṇa
ViPur, 1, 21, 24.2 irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //
ViPur, 5, 30, 12.2 vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 57.1 vallīgulmalatāchedī kārṣāpaṇaśatam //
ViSmṛ, 5, 85.1 puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam //
ViSmṛ, 37, 24.1 drumagulmavallīlatauṣadhīnāṃ hiṃsā //
ViSmṛ, 50, 48.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
Śatakatraya
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 5.2 vallīpalāśikā kṣīravidārī śreṣṭhakandakaḥ //
Bhāratamañjarī
BhāMañj, 1, 451.2 mauktikaṃ veṇuvallīva rākeva rajanīpatim //
BhāMañj, 1, 1354.2 kvacidviracitotkārāḥ kvacidvallīvilāsinaḥ //
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1519.1 adarśayattataścitrahemavallīmanoharam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 52.1 paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā /
DhanvNigh, 1, 181.1 vallīphalānāṃ pravaraṃ kūṣmāṇḍaṃ vātapittajit /
Garuḍapurāṇa
GarPur, 1, 6, 63.2 irā vṛkṣalatāvallīs tṛṇajātīśca sarvaśaḥ //
Gītagovinda
GītGov, 1, 42.1 daravidalitamallīvallicañcatparāgaprakaṭitapaṭavāsaiḥ vāsayan kānanāni /
GītGov, 11, 34.1 vitatabahuvallinavapallavaghane /
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 2, 6, 27.1 rativallīnavodbhinnamiva pallavamujjvalam /
KSS, 3, 5, 81.2 vṛkṣān kusumavallīśca toyāni ca tṛṇāni ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 314.2 gokṣīrasadṛśaṃ puṣpaṃ romavallisamanvitam //
MPālNigh, 2, 26.2 kharāhvā kāravī vallī bastamodā ca markaṭaḥ //
Mātṛkābhedatantra
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
Narmamālā
KṣNarm, 3, 60.2 sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 40.0 tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
Rasamañjarī
RMañj, 6, 19.2 vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //
Rasaratnasamuccaya
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
Rasendracūḍāmaṇi
RCūM, 8, 36.1 śavapattrā bhavedvallī pāte caikaphalānvitā /
Rasādhyāya
RAdhy, 1, 343.2 hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //
Rasārṇava
RArṇ, 12, 144.2 vallīvitānabahulā hemavarṇaphalā śubhā //
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 186.3 ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //
Rājanighaṇṭu
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, Guḍ, 54.2 ākāśanāmapūrvā sā vallīparyāyagā smṛtā //
RājNigh, Guḍ, 119.1 kaivartikā suraṅgā ca latā vallī drumāruhā /
RājNigh, Guḍ, 129.2 vallī karavaḍādiś ca vanasthāraṇyavāsinī //
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Pipp., 41.2 vallī ca kolavallī ca kolaṃ kuṭalamastakam /
RājNigh, Pipp., 41.3 tīkṣṇā kariṇikā vallī kṛkaro netrabhūhvayā //
RājNigh, Śālm., 3.1 kanthārikā tridhairaṇḍo ghoṇṭā vallīkarañjakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 23.0 vallīpalāśakarase dviguṇe kṣīre'ṣṭaguṇe ca vipacet //
Ānandakanda
ĀK, 1, 15, 267.1 divyā jyotiṣmatī vallī taptakāñcanasannibhā /
ĀK, 1, 15, 268.2 kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet //
ĀK, 1, 15, 303.2 yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā //
ĀK, 1, 15, 335.2 strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ //
ĀK, 1, 15, 364.1 guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
ĀK, 1, 23, 365.2 vallīvitānabahulā hemavarṇaphalā śubhā //
ĀK, 1, 23, 404.2 oṃ namo bhagavati śvetavalli śvetaparvatavāsini //
ĀK, 2, 9, 18.2 vṛkṣavallīlatāgulmatṛṇavandānikā iti //
ĀK, 2, 9, 24.1 iyaṃ somalatā nāma vallī paramadurlabhā /
ĀK, 2, 9, 26.1 pūrṇimādivasānītastayorvallī guṇādhikā /
ĀK, 2, 9, 44.1 nāginītyuditā vallī nāgabhogasamāṅgikā /
ĀK, 2, 9, 50.1 yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ /
ĀK, 2, 9, 61.1 tumbinītyuditā vallī tatpatrakusumānvitā /
ĀK, 2, 9, 66.1 gomārīnāmikā vallī veṇupatrasamacchadā /
ĀK, 2, 9, 77.1 gorocanaprabhāyuktadalavallīsamanvitā /
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //
ĀK, 2, 9, 86.2 dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā //
ĀK, 2, 9, 93.1 mādhavītyuditā vallī tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 93.2 śvetapatratayā vallī śvetapuṣpaphalā tathā //
ĀK, 2, 9, 95.1 mahānāgetyasau vallī vinibadhnāti pāradam /
ĀK, 2, 9, 107.1 apattrī kuṭajā vallī mūlakandā ca brāhmaṇī /
Āryāsaptaśatī
Āsapt, 2, 30.1 ayi cūtavalli phalabharanatāṅgi viṣvagvikāsisaurabhye /
Āsapt, 2, 40.2 kuruṣe vanaspatilatā prasūnam iva bandhyavallīnām //
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āsapt, 2, 321.2 makarandodakajuṣṭaṃ madanadhanurvallir iva colam //
Āsapt, 2, 468.2 sa vahatu guṇābhimānaṃ madanadhanurvallicola iva //
Āsapt, 2, 670.1 hṛtakāñcivallibandhottarajaghanād aparabhogabhuktāyāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 vimalā svarṇamākṣikabhedaḥ karkoṭī vandhyākarkoṭī grāhyā meṣaśṛṅgī vallīsaṃjñā prasiddhā etayordravaiḥ sadyorasaiḥ patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 3.0 karkoṭī vandhyākarkoṭakīvallī tasyāḥ kandam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
Gheraṇḍasaṃhitā
GherS, 7, 19.2 vṛkṣagulmalatāvallītṛṇādyā vāri parvatāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 pātālagaruḍī pātālamūlī kuṭhāraḥ anyacca daradaṃ hiṃgulaṃ tīkṣṇagatavallīcūrṇam //
Haṃsadūta
Haṃsadūta, 1, 18.1 tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā /
Kokilasaṃdeśa
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
KokSam, 2, 63.1 āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /
Mugdhāvabodhinī
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 16.3 mūlaṃ vallīṣupuṅkhāyā gavyakṣīreṇa gharṣayet /
RKDh, 1, 5, 35.1 āraktavallibhirmūtrairbahudhā paribhāvitaiḥ /
Rasārṇavakalpa
RAK, 1, 173.2 vallīvitānabahulā hemavarṇaphalā śubhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.1 nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam /
SkPur (Rkh), Revākhaṇḍa, 20, 6.2 vṛkṣāḥ śeṣaṃ samāyānti vallījātaṃ tṛṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 21, 56.1 mādhavīsallakībhiśca vallībhiś cāpyalaṃkṛtā /
SkPur (Rkh), Revākhaṇḍa, 28, 36.1 vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 114.2 nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 6.2 nānādrumalatākīrṇaṃ nānāvallyupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 53, 15.2 vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 192, 73.2 gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /