Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Gītagovinda
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī

Mahābhārata
MBh, 11, 6, 8.1 kūpamadhye ca yā jātā vallī yatra sa mānavaḥ /
MBh, 12, 132, 7.1 anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā /
MBh, 12, 177, 13.1 vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati /
Amarakośa
AKośa, 2, 58.1 aprakāṇḍe stambagulmau vallī tu vratatirlatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
Liṅgapurāṇa
LiPur, 2, 6, 48.2 kanyā ca yatra vai vallī drohī vā ca jaṭī gṛhe //
Bhāratamañjarī
BhāMañj, 1, 451.2 mauktikaṃ veṇuvallīva rākeva rajanīpatim //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 52.1 paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā /
Gītagovinda
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Madanapālanighaṇṭu
MPālNigh, 2, 26.2 kharāhvā kāravī vallī bastamodā ca markaṭaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 40.0 tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
Rasamañjarī
RMañj, 6, 19.2 vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //
Rasendracūḍāmaṇi
RCūM, 8, 36.1 śavapattrā bhavedvallī pāte caikaphalānvitā /
Rājanighaṇṭu
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, Guḍ, 119.1 kaivartikā suraṅgā ca latā vallī drumāruhā /
RājNigh, Guḍ, 129.2 vallī karavaḍādiś ca vanasthāraṇyavāsinī //
RājNigh, Pipp., 41.2 vallī ca kolavallī ca kolaṃ kuṭalamastakam /
RājNigh, Pipp., 41.3 tīkṣṇā kariṇikā vallī kṛkaro netrabhūhvayā //
Ānandakanda
ĀK, 1, 15, 267.1 divyā jyotiṣmatī vallī taptakāñcanasannibhā /
ĀK, 1, 15, 303.2 yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā //
ĀK, 1, 15, 335.2 strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ //
ĀK, 1, 15, 364.1 guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
ĀK, 2, 9, 24.1 iyaṃ somalatā nāma vallī paramadurlabhā /
ĀK, 2, 9, 26.1 pūrṇimādivasānītastayorvallī guṇādhikā /
ĀK, 2, 9, 44.1 nāginītyuditā vallī nāgabhogasamāṅgikā /
ĀK, 2, 9, 50.1 yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ /
ĀK, 2, 9, 61.1 tumbinītyuditā vallī tatpatrakusumānvitā /
ĀK, 2, 9, 66.1 gomārīnāmikā vallī veṇupatrasamacchadā /
ĀK, 2, 9, 84.2 pārijātādrijā vallī śatapuṣpadalacchadā //
ĀK, 2, 9, 86.2 dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā //
ĀK, 2, 9, 93.1 mādhavītyuditā vallī tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 93.2 śvetapatratayā vallī śvetapuṣpaphalā tathā //
ĀK, 2, 9, 95.1 mahānāgetyasau vallī vinibadhnāti pāradam /
ĀK, 2, 9, 107.1 apattrī kuṭajā vallī mūlakandā ca brāhmaṇī /
Āryāsaptaśatī
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āsapt, 2, 321.2 makarandodakajuṣṭaṃ madanadhanurvallir iva colam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 3.0 karkoṭī vandhyākarkoṭakīvallī tasyāḥ kandam //
Kokilasaṃdeśa
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //