Occurrences

Gautamadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Śira'upaniṣad
Bodhicaryāvatāra
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 2, 17.1 dyūtaṃ hīnasevām adattādānaṃ hiṃsām //
Arthaśāstra
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
Mahābhārata
MBh, 1, 57, 68.27 etair dattāṃ niṣeveta nādattām ādadīta ca /
MBh, 1, 76, 25.2 ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 5, 102, 26.3 tvayā dattam adattaṃ kaḥ kartum utsahate vibho //
MBh, 12, 24, 10.1 adattādānam evedaṃ kṛtaṃ pārthivasattama /
MBh, 12, 37, 7.1 adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ /
MBh, 12, 130, 5.2 adattam apyādadīta dātur vittaṃ mameti vā //
MBh, 13, 44, 24.2 tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana //
MBh, 13, 76, 7.1 duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ /
MBh, 14, 83, 7.1 adattānunayo yuddhe yadi tvaṃ pitṛbhir mama /
Manusmṛti
ManuS, 4, 202.2 adattāny upayuñjāna enasaḥ syāt turīyabhāk //
ManuS, 12, 7.1 adattānām upādānaṃ hiṃsā caivāvidhānataḥ /
Saṅghabhedavastu
SBhedaV, 1, 116.1 athānyatamaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 118.1 adrākṣīt sa sattvaḥ taṃ sattvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat //
SBhedaV, 1, 119.1 kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatse //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Bodhicaryāvatāra
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
Kātyāyanasmṛti
KātySmṛ, 1, 505.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
KātySmṛ, 1, 506.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
KātySmṛ, 1, 614.2 adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam //
KātySmṛ, 1, 860.1 kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate /
Kūrmapurāṇa
KūPur, 2, 16, 7.2 adattādānamasteyaṃ manuḥ prāha prajāpatiḥ //
KūPur, 2, 23, 29.1 ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
Liṅgapurāṇa
LiPur, 2, 18, 6.1 viśvaṃ caiva tathāviśvaṃ dattaṃ vādattam īśvaram /
Matsyapurāṇa
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
Nāradasmṛti
NāSmṛ, 1, 2, 35.1 gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā /
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 4, 3.2 dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam //
NāSmṛ, 2, 4, 8.1 adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ /
NāSmṛ, 2, 4, 10.2 yad dattaṃ syād avijñānād adattaṃ tad api smṛtam //
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
NāSmṛ, 2, 4, 11.2 adattādāyako daṇḍyas tathādeyasya dāyakaḥ //
NāSmṛ, 2, 8, 10.2 adatte 'nyatra samayān na vikretur atikramaḥ //
Suśrutasaṃhitā
Su, Cik., 2, 70.1 vālavartyāmadattāyāṃ mastuluṅgaṃ vraṇāt sravet /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 160.2 adattāny agnihīnasya nānnam adyād anāpadi //
YāSmṛ, 2, 66.2 bhreṣaś cen mārgite 'datte dāpyo daṇḍaṃ ca tatsamam //
YāSmṛ, 3, 24.1 ahas tv adattakanyāsu bāleṣu ca viśodhanam /
YāSmṛ, 3, 136.1 adattādānanirataḥ paradāropasevakaḥ /
Garuḍapurāṇa
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
Kathāsaritsāgara
KSS, 1, 4, 14.2 adattāṃ gurubhiḥ svecchamupakośāṃ kathaṃ bhaje //
Janmamaraṇavicāra
JanMVic, 1, 110.1 adattādānanirataḥ paradāropasevakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 13.2 saṃyogī hīnayoniḥ syād daridro 'dattadānataḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 18.2 adattadānā jāyante parabhāgyopajīvinaḥ /