Occurrences

Arthaśāstra
Carakasaṃhitā
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa

Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
Carakasaṃhitā
Ca, Sū., 5, 10.1 vallūraṃ śuṣkaśākāni śālūkāni bisāni ca /
Manusmṛti
ManuS, 5, 13.2 nimajjataś ca matsyādān saunaṃ vallūram eva ca //
Amarakośa
AKośa, 2, 328.1 uttaptaṃ śuṣkamāṃsaṃ syāttadvallūraṃ triliṅgakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 26.2 mṛdgrāmyamāṃsavallūram ajīrṇaśramamaithunam //
AHS, Cikitsitasthāna, 17, 42.3 dhānā vallūraṃ samaśanam atho gurvasātmyaṃ vidāhi /
AHS, Utt., 2, 36.2 lāvatittirivallūrarajaḥ puṣparasadrutam //
Suśrutasaṃhitā
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 28, 12.1 śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ /
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Utt., 42, 75.2 vallūraṃ mūlakaṃ matsyān śuṣkaśākāni vaidalam //
Yājñavalkyasmṛti
YāSmṛ, 1, 175.1 cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca /
Garuḍapurāṇa
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 162, 27.1 rodho vegasya vallūramajīrṇaśramamaithunam /