Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 2.0 bhūtaiḥ prāṇibhiravidyāvaśādaviditataddṛkkriyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.2 same karmaṇi saṃjāte kālāntaravaśāttataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //