Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 4, 2.2 yātrāvaśād vā //
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 4, 3.1 tathā daśanachedyasya sātmyavaśād vā //
KāSū, 2, 7, 19.1 rāgavaśāt prahaṇanābhyāse vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca /
KāSū, 2, 9, 15.1 tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet /
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /