Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 116, 21.1 ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā /
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 2, 37, 1.2 tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 8, 20.1 yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam /
ṚV, 8, 46, 21.2 yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade //
ṚV, 8, 46, 33.1 adha syā yoṣaṇā mahī pratīcī vaśam aśvyam /
ṚV, 8, 50, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje //
ṚV, 8, 81, 9.2 vaśaiś ca makṣū jarante //
ṚV, 8, 93, 4.2 sarvaṃ tad indra te vaśe //
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 142, 7.2 anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāṁ anu //
ṚV, 10, 171, 4.2 devānāṃ cit tiro vaśam //