Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 50.2 alakṣito yogavaśātpraviveśa sa tatkṣaṇāt //
KSS, 1, 2, 82.1 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 1, 5, 69.2 śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt //
KSS, 1, 5, 122.1 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 2, 1, 25.1 tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
KSS, 2, 1, 83.2 ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt //
KSS, 2, 2, 130.1 tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 3, 4, 240.2 viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ //
KSS, 4, 1, 82.1 tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
KSS, 4, 2, 240.2 mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 30.2 prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate //
KSS, 4, 3, 51.2 prāksaṃskāravaśāyātavairasnehā mahīpate //
KSS, 5, 2, 273.2 prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt //
KSS, 5, 2, 280.1 anantaraṃ yathāsmābhiḥ śāpamokṣavaśānnijāḥ /
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //