Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //