Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Bhramarāṣṭaka
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 5, 2, 5, 16.0 udaraṃ vaśaḥ //
AĀ, 5, 2, 5, 17.0 tvāvataḥ purūvasav iti vaśaḥ //
Aitareyabrāhmaṇa
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaprāyaścittāni
AVPr, 3, 9, 9.0 yasmiṃs tu samāveśayet tasya savanasya vaśam upayāntītarāṇi //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 40, 1.2 mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe //
AVP, 1, 40, 2.2 sarasvāṃś ca bhagaś ca viśve devā vaśe mama //
AVP, 1, 40, 3.2 mamemāḥ sarvā oṣadhīr āpaḥ sarvā vaśe mama //
AVP, 1, 40, 4.2 mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama //
AVP, 1, 107, 3.1 ātmā devānāṃ bhuvanasya gopā yathāvaśaṃ carati deva eṣaḥ /
AVP, 4, 4, 10.2 bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam //
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVP, 10, 7, 8.2 prāṇenātmanvatāṃ jīva mā mṛtyor upa gā vaśam //
AVP, 12, 10, 6.1 nāsyā vaśam ārundhan devā manuṣyā uta /
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
AVP, 12, 10, 7.1 vaśaṃ kṛṇvānā vaśinīyam āgan padaṃ kalyāṇy avapaśyamānā /
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 2.2 bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam //
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 3, 8, 6.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 4, 24, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 6, 72, 1.1 yathāsitaḥ prathayate vaśāṁ anu vapūṃṣi kṛṇvann asurasya māyayā /
AVŚ, 6, 94, 2.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 8, 9, 24.1 kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā /
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 9, 4, 24.1 etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu /
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 11, 4, 1.1 prāṇāya namo yasya sarvam idaṃ vaśe /
AVŚ, 11, 8, 17.2 īśā vaśasya yā jāyā sāsmin varṇam ābharat //
AVŚ, 11, 10, 4.2 triṣandher iyaṃ senā suhitāstu me vaśe //
AVŚ, 13, 4, 28.0 tasyāmū sarvā nakṣatrā vaśe candramasā saha //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 46.0 hoturvaśaṃ yanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 4.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
Gopathabrāhmaṇa
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 2.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 4, 1.2 eṣa hīdaṃ sarvaṃ vaśe kurute //
JUB, 2, 4, 2.1 vaśī bhavati vaśe svān kurute ya evaṃ veda /
Jaiminīyabrāhmaṇa
JB, 1, 118, 3.0 tā asya vaśam āyan //
JB, 1, 118, 4.0 toṣayati dviṣato bhrātṛvyān vaśam asya svā āyanti ya evaṃ veda //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 7.0 ā svān vaśe kṛtvā mahīyate ya evaṃ veda //
JB, 1, 118, 9.0 vaśa evainān kurute //
Kaṭhopaniṣad
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
Khādiragṛhyasūtra
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 29.0 vaśa etat kuryāt //
Kāṭhakasaṃhitā
KS, 10, 8, 22.0 vaśaṃ mā nayād iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
MS, 2, 2, 9, 8.0 vaśaṃ mā nayād iti //
MS, 2, 2, 9, 15.0 vaśaṃ mā nayād iti //
MS, 2, 5, 7, 6.0 vaśaṃ vai tā akṣaran //
MS, 2, 11, 3, 3.0 vaśaś ca me tviṣiś ca me //
Taittirīyasaṃhitā
TS, 1, 8, 5, 7.2 pra nūnam pūrṇavandhura stuto yāsi vaśāṁ anu /
TS, 2, 1, 7, 7.3 vaśaṃ vā eṣa carati yad ukṣā /
TS, 2, 1, 7, 7.4 vaśa iva khalu vai brahmavarcasam /
TS, 2, 1, 7, 7.5 vaśenaiva vaśam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 7.5 vaśenaiva vaśam brahmavarcasam avarunddhe /
TS, 6, 1, 4, 39.0 supārā no asad vaśa ity āha //
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 52.2 pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī //
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
Āpastambadharmasūtra
ĀpDhS, 2, 7, 14.3 vrātya yathā te vaśas tathāstviti /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 2, 11, 1.0 atha vaśaṃ śaṃsati //
ŚāṅkhĀ, 2, 11, 2.0 udaraṃ vai vaśaḥ //
ŚāṅkhĀ, 2, 11, 5.0 tasmād bahvyo devatā bahūni chandāṃsi vaśe śasyante //
Ṛgveda
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 116, 21.1 ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā /
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 2, 37, 1.2 tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 8, 20.1 yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam /
ṚV, 8, 46, 21.2 yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade //
ṚV, 8, 46, 33.1 adha syā yoṣaṇā mahī pratīcī vaśam aśvyam /
ṚV, 8, 50, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje //
ṚV, 8, 81, 9.2 vaśaiś ca makṣū jarante //
ṚV, 8, 93, 4.2 sarvaṃ tad indra te vaśe //
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 66, 9.2 antarikṣaṃ svar ā paprur ūtaye vaśaṃ devāsas tanvī ni māmṛjuḥ //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 142, 7.2 anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāṁ anu //
ṚV, 10, 171, 4.2 devānāṃ cit tiro vaśam //
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
ṚVKh, 3, 16, 5.1 parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ /
Arthaśāstra
ArthaŚ, 1, 4, 6.1 na hyevaṃvidhaṃ vaśopanayanam asti bhūtānāṃ yathā daṇḍaḥ /
ArthaŚ, 1, 15, 40.1 deśakālakāryavaśena tvekena saha dvābhyām eko vā yathāsāmarthyaṃ mantrayeta //
ArthaŚ, 1, 19, 27.1 tena prakṛtikopam arivaśaṃ vā gacchet //
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 1, 21, 19.1 anyanaupratibaddhāṃ vātavegavaśāṃ ca nopeyāt //
ArthaŚ, 2, 2, 4.1 sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena vā niveśayet //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 4, 24.1 karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
ArthaŚ, 14, 3, 35.1 vaśaṃ me brāhmaṇā yāntu bhūmipālāśca kṣatriyāḥ /
ArthaŚ, 14, 3, 35.2 vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā //
ArthaŚ, 14, 3, 35.2 vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā //
ArthaŚ, 14, 3, 51.2 apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā //
Avadānaśataka
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 3, 7.6 ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau samprasthitaḥ tatra śikṣitukāmaḥ krodhasya vaśaṃ gaccheyam /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 38.0 priyavaśe vadaḥ khac //
Aṣṭādhyāyī, 4, 4, 86.0 vaśaṃ gataḥ //
Buddhacarita
BCar, 2, 9.2 svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ //
BCar, 3, 33.1 āyuṣmato 'pyeṣa vayaḥprakarṣo niḥsaṃśayaṃ kālavaśena bhāvī /
BCar, 3, 38.2 tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede //
BCar, 6, 30.1 kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
BCar, 7, 27.1 yataḥ śarīraṃ manaso vaśena pravartate cāpi nivartate ca /
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
BCar, 12, 91.1 āgatān tatra tatpūrvaṃ pañcendriyavaśoddhatān /
BCar, 12, 93.2 tadvaśasthāyibhiḥ śiṣyairlolairmana ivendriyaiḥ //
Carakasaṃhitā
Ca, Sū., 9, 16.2 naurmārutavaśevājño bhiṣak carati karmasu //
Ca, Sū., 25, 25.2 jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 97.2 tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ //
Ca, Nid., 8, 41.2 taddhetuvaśagaṃ hetorabhāvānnānuvartate //
Ca, Śār., 2, 41.1 dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Cik., 3, 75.2 kālamarthavaśāccaiva jvarastaṃ taṃ prapadyate //
Ca, Cik., 3, 328.1 kṛtvā doṣavaśādvegaṃ kramāduparamanti ye /
Lalitavistara
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 167.2 asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ //
MBh, 1, 3, 18.3 taṃ ca deśaṃ vaśe sthāpayāmāsa //
MBh, 1, 19, 10.1 candravṛddhikṣayavaśād udvṛttormidurāsadam /
MBh, 1, 45, 25.2 maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau //
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 55, 26.2 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 57, 61.1 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām /
MBh, 1, 57, 68.69 pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā /
MBh, 1, 59, 31.2 gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ //
MBh, 1, 60, 58.1 nava krodhavaśā nārīḥ prajajñe 'pyātmasaṃbhavāḥ /
MBh, 1, 61, 54.1 gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ /
MBh, 1, 61, 61.1 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau /
MBh, 1, 66, 6.2 cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ //
MBh, 1, 68, 41.7 yadā bhartā ca bhāryā ca parasparavaśānugau /
MBh, 1, 68, 80.3 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ /
MBh, 1, 69, 46.1 sa vijitya mahīpālāṃścakāra vaśavartinaḥ /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 92, 24.6 vaśe cakre mahīm eko vijitya vasudhādhipān /
MBh, 1, 92, 33.2 bhaviṣyāmi mahīpāla mahiṣī te vaśānugā /
MBh, 1, 93, 30.2 yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā //
MBh, 1, 93, 32.2 vaśaṃ kopasya samprāpta āpavo bharatarṣabha //
MBh, 1, 96, 50.6 ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam //
MBh, 1, 99, 10.1 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat /
MBh, 1, 104, 9.38 kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me /
MBh, 1, 105, 14.2 pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ //
MBh, 1, 109, 29.2 pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam /
MBh, 1, 110, 18.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 1, 112, 23.1 chāyevānapagā rājan satataṃ vaśavartinī /
MBh, 1, 113, 35.2 akāmo vā sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 114, 2.2 jānatī dharmam agryaṃ vai mantrair vaśam upānayat /
MBh, 1, 114, 31.1 eṣa madrān vaśe kṛtvā kurūṃśca saha kekayaiḥ /
MBh, 1, 116, 10.1 jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ /
MBh, 1, 116, 24.1 anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam /
MBh, 1, 116, 28.2 māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ /
MBh, 1, 118, 24.1 tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā /
MBh, 1, 119, 35.4 punar nidrāvaśaṃ prāptastatraiva prāsvapad balī /
MBh, 1, 128, 6.1 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam /
MBh, 1, 128, 7.2 prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate //
MBh, 1, 134, 15.3 tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ //
MBh, 1, 134, 17.4 ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ //
MBh, 1, 134, 18.24 pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi /
MBh, 1, 134, 18.28 asmān arakṣad yo devo jagad yasya vaśe sthitam /
MBh, 1, 137, 16.26 kathaṃ kālavaśaṃ prāptaḥ pāṇḍaveyo yudhiṣṭhiraḥ /
MBh, 1, 137, 16.28 saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.50 puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 138, 8.18 sāśrudhvani rudantī sā nidrāvaśam upāgatā //
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 1, 141, 4.1 na hīyaṃ svavaśā bālā kāmayatyadya mām iha /
MBh, 1, 142, 8.2 coditā tava putrasya manmathena vaśānugā //
MBh, 1, 143, 1.6 ahaṃ te darśanād eva manmathasya vaśaṃ gatā /
MBh, 1, 143, 37.5 tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata /
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 145, 38.1 ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ /
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 146, 18.2 anarhavaśam āpannām imāṃ cāpi sutāṃ tava //
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 161, 12.5 prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 164, 5.4 indriyāṇāṃ vaśakaro vasiṣṭha iti cocyate /
MBh, 1, 173, 6.1 sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ /
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 193, 15.1 ihāgateṣu pārtheṣu nideśavaśavartiṣu /
MBh, 1, 199, 25.42 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān /
MBh, 1, 205, 1.3 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 205, 2.2 babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī //
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.213 saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī /
MBh, 2, 5, 18.1 kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 12, 15.1 samartho 'si mahābāho sarve te vaśagā vayam /
MBh, 2, 14, 16.1 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān /
MBh, 2, 17, 18.1 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ /
MBh, 2, 17, 23.2 jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe //
MBh, 2, 20, 26.2 vikramya vaśam ānīya kāmato yat samācaret //
MBh, 2, 23, 13.1 pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn /
MBh, 2, 24, 3.2 tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ //
MBh, 2, 24, 21.2 mahatā parimardena vaśe cakre durāsadān //
MBh, 2, 26, 10.2 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam //
MBh, 2, 27, 4.2 sarvam alpena kālena deśaṃ cakre vaśe balī //
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 18.1 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata /
MBh, 2, 28, 2.2 matsyarājaṃ ca kauravyo vaśe cakre balād balī //
MBh, 2, 28, 4.1 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam /
MBh, 2, 28, 38.1 traipuraṃ sa vaśe kṛtvā rājānam amitaujasam /
MBh, 2, 28, 39.2 vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā //
MBh, 2, 28, 43.2 vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ //
MBh, 2, 28, 46.2 timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ //
MBh, 2, 28, 47.3 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 49.2 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 29, 6.1 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ /
MBh, 2, 29, 10.3 dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ //
MBh, 2, 29, 11.2 tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ //
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 29, 15.2 pahlavān barbarāṃścaiva tān sarvān anayad vaśam //
MBh, 2, 29, 16.1 tato ratnānyupādāya vaśe kṛtvā ca pārthivān /
MBh, 2, 30, 18.1 tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate /
MBh, 2, 35, 7.2 yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ //
MBh, 2, 42, 48.1 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam /
MBh, 2, 43, 14.1 pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān /
MBh, 2, 43, 19.2 dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām /
MBh, 2, 43, 26.2 amarṣavaśam āpanno dahye 'ham atathocitaḥ //
MBh, 2, 44, 6.2 kṛtā vaśe mahīpālāstatra kā paridevanā //
MBh, 2, 46, 20.1 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām /
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 2, 52, 5.3 kaccit putrāḥ sthavirasyānulomā vaśānugāścāpi viśo 'pi kaccit //
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 52, 18.2 dhātuśca vaśam anveti pāśair iva naraḥ sitaḥ //
MBh, 2, 53, 13.3 vidhiśca balavān rājan diṣṭasyāsmi vaśe sthitaḥ //
MBh, 2, 60, 11.2 sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ /
MBh, 2, 60, 17.1 tataḥ sūtastasya vaśānugāmī bhītaśca kopād drupadātmajāyāḥ /
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 61, 35.2 iyaṃ tvanekavaśagā bandhakīti viniścitā //
MBh, 2, 61, 54.2 vibrūyustatra te praśnaṃ kāmakrodhavaśātigāḥ //
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 2, 71, 37.1 caritabrahmacaryāśca krodhāmarṣavaśānugāḥ /
MBh, 2, 72, 16.1 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān /
MBh, 3, 2, 61.2 moharāgasamākrānta indriyārthavaśānugaḥ //
MBh, 3, 9, 2.2 nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ //
MBh, 3, 11, 27.2 kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ //
MBh, 3, 11, 31.1 sa kopavaśam āpanno maitreyo munisattamaḥ /
MBh, 3, 15, 4.2 sa roṣavaśasamprāpto nāmṛṣyata durātmavān //
MBh, 3, 31, 20.2 īśvarasya vaśe lokas tiṣṭhate nātmano yathā //
MBh, 3, 31, 24.2 īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ //
MBh, 3, 31, 28.1 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ /
MBh, 3, 31, 28.2 dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata //
MBh, 3, 34, 66.2 bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe //
MBh, 3, 35, 13.1 suyodhanaścāpi na śāntim icchan bhūyaḥ sa manyor vaśam anvagacchat /
MBh, 3, 35, 13.2 udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan //
MBh, 3, 38, 8.1 adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā /
MBh, 3, 46, 7.1 mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ /
MBh, 3, 48, 10.1 tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ /
MBh, 3, 57, 14.1 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ /
MBh, 3, 60, 32.2 lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān //
MBh, 3, 67, 6.1 tayā pracodito rājā brāhmaṇān vaśavartinaḥ /
MBh, 3, 94, 23.2 dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ //
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 104, 7.2 vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata //
MBh, 3, 105, 16.2 uvāca vacanaṃ sarvāṃs tadā daivavaśānnṛpa //
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 116, 23.1 sa manyuvaśam āpannaḥ kārtavīryam upādravat /
MBh, 3, 116, 29.1 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam /
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 3, 138, 13.2 gatavān eva kopasya vaśaṃ paramadurmatiḥ //
MBh, 3, 146, 60.1 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā /
MBh, 3, 151, 10.1 tacca krodhavaśā nāma rākṣasā rājaśāsanāt /
MBh, 3, 152, 16.2 jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ //
MBh, 3, 152, 20.2 kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ //
MBh, 3, 152, 23.1 tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
MBh, 3, 158, 18.2 ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ //
MBh, 3, 159, 22.1 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat /
MBh, 3, 176, 1.2 sa bhīmasenastejasvī tathā sarpavaśaṃ gataḥ /
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 176, 6.2 udyogam api kurvāṇo vaśago 'smi kṛtas tvayā //
MBh, 3, 190, 33.2 mā rājan krodhavaśaṃ gamaḥ /
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 48.1 niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ /
MBh, 3, 221, 76.3 vaśagāś ca bhaviṣyanti surās tava surātmaja //
MBh, 3, 222, 4.3 kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe //
MBh, 3, 222, 7.2 yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ //
MBh, 3, 222, 12.2 na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt //
MBh, 3, 222, 37.2 bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca //
MBh, 3, 225, 12.1 tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ /
MBh, 3, 225, 24.2 mayā ca duṣputravaśānugena yathā kurūṇām ayam antakālaḥ //
MBh, 3, 238, 6.1 strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ /
MBh, 3, 238, 38.3 sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana //
MBh, 3, 240, 39.2 ānayiṣyāmyahaṃ pārthān vaśaṃ tava janādhipa //
MBh, 3, 269, 2.1 parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ /
MBh, 3, 276, 9.2 jayadrathaṃ ca rājānaṃ vijitaṃ vaśam āgatam //
MBh, 3, 281, 16.1 tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃ gatam /
MBh, 3, 284, 18.2 āyuṣaḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi //
MBh, 3, 289, 17.2 tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati //
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 297, 11.2 ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ /
MBh, 4, 1, 24.7 hatvā krodhavaśāṃstāta parvate gandhamādane /
MBh, 4, 2, 21.8 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam /
MBh, 4, 5, 21.2 yena krodhavaśāñ jaghne parvate gandhamādane /
MBh, 4, 8, 24.2 prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet //
MBh, 4, 8, 25.2 evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet //
MBh, 4, 13, 7.2 cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam //
MBh, 4, 14, 15.1 santi bahvyastava preṣyā rājaputri vaśānugāḥ /
MBh, 4, 14, 18.3 tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ //
MBh, 4, 17, 24.2 sa vaśe vivaśo rājā pareṣām adya vartate //
MBh, 4, 20, 25.1 pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ /
MBh, 4, 20, 33.2 viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam /
MBh, 4, 29, 12.2 hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe //
MBh, 4, 29, 13.1 taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam /
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 32, 45.2 yataśca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ //
MBh, 4, 37, 11.2 amarṣavaśam āpanno yotsyate nātra saṃśayaḥ //
MBh, 4, 42, 22.1 adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā /
MBh, 4, 49, 14.2 cakampire vātavaśena kāle prakampitānīva mahāvanāni //
MBh, 4, 50, 21.2 rājaśriyāvabaddhastu duryodhanavaśānugaḥ //
MBh, 4, 53, 67.1 sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe /
MBh, 4, 54, 17.1 sa roṣavaśam āpannaḥ karṇam eva jighāṃsayā /
MBh, 4, 62, 7.1 tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ /
MBh, 4, 63, 46.2 sā veda tam abhiprāyaṃ bhartuścittavaśānugā //
MBh, 4, 66, 4.1 eṣa krodhavaśān hatvā parvate gandhamādane /
MBh, 4, 66, 18.2 ahaṃ khalvapi saṃgrāme śatrūṇāṃ vaśam āgataḥ /
MBh, 5, 9, 14.3 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam //
MBh, 5, 9, 16.2 indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ //
MBh, 5, 14, 14.1 yadi na trāsyasi vibho kariṣyati sa māṃ vaśe /
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 15, 15.2 dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane //
MBh, 5, 23, 24.2 diśaṃ pratīcīṃ vaśam ānayanme mādrīsutaṃ kaccid enaṃ smaranti //
MBh, 5, 23, 25.2 yatra mandāñ śatruvaśaṃ prayātān amocayad bhīmaseno jayaśca //
MBh, 5, 26, 4.2 sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī /
MBh, 5, 26, 9.2 yathā vṛddhaṃ vāyuvaśena śocet kṣemaṃ mumukṣuḥ śiśiravyapāye //
MBh, 5, 26, 13.2 durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya //
MBh, 5, 29, 18.1 te cet pitrye karmaṇi vartamānā āpadyeran diṣṭavaśena mṛtyum /
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 29, 30.1 ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ /
MBh, 5, 31, 1.3 utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe //
MBh, 5, 31, 7.2 tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ //
MBh, 5, 32, 16.1 sa tvam arthaṃ saṃśayitaṃ vinā tair āśaṃsase putravaśānugo 'dya /
MBh, 5, 32, 18.2 dharmārthayor grathitayor bibharti nānyatra diṣṭasya vaśād upaiti //
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 34, 60.1 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ /
MBh, 5, 36, 4.3 granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
MBh, 5, 36, 10.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 5, 36, 10.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 5, 36, 18.1 duḥśāsanastūpahantā na śāstā nāvartate manyuvaśāt kṛtaghnaḥ /
MBh, 5, 36, 38.1 calacittam anātmānam indriyāṇāṃ vaśānugam /
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 40, 13.2 rājyāni hitvā vipulāṃśca bhogān gatānnarendrān vaśam antakasya //
MBh, 5, 42, 7.2 te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti //
MBh, 5, 47, 60.1 sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ /
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 49, 21.1 kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ /
MBh, 5, 49, 25.1 yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ /
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 5, 50, 17.1 na sa jātu vaśe tasthau mama bālo 'pi saṃjaya /
MBh, 5, 50, 36.1 vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ /
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 5, 50, 39.2 te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā //
MBh, 5, 50, 59.2 ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ //
MBh, 5, 51, 12.2 tacca mandā na jānanti duryodhanavaśānugāḥ //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 53, 2.2 yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ //
MBh, 5, 54, 12.2 yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ //
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 5, 62, 12.3 yatra vai vivadiṣyete tatra me vaśam eṣyataḥ //
MBh, 5, 62, 14.1 tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau /
MBh, 5, 62, 15.2 te 'mitravaśam āyānti śakunāviva vigrahāt //
MBh, 5, 65, 3.1 āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ /
MBh, 5, 66, 5.2 manasaiva viśiṣṭātmā nayatyātmavaśaṃ vaśī //
MBh, 5, 67, 14.1 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ /
MBh, 5, 70, 26.1 unmādam eke puṣyanti yāntyanye dviṣatāṃ vaśam /
MBh, 5, 70, 32.2 sa mohavaśam āpannaḥ krūraṃ karma niṣevate //
MBh, 5, 70, 75.2 sa putravaśam āpannaḥ praṇipātaṃ prahāsyati //
MBh, 5, 70, 83.1 sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam /
MBh, 5, 72, 7.1 sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ /
MBh, 5, 74, 12.2 yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ //
MBh, 5, 81, 4.2 hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 81, 54.2 muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ //
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 88, 24.2 śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca //
MBh, 5, 91, 18.2 na ced ādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 93, 32.2 amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ //
MBh, 5, 93, 52.2 praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ //
MBh, 5, 93, 56.1 sa tatra nivasan sarvān vaśam ānīya pārthivān /
MBh, 5, 98, 4.2 śakyante vaśam ānetuṃ tathaiva dhanadena ca //
MBh, 5, 122, 23.2 śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ //
MBh, 5, 122, 31.2 sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ //
MBh, 5, 122, 41.1 amarṣavaśam āpanno na kiṃcid budhyate naraḥ /
MBh, 5, 123, 2.2 anupaśyasva tat tāta mā manyuvaśam anvagāḥ //
MBh, 5, 123, 9.2 amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 5, 126, 30.2 mithyābhimānī rājyasya krodhalobhavaśānugaḥ //
MBh, 5, 126, 36.2 jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ //
MBh, 5, 127, 49.1 amarṣavaśam āpanno mā kurūṃstāta jīghanaḥ /
MBh, 5, 128, 15.2 dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ //
MBh, 5, 130, 3.1 kālapakvam idaṃ sarvaṃ duryodhanavaśānugam /
MBh, 5, 132, 32.2 mā ca saindhavakanyānām avasanno vaśaṃ gamaḥ //
MBh, 5, 133, 12.2 yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute //
MBh, 5, 133, 34.1 taṃ viditvā parākrāntaṃ vaśe na kurute yadi /
MBh, 5, 140, 20.1 rājāno rājaputrāśca duryodhanavaśānugāḥ /
MBh, 5, 141, 4.1 rājāno rājaputrāśca duryodhanavaśānugāḥ /
MBh, 5, 147, 9.2 vaśe kṛtvā sa nṛpatīn avasannāgasāhvaye //
MBh, 5, 147, 12.1 yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam /
MBh, 5, 150, 11.1 ajātaśatrur apyadya bhīmārjunavaśānugaḥ /
MBh, 5, 150, 12.2 tau ca senāpraṇetārau vāsudevavaśānugau //
MBh, 5, 152, 17.2 anekaśatasāhasrāste ca sādivaśe sthitāḥ //
MBh, 5, 153, 8.2 bhavantastu pṛthak sarve svabuddhivaśavartinaḥ //
MBh, 5, 157, 11.1 amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ /
MBh, 5, 158, 26.2 manasaiva hi bhūtāni dhātā prakurute vaśe //
MBh, 5, 161, 3.2 dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām //
MBh, 5, 176, 38.2 yenāhaṃ vaśam ānītā samutkṣipya balāt tadā //
MBh, 5, 177, 3.1 vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau /
MBh, 5, 181, 23.1 tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ /
MBh, 5, 183, 20.2 jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ //
MBh, 6, 4, 12.2 na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartum ihārhase mām //
MBh, 6, 16, 36.1 ete cānye ca bahavo duryodhanavaśānugāḥ /
MBh, 6, BhaGī 2, 61.2 vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā //
MBh, 6, BhaGī 3, 34.2 tayorna vaśamāgacchet tau hyasya paripanthinau //
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 9, 8.2 bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt //
MBh, 6, 86, 8.1 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām /
MBh, 6, 87, 18.1 amarṣavaśam āpannastyaktvā jīvitam ātmanaḥ /
MBh, 6, 96, 18.2 babhrāma tatra tatraiva yoṣinmadavaśād iva //
MBh, 6, 101, 32.2 madrarājavaśaṃ prāptaṃ mṛtyor āsyagataṃ yathā /
MBh, 6, 113, 18.2 amarṣavaśam āpanno yodhayāmāsa sṛñjayān //
MBh, 7, 1, 20.2 amarṣavaśam āpannāḥ kālopahatacetasaḥ //
MBh, 7, 4, 6.2 duryodhanasya vaśagāḥ kṛtāḥ karṇa tvayā purā //
MBh, 7, 11, 20.3 manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ //
MBh, 7, 11, 26.2 ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ //
MBh, 7, 13, 56.1 tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat /
MBh, 7, 16, 5.2 tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ //
MBh, 7, 16, 9.2 samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ //
MBh, 7, 19, 22.1 brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho /
MBh, 7, 19, 23.2 droṇasya yatamānasya vaśaṃ naiṣyasi suvrata /
MBh, 7, 30, 11.1 te tvamarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ /
MBh, 7, 32, 19.2 ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ //
MBh, 7, 39, 20.2 paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam //
MBh, 7, 69, 17.2 nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ //
MBh, 7, 87, 24.1 satataṃ priyakāmāśca karṇasyaite vaśe sthitāḥ /
MBh, 7, 87, 31.2 madartham adya saṃyattā duryodhanavaśānugāḥ //
MBh, 7, 92, 17.2 amarṣavaśam āpannastava putram apīḍayat //
MBh, 7, 98, 55.2 vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ //
MBh, 7, 101, 38.2 amarṣavaśam āpannaḥ putro 'sya paramāstravit //
MBh, 7, 117, 47.2 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam //
MBh, 7, 117, 49.1 na vaśaṃ yajñaśīlasya gacched eṣa varārihan /
MBh, 7, 117, 55.1 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam /
MBh, 7, 119, 15.2 prasādayanmahādevam amarṣavaśam āsthitaḥ //
MBh, 7, 122, 2.3 amarṣavaśam āpannaḥ kṛpaḥ śāradvatastadā //
MBh, 7, 123, 2.3 amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt //
MBh, 7, 124, 24.2 yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava //
MBh, 7, 127, 1.3 amarṣavaśam āpanno yuddhāyaiva mano dadhe //
MBh, 7, 133, 49.2 ayatnāt kauraveyasya vaśe sthāsyati gautama //
MBh, 7, 147, 2.2 amarṣavaśam āpanno vākyajño vākyam abravīt //
MBh, 7, 152, 33.1 paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam /
MBh, 7, 157, 25.2 kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ //
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 159, 1.3 duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 160, 1.3 amarṣavaśam āpanno janayan harṣatejasī //
MBh, 7, 165, 37.2 droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam //
MBh, 7, 165, 104.2 amarṣavaśam āpannāḥ pāñcālā vimukhābhavan //
MBh, 8, 4, 11.2 vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane //
MBh, 8, 5, 56.2 kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 23, 31.2 vaśe pāpīyaso dhatte tat pāpam adharottaram //
MBh, 8, 24, 39.2 yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā //
MBh, 8, 26, 46.2 sa ced agān mṛtyuvaśaṃ mahātmā sarvān anyān āturān adya manye //
MBh, 8, 38, 20.2 kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ //
MBh, 8, 43, 10.2 hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam //
MBh, 8, 48, 8.2 icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ //
MBh, 8, 49, 94.1 mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe /
MBh, 8, 51, 93.2 suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān //
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 64, 22.2 yudhiṣṭhiro bhūtahite sadā rato vṛkodaras tadvaśagas tathā yamau //
MBh, 8, 67, 4.1 yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām /
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 9, 2, 42.2 katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ //
MBh, 9, 3, 8.2 duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ //
MBh, 9, 6, 19.2 menire nihatān pārthānmadrarājavaśaṃ gatān //
MBh, 9, 8, 37.2 amuhyat tatra tatraiva yoṣinmadavaśād iva //
MBh, 9, 14, 28.2 pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān /
MBh, 9, 15, 14.2 amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 25, 17.2 amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt //
MBh, 9, 46, 7.2 samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ //
MBh, 9, 50, 50.2 tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ //
MBh, 9, 59, 34.1 tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam /
MBh, 9, 60, 23.2 amarṣavaśam āpanna udatiṣṭhad viśāṃ pate //
MBh, 10, 1, 6.1 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ /
MBh, 10, 1, 26.2 divācarāśca ye sattvāste nidrāvaśam āgatāḥ //
MBh, 10, 1, 31.1 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau /
MBh, 10, 1, 32.1 krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata /
MBh, 10, 2, 8.1 tayor daivaṃ viniścitya svavaśenaiva vartate /
MBh, 11, 10, 14.2 amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ //
MBh, 11, 11, 24.1 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha /
MBh, 11, 12, 6.2 rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ //
MBh, 11, 16, 30.1 amarṣavaśam āpannān duryodhanavaśe sthitān /
MBh, 11, 16, 30.1 amarṣavaśam āpannān duryodhanavaśe sthitān /
MBh, 11, 17, 18.2 bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ //
MBh, 11, 20, 2.2 sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 11, 22, 17.2 sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ //
MBh, 12, 7, 27.1 aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam /
MBh, 12, 9, 28.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 12, 18, 36.2 so 'pyāsīnmohasampanno mā mohavaśam anvagāḥ //
MBh, 12, 31, 21.1 ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam /
MBh, 12, 32, 6.1 pramāṇam apramāṇaṃ yaḥ kuryānmohavaśaṃ gataḥ /
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 34, 10.1 tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 45, 18.2 vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā //
MBh, 12, 51, 16.1 vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśāt prapanne /
MBh, 12, 59, 16.1 te mohavaśam āpannā mānavā manujarṣabha /
MBh, 12, 59, 17.2 lobhasya vaśam āpannāḥ sarve bhāratasattama //
MBh, 12, 59, 19.1 tāṃstu kāmavaśaṃ prāptān rāgo nāma samaspṛśat /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 59, 100.1 taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam /
MBh, 12, 59, 113.2 tam aśaṅkaḥ kariṣyāmi svavaśo na kadācana //
MBh, 12, 59, 132.2 ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt //
MBh, 12, 59, 135.2 pārthivo jāyate tāta daṇḍanītivaśānugaḥ //
MBh, 12, 59, 137.2 tiṣṭhatyekasya ca vaśe taṃ ced anuvidhīyate //
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 60, 30.1 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ /
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 91, 24.2 tena devāsurā rājannītāḥ subahuśo vaśam //
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena vā /
MBh, 12, 104, 10.3 vaśaṃ copanayecchatrūnnihanyācca puraṃdara //
MBh, 12, 104, 12.2 viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho //
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 106, 18.3 kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati //
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 108, 13.2 bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt //
MBh, 12, 108, 22.2 nayantyarivaśaṃ sadyo gaṇān bharatasattama //
MBh, 12, 114, 6.2 yathā kūlāni cemāni bhittvā nānīyate vaśam //
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 132, 3.1 bubhūṣed balavān eva sarvaṃ balavato vaśe /
MBh, 12, 132, 6.2 dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate //
MBh, 12, 136, 69.2 nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ //
MBh, 12, 136, 70.1 ityevam uktaḥ palito mārjāraṃ vaśam āgatam /
MBh, 12, 136, 131.2 sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ //
MBh, 12, 136, 184.1 na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe /
MBh, 12, 149, 39.2 sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ //
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 171, 47.2 nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmyanātmavān //
MBh, 12, 180, 17.2 na ca sparśarasau vetti nidrāvaśagataḥ punaḥ //
MBh, 12, 208, 18.1 nigṛhītendriyasyāsya kurvāṇasya mano vaśe /
MBh, 12, 211, 45.2 mahattaraṃ duḥkham abhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti //
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 215, 11.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 216, 14.1 adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam /
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 217, 19.2 tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ //
MBh, 12, 217, 29.2 āsan sarve mama vaśe tat sarvaṃ vettha vāsava //
MBh, 12, 217, 31.2 evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe //
MBh, 12, 217, 53.3 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe //
MBh, 12, 219, 3.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 220, 15.1 śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt /
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 221, 49.2 apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām //
MBh, 12, 225, 12.1 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe /
MBh, 12, 225, 13.2 balaṃ kālo grasati tu taṃ vidvān kurute vaśe //
MBh, 12, 227, 8.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 228, 25.1 ahaṃkārasya vijiteḥ pañcaite syur vaśānugāḥ /
MBh, 12, 232, 12.3 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 245, 6.2 vaśe tiṣṭhati sattvātmā satataṃ yogayoginām //
MBh, 12, 246, 5.1 yastān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati /
MBh, 12, 248, 7.3 sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ //
MBh, 12, 248, 9.1 sa rājā śatruvaśagaḥ putraśokasamanvitaḥ /
MBh, 12, 253, 44.1 so 'marṣavaśam āpannastulādhāradidṛkṣayā /
MBh, 12, 253, 51.1 amarṣavaśam āpannastataḥ prāpto bhavān iha /
MBh, 12, 257, 13.2 yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā /
MBh, 12, 259, 27.2 viṣayeṣvindriyavaśaṃ mānavāḥ prahasanti tam //
MBh, 12, 261, 48.2 kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ //
MBh, 12, 261, 51.1 yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ /
MBh, 12, 266, 17.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 279, 10.2 tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ //
MBh, 12, 284, 5.1 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam /
MBh, 12, 286, 8.1 na kaścit trāti vai rājan diṣṭāntavaśam āgatam /
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 288, 33.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 12, 288, 33.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 12, 297, 3.2 puruṣasyādhruve dehe kāmasya vaśavartinaḥ //
MBh, 12, 312, 10.2 sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam //
MBh, 12, 316, 15.1 indriyair indriyārthebhyaścaratyātmavaśair iha /
MBh, 12, 317, 3.2 tiṣṭhate ced vaśe buddhir labhate śokanāśanam //
MBh, 12, 318, 25.2 dhāraṇe vā visarge vā na kartur vidyate vaśaḥ //
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 348, 15.1 doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān /
MBh, 13, 1, 6.1 vayaṃ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ /
MBh, 13, 1, 30.2 yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham /
MBh, 13, 1, 44.2 tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ //
MBh, 13, 1, 59.2 yuvām ubhau kālavaśau yadi vai mṛtyupannagau /
MBh, 13, 1, 61.1 tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 1, 65.2 vināśahetuḥ karmāsya sarve karmavaśā vayam //
MBh, 13, 2, 83.2 śarīreṇa mahābhāgā yogo hyasyā vaśe sthitaḥ //
MBh, 13, 20, 58.1 tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha /
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 38, 13.1 samājñātān ṛddhimataḥ pratirūpān vaśe sthitān /
MBh, 13, 40, 10.2 asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ //
MBh, 13, 48, 36.2 nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam //
MBh, 13, 90, 16.1 tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ /
MBh, 13, 113, 2.2 kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ /
MBh, 13, 133, 61.1 adharmaṃ dharmam ityāhur ye ca mohavaśaṃ gatāḥ /
MBh, 13, 137, 17.2 ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe //
MBh, 13, 143, 17.2 tasyāntarikṣaṃ pṛthivī divaṃ ca sarvaṃ vaśe tiṣṭhati śāśvatasya //
MBh, 13, 153, 45.2 tena mṛtyustava vaśe sthito bhṛtya ivānataḥ //
MBh, 14, 4, 18.1 tasya sarve mahīpālā vartante sma vaśe tadā /
MBh, 14, 5, 10.1 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ /
MBh, 14, 5, 11.2 avikṣinnāma śatrukṣit sa vaśe kṛtavānmahīm /
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 15, 29.1 pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ /
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 32, 3.2 ācakṣva viṣayaṃ rājan yāvāṃstava vaśe sthitaḥ //
MBh, 14, 32, 17.2 tasmānme nirjitā bhūmir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 18.2 āpo me nirjitāstasmād vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 19.2 tasmānme nirjitaṃ jyotir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 20.2 tasmānme nirjito vāyur vaśe tiṣṭhati nityadā //
MBh, 14, 32, 21.2 tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 22.2 mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā //
MBh, 14, 56, 6.3 gurvartham abhinirvartya punar eṣyāmi te vaśam //
MBh, 14, 56, 9.2 samayeneha rājendra punar eṣyāmi te vaśam //
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 59, 18.2 tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ //
MBh, 14, 60, 17.2 khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ //
MBh, 14, 60, 20.2 dauhitrastava vārṣṇeya dauḥśāsanivaśaṃ gataḥ //
MBh, 14, 60, 23.1 sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ /
MBh, 14, 77, 37.2 prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ //
MBh, 14, 84, 7.1 taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ /
MBh, 14, 84, 12.1 turagasya vaśenātha surāṣṭrān abhito yayau /
MBh, 14, 94, 17.2 uktaṃ na pratijagrāha mānamohavaśānugaḥ //
MBh, 15, 36, 28.2 āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ //
MBh, 15, 38, 6.2 vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi //
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
Manusmṛti
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 5, 148.1 bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane /
ManuS, 7, 44.2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
ManuS, 7, 107.2 tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ //
ManuS, 7, 108.2 daṇḍenaiva prasahyaitānśanakair vaśam ānayet //
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
ManuS, 9, 2.2 viṣayeṣu ca sajantyaḥ saṃsthāpyā ātmano vaśe //
ManuS, 9, 257.2 cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.2 āgneyī prathamā mātrā vāyavyaiṣā vaśānugā //
Rāmāyaṇa
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Bā, 18, 12.1 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau /
Rām, Bā, 40, 13.1 sa duḥkhavaśam āpannas tv asamañjasutas tadā /
Rām, Bā, 48, 20.2 tapobalaviśuddhāṅgīṃ gautamasya vaśānugām //
Rām, Bā, 68, 14.1 pratigraho dātṛvaśaḥ śrutam etan mayā purā /
Rām, Ay, 1, 24.4 na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ //
Rām, Ay, 8, 24.2 samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe //
Rām, Ay, 9, 44.1 tato hemopamā tatra kubjā vākyavaśaṃ gatā /
Rām, Ay, 10, 11.1 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 18, 2.2 tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ //
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 27, 6.2 sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm //
Rām, Ay, 27, 18.2 viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam //
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 43, 4.2 rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam //
Rām, Ay, 46, 12.2 kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ //
Rām, Ay, 47, 8.2 kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ //
Rām, Ay, 56, 17.2 śokena ca samākrānto nidrāyā vaśam eyivān //
Rām, Ay, 58, 23.2 śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam //
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vā vartate vaśe //
Rām, Ay, 72, 4.2 utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ //
Rām, Ay, 90, 16.2 api nau vaśam āgacchet kovidāradhvajo raṇe //
Rām, Ay, 94, 12.1 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
Rām, Ay, 98, 18.2 tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ //
Rām, Ay, 109, 27.2 akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ //
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ār, 43, 4.1 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam /
Rām, Ār, 51, 14.2 utsahe śatruvaśagā prāṇān dhārayituṃ ciram //
Rām, Ār, 53, 35.1 kṛtāntavaśam āpanno mameyam iti manyate /
Rām, Ār, 54, 16.2 tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ //
Rām, Ār, 54, 28.2 ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva //
Rām, Ār, 54, 31.2 rākṣasīvaśam āpannā vyāghrīṇāṃ hariṇī yathā //
Rām, Ār, 57, 22.2 krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama //
Rām, Ār, 61, 4.2 na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi //
Rām, Ki, 1, 2.2 sa kāmavaśam āpannaḥ saumitrim idam abravīt //
Rām, Ki, 9, 12.1 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ /
Rām, Ki, 13, 11.2 paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ //
Rām, Ki, 17, 40.2 prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ //
Rām, Ki, 18, 33.2 vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ //
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 20, 13.2 balād yenāvapanno 'si sugrīvasyāvaśo vaśam //
Rām, Ki, 22, 20.2 sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava //
Rām, Ki, 22, 22.2 bhartur arthaparo dāntaḥ sugrīvavaśago bhava //
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 30, 15.2 dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam //
Rām, Ki, 30, 28.2 buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ //
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 34, 10.1 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa /
Rām, Ki, 39, 7.2 tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi //
Rām, Su, 1, 167.2 idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam //
Rām, Su, 7, 31.1 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam /
Rām, Su, 7, 58.2 parasparaniviṣṭāṅgyo madasnehavaśānugāḥ //
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 8, 37.2 nidrāvaśam anuprāptā sahakānteva bhāminī //
Rām, Su, 9, 32.1 tāsāṃ nidrāvaśatvācca madanena vimūrchitam /
Rām, Su, 11, 16.2 katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet //
Rām, Su, 14, 18.2 iyaṃ sā dayitā bhāryā rākṣasīvaśam āgatā //
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 20, 34.1 yathā madvaśagā sītā kṣipraṃ bhavati jānakī /
Rām, Su, 22, 31.1 strīsahasrāṇi te sapta vaśe sthāsyanti sundari /
Rām, Su, 23, 15.1 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā /
Rām, Su, 24, 4.1 rākṣasīvaśam āpannā bhartsyamānā sudāruṇam /
Rām, Su, 24, 49.2 prāṇāṃstyakṣyāmi pāpasya rāvaṇasya gatā vaśam //
Rām, Su, 32, 35.2 diṣṭyā jīvasi vaidehi rākṣasīvaśam āgatā //
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Su, 41, 16.2 balināṃ vānarendrāṇāṃ sugrīvavaśavartinām //
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Su, 56, 73.2 parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ //
Rām, Su, 63, 23.2 ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśam āgatā //
Rām, Yu, 7, 7.2 vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ //
Rām, Yu, 7, 8.2 vāsukistakṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ //
Rām, Yu, 7, 10.1 svabalaṃ samupāśritya nītā vaśam ariṃdama /
Rām, Yu, 10, 15.2 na gṛhṇantyakṛtātmānaḥ kālasya vaśam āgatāḥ //
Rām, Yu, 21, 3.2 nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ //
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 27, 1.2 na marṣayati duṣṭātmā kālasya vaśam āgataḥ //
Rām, Yu, 27, 2.1 sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ /
Rām, Yu, 27, 21.2 mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ //
Rām, Yu, 29, 7.1 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
Rām, Yu, 31, 71.2 amarṣavaśam āpanno niśācaragaṇeśvaraḥ //
Rām, Yu, 37, 10.1 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam /
Rām, Yu, 44, 8.1 tānmṛtyuvaśam āpannān akampanavaśaṃ gatān /
Rām, Yu, 44, 8.1 tānmṛtyuvaśam āpannān akampanavaśaṃ gatān /
Rām, Yu, 45, 10.2 avaśaste nirālambaḥ prahastavaśam eṣyati //
Rām, Yu, 47, 2.2 taccāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma //
Rām, Yu, 47, 95.2 laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitān pṛṣatkān //
Rām, Yu, 47, 126.2 dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān //
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 48, 11.2 nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām //
Rām, Yu, 48, 42.2 śāpasya vaśam āpannastataḥ kruddhā niśācarāḥ //
Rām, Yu, 48, 44.3 na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ //
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 52, 17.2 niścitaṃ jīvitatyāge vaśam ānetum icchati //
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Yu, 52, 32.2 nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate //
Rām, Yu, 57, 85.1 narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya /
Rām, Yu, 80, 6.2 jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ //
Rām, Yu, 80, 29.1 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ /
Rām, Yu, 80, 50.2 rohiṇīm iva candreṇa vinā grahavaśaṃ gatām //
Rām, Yu, 89, 5.2 sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā /
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Yu, 96, 9.1 sa krodhavaśam āpanno hayānām apasarpaṇe /
Rām, Yu, 101, 8.2 rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā //
Rām, Yu, 101, 15.2 praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram //
Rām, Yu, 104, 20.2 amarṣavaśam āpanno rāghavānanam aikṣata //
Rām, Utt, 11, 16.2 devānāṃ vaśam ānītaṃ trailokyam idam avyayam //
Rām, Utt, 15, 17.2 sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ //
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 23, 4.2 sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm //
Rām, Utt, 25, 32.1 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram /
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 36, 39.1 eṣa śāpavaśād eva na veda balam ātmanaḥ /
Rām, Utt, 41, 15.2 bālāśca rūpavatyaśca striyaḥ pānavaśaṃ gatāḥ //
Rām, Utt, 42, 15.2 vānarāśca vaśaṃ nītā ṛkṣāśca saha rākṣasaiḥ //
Rām, Utt, 42, 18.2 rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate //
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 59, 16.2 ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ //
Rām, Utt, 61, 37.2 paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt //
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Rām, Utt, 92, 7.2 taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat //
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Saundarānanda
SaundĀ, 5, 1.2 mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ //
SaundĀ, 5, 2.1 kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ /
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 8, 17.2 jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati //
SaundĀ, 8, 27.2 sadṛśī na gṛhāya cetanā praṇatirvāyuvaśād gireriva //
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 9, 6.1 idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam /
SaundĀ, 9, 9.1 tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati /
SaundĀ, 9, 21.2 jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi //
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
SaundĀ, 11, 3.2 indriyārthavaśādeva babhūva niyatendriyaḥ //
SaundĀ, 14, 6.2 nātimātraṃ na cātyalpaṃ meyaṃ mānavaśādapi //
SaundĀ, 14, 25.1 antargatairacapalairvaśasthāyibhirindriyaiḥ /
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
SaundĀ, 16, 19.2 yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam //
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
Agnipurāṇa
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
Amarakośa
AKośa, 2, 451.2 yaḥ sthaṇḍile vratavaśācchete sthaṇḍilaśāyyasau //
Amaruśataka
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 10.2 na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ //
AHS, Sū., 10, 44.2 sambhavanti gaṇanāṃ samatītā doṣabheṣajavaśād upayojyāḥ //
AHS, Sū., 12, 28.2 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ //
AHS, Sū., 13, 35.2 svasthavṛttam abhipretya vyādhau vyādhivaśena tu //
AHS, Sū., 17, 12.2 vyādhivyādhitadeśartuvaśān madhyavarāvaram //
AHS, Śār., 1, 1.4 garbhaḥ sampadyate yuktivaśād agnirivāraṇau //
AHS, Śār., 2, 35.1 yad yad vāyuvaśād aṅgaṃ sajed garbhasya khaṇḍaśaḥ /
AHS, Nidānasthāna, 10, 36.1 tāsu mehavaśācca syād doṣodreko yathāyatham /
AHS, Cikitsitasthāna, 7, 81.2 darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ //
AHS, Cikitsitasthāna, 10, 92.1 etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam /
AHS, Utt., 27, 18.1 sādhāraṇe tu pañcāhād bhaṅgadoṣavaśena vā /
AHS, Utt., 35, 6.2 hanti yogavaśenāśu cirācciratarācca tat //
AHS, Utt., 40, 42.2 gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ //
AHS, Utt., 40, 44.2 aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ //
AHS, Utt., 40, 85.1 abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ /
AHS, Utt., 40, 87.1 abhidhātṛvaśāt kiṃ vā dravyaśaktir viśiṣyate /
Bodhicaryāvatāra
BoCA, 5, 57.1 ātmasattvavaśaṃ nityamanavadyeṣu vastuṣu /
BoCA, 6, 31.1 evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ /
BoCA, 7, 18.2 yair utsāhavaśāt prāptā durāpā bodhiruttamā //
BoCA, 7, 56.2 mānī śatruvaśaṃ naiti mānaśatruvaśāśca te //
BoCA, 7, 56.2 mānī śatruvaśaṃ naiti mānaśatruvaśāśca te //
BoCA, 7, 75.2 tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati //
BoCA, 8, 144.1 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt /
BoCA, 9, 112.2 yadi jñānavaśādartho jñānāstitve tu kā gatiḥ //
BoCA, 9, 113.1 atha jñeyavaśāj jñānaṃ jñeyāstitve tu kā gatiḥ /
BoCA, 9, 113.2 athānyonyavaśātsattvamabhāvaḥ syād dvayorapi //
Daśakumāracarita
DKCar, 2, 6, 217.1 parijanaśca bhūyānarthavaśātsamājagāma //
DKCar, 2, 8, 268.0 viśeṣataśca madīyamiti vacanaṃ śrutvā te sarve 'pi madvaśe samabhavan //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
Divyāvadāna
Divyāv, 1, 316.0 yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā //
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Divyāv, 3, 214.0 tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati //
Divyāv, 11, 80.1 vaśavartino devaputrasya putro bhaviṣyati //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 13, 511.1 tatpraṇidhānavaśādetarhi tathāgatenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ //
Harivaṃśa
HV, 3, 90.2 gaṇaṃ krodhavaśaṃ viddhi tatra sarve ca daṃṣṭriṇaḥ //
HV, 18, 20.1 te grāmyadharmaniratāḥ kāmasya vaśavartinaḥ /
HV, 29, 5.2 mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam //
Harṣacarita
Harṣacarita, 1, 257.1 sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā //
Kirātārjunīya
Kir, 3, 18.2 vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām //
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 9, 58.1 prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ /
Kir, 15, 4.1 āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu /
Kir, 15, 51.2 calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //
Kir, 16, 22.1 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ /
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kir, 18, 9.2 samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ //
Kāmasūtra
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 4, 2.2 yātrāvaśād vā //
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 4, 3.1 tathā daśanachedyasya sātmyavaśād vā //
KāSū, 2, 7, 19.1 rāgavaśāt prahaṇanābhyāse vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca /
KāSū, 2, 9, 15.1 tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet /
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
Kāvyālaṃkāra
KāvyAl, 6, 26.1 nāpratītānyathārthatvaṃ dhātvanekārthatāvaśāt /
Kūrmapurāṇa
KūPur, 1, 2, 32.1 tataḥ kālavaśāt tāsāṃ rāgadveṣādiko 'bhavat /
KūPur, 1, 2, 95.2 ekasyaiva smṛtāstisrastanūḥ kāryavaśāt prabhoḥ //
KūPur, 1, 11, 26.2 adhiṣṭhānavaśāt tasyāḥ śṛṇudhvaṃ munipuṅgavāḥ //
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 15, 102.2 jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā //
KūPur, 1, 17, 2.2 trailokyaṃ vaśamānīya bādhayāmāsa vāsavam //
KūPur, 1, 27, 43.2 avaśyaṃ bhāvinārthena tretāyugavaśena vai //
KūPur, 1, 31, 5.2 dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā //
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 2, 53.1 teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī /
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 16, 52.2 na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet //
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
Laṅkāvatārasūtra
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
Liṅgapurāṇa
LiPur, 1, 4, 51.1 vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ /
LiPur, 1, 8, 54.1 kālāntaravaśādyogāddamyate paramādarāt /
LiPur, 1, 20, 90.1 ṛbhuṃ sanatkumāraṃ ca dṛṣṭvā tava vaśe sthitau /
LiPur, 1, 29, 35.1 ete cānye ca bahavo viprāṇāṃ vaśamāgatāḥ /
LiPur, 1, 39, 31.2 tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā //
LiPur, 1, 39, 42.2 avaśyaṃ bhāvinārthena tretāyugavaśena ca //
LiPur, 1, 39, 54.1 tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt /
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 40, 64.2 arājake yugavaśātsaṃśaye samupasthite //
LiPur, 1, 52, 25.1 varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ /
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 65, 92.1 samīro damanākāro hyartho hyarthakaro vaśaḥ /
LiPur, 1, 72, 105.2 puṣyayoge'pi samprāpte līlāvaśamumāpatim //
LiPur, 1, 86, 11.2 tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ //
LiPur, 1, 86, 21.1 evamajñānadoṣeṇa nānākarmavaśena ca /
LiPur, 1, 86, 111.2 dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ //
LiPur, 1, 88, 35.1 bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham /
LiPur, 1, 89, 94.1 kṛte sakṛd yugavaśājjāyante vai sahaiva tu /
LiPur, 1, 98, 123.1 svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ /
LiPur, 2, 9, 12.1 paśavaḥ parikīrtyante saṃsāravaśavartinaḥ /
Matsyapurāṇa
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
MPur, 29, 21.3 mā gānmanyuvaśaṃ śukro devayānī ca matkṛte //
MPur, 103, 20.3 etatsarvaṃ viditvā tu cintāvaśamupāgataḥ //
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 116, 18.1 yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ /
MPur, 125, 32.2 tatastvṛtuvaśātkāle parivartandivākaraḥ //
MPur, 125, 40.1 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
MPur, 125, 49.2 evamarthavaśāttasya saṃniveśo rathasya tu //
MPur, 128, 81.1 ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām /
MPur, 131, 49.1 svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ /
MPur, 136, 5.1 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat /
MPur, 136, 6.2 kālasya tadvaśaṃ sarvamiti paitāmaho vidhiḥ //
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 146, 52.1 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi /
MPur, 154, 33.2 api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam //
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
Nyāyabindu
NyāBi, 1, 21.0 tadvaśād arthapratītisiddher iti //
Nāradasmṛti
NāSmṛ, 2, 1, 69.2 samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe //
NāSmṛ, 2, 1, 146.1 ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet /
NāSmṛ, 2, 18, 25.1 kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ /
Nāṭyaśāstra
NāṭŚ, 1, 9.1 grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.12 tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
Suśrutasaṃhitā
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 19, 35.3 vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati //
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Sū., 40, 5.2 kasmāt tadvaśenauṣadhakarmaniṣpatteḥ /
Su, Sū., 40, 10.7 kecidvadanti abalavanto balavatāṃ vaśamāyāntīti /
Su, Sū., 42, 13.3 yathā prakupitā doṣā vaśaṃ yānti balīyasaḥ //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Cik., 3, 9.1 āgneyeṣu tryahāt kuryādbhagnadoṣavaśena vā /
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Su, Ka., 1, 18.1 bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana /
Su, Utt., 46, 22.1 tadvaccikitsettvarayā bhiṣaktamasvedanaṃ mṛtyuvaśaṃ prayātam /
Sāṃkhyakārikā
SāṃKār, 1, 65.1 tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām /
SāṃKār, 1, 67.2 tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.5 punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.23 eṣām anyatamenārthavaśād udbhūtenānyatamam abhibhūyate /
Sūryasiddhānta
SūrSiddh, 1, 26.2 pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate //
SūrSiddh, 1, 26.2 pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate //
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
SūrSiddh, 2, 14.1 tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ /
Tantrākhyāyikā
TAkhy, 1, 52.1 kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat //
TAkhy, 1, 66.1 ity uktvā nidrāvaśam upāgamat //
TAkhy, 1, 173.1 tatraikenārohatā dṛṣṭam kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat //
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
TAkhy, 1, 591.1 adhunāvaśyaṃ rājavaśāt samarpitavyam //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
TAkhy, 2, 393.1 tat kiṃ bahunā anubhūtabandhano 'py ahaṃ niyativaśāt punar baddha iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
Varāhapurāṇa
VarPur, 27, 1.3 sa devān vaśamāninye brahmaṇo varadarpitaḥ //
Viṃśatikākārikā
ViṃKār, 1, 8.2 abhiprāyavaśāduktamupapādukasattvavat //
ViṃKār, 1, 19.2 smṛtilopādikānyeṣāṃ piśācādimanovaśāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 8.2, 2.0 abhiprāyavaśāccittasaṃtatyanucchedam āyatyām abhipretya //
ViṃVṛtti zu ViṃKār, 1, 9.3, 5.0 evaṃ punarabhiprāyavaśena deśayitvā ko guṇaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
ViṃVṛtti zu ViṃKār, 1, 19.2, 2.0 ṛddhivanmanovaśācca //
Viṣṇupurāṇa
ViPur, 1, 1, 19.2 varjayanti sadā krodhaṃ tāta mā tadvaśo bhava //
ViPur, 1, 17, 2.2 trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ //
ViPur, 1, 17, 18.2 daityeśvara na kopasya vaśam āgantum arhasi /
ViPur, 1, 21, 23.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
ViPur, 3, 7, 5.1 sarve caite vaśaṃ yānti yamasya bhagavan kila /
ViPur, 3, 7, 7.1 so 'ham icchāmi tacchrotuṃ yamasya vaśavartinaḥ /
ViPur, 3, 7, 15.2 hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ //
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 24, 130.1 samudrāvaraṇaṃ yāti manmaṇḍalam atho vaśam /
ViPur, 5, 7, 23.1 dadṛśuścāpi te tatra sarparājavaśaṃ gatam /
ViPur, 5, 27, 10.1 kṣiptaḥ samudre matsyena nigīrṇaste vaśaṃ gataḥ /
ViPur, 6, 5, 37.2 muhur glāniḥ paravaśo muhur jñānalavānvitaḥ //
ViPur, 6, 6, 27.1 tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ /
Viṣṇusmṛti
ViSmṛ, 8, 11.1 ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi //
ViSmṛ, 20, 28.2 karmapāśavaśo jantus tatra kā paridevanā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 3, 38.1, 1.1 lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 1, 344.2 tathaiva paripālyo 'sau yadā vaśam upāgataḥ //
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā vā hy aparādhavaśād ime //
YāSmṛ, 2, 3.1 apaśyatā kāryavaśād vyavahārān nṛpeṇa tu /
YāSmṛ, 2, 166.1 grāmyecchayā gopracāro bhūmirājavaśena vā /
Śatakatraya
ŚTr, 1, 90.1 khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ /
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
ŚTr, 3, 40.2 āśāpāśaśatāpaśāntiviśadaṃ cetaḥ samādhīyatāṃ kāmotpattivaśāt svadhāmani yadi śraddheyam asmadvacaḥ //
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Śivasūtra
ŚSūtra, 3, 12.1 dhīvaśāt sattvasiddhiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 4.2 balasampanno 'pi nṛpo yātā śatror vaśaṃ yāti //
Ṭikanikayātrā, 9, 3.1 kāryavaśāt svayam agamaṃ bhūbhartuḥ kecid āhur ācāryāḥ /
Ṭikanikayātrā, 9, 25.1 visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca /
Acintyastava
Acintyastava, 1, 2.2 viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 3.0 kutaḥ nānārthayogayor vaśād arthaḥ prayojanam yogo yojanā nānāvidhāv arthayogau nānārthayogau tayoḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.1 śalyākarṣaṇapuṃjanmarakṣāyudhavaśādikam /
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 7.2 īśasya hi vaśe loko yoṣā dārumayī yathā //
BhāgPur, 1, 8, 47.2 prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ //
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 2, 6, 31.1 sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ /
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 3, 27, 5.2 bhaktiyogena tīvreṇa viraktyā ca nayed vaśam //
BhāgPur, 3, 28, 37.2 daivād upetam atha daivavaśād apetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //
BhāgPur, 3, 28, 38.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
BhāgPur, 3, 29, 44.2 vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram //
BhāgPur, 3, 30, 17.2 vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ //
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
BhāgPur, 4, 27, 1.2 itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ /
BhāgPur, 8, 7, 15.2 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ //
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
BhāgPur, 11, 7, 37.1 bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ /
BhāgPur, 11, 13, 36.2 daivād apetam atha daivavaśād upetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //
BhāgPur, 11, 20, 19.2 atandrito 'nurodhena mārgeṇātmavaśaṃ nayet //
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
Bhāratamañjarī
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
BhāMañj, 1, 709.1 prāptarājyeṣu pārtheṣu tadvaśā eva bhūmipāḥ /
BhāMañj, 1, 715.2 janānurāgajātā hi śrīrvaśamanudhāvati //
BhāMañj, 1, 717.2 tātaivametadarthena sarvaḥ paravaśo janaḥ //
BhāMañj, 1, 750.2 niṣādī bhoktumāyātā tatra dagdhā vidhervaśāt //
BhāMañj, 1, 989.1 vaśacchinno 'yamikṣvākorbrahmacaryaṃ śrite mayi /
BhāMañj, 1, 1009.2 rarakṣa rākṣasānvaśapratiṣṭhāyai prasādya tam //
BhāMañj, 6, 147.1 vaśe yadi na te cittam abhyāsena gṛhāṇa tat /
BhāMañj, 6, 256.2 madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā //
BhāMañj, 7, 177.2 abhimanyorvaśaṃ yāte tasminbhūmibhṛtāṃ vare //
BhāMañj, 7, 511.2 paśya śatruvaśaṃ yātaṃ śrāntaṃ sātyakimāhave //
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
BhāMañj, 13, 601.2 snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ //
BhāMañj, 13, 905.2 sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat //
BhāMañj, 13, 940.2 yātā mṛtyuvaśaṃ teṣāṃ ko mṛtyuriti pāṇḍavaḥ //
BhāMañj, 13, 941.2 nāradaḥ putraśokārtaṃ śatrūṇāṃ vaśamāgatam //
BhāMañj, 14, 47.2 babhūvurbhūmipālasya nideśavaśagāściram //
BhāMañj, 16, 48.2 vilokya lobhavaśagā hartumabhyudyayurbalāt //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
Garuḍapurāṇa
GarPur, 1, 6, 62.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
GarPur, 1, 108, 28.2 utpadyate daivavaśātkadācidveśyāsu rāgo na bhavetkadācit //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 13.2 anupraviśya medhāvī kṣipramātmavaśaṃ nayet //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
Gītagovinda
GītGov, 2, 1.1 viharati vane rādhā sādhāraṇapraṇaye harau vigalitanijotkarṣāt īrṣyāvaśena gatā anyataḥ /
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
GītGov, 11, 10.1 sphuritam anaṅgataraṅgavaśāt iva sūcitahariparirambham /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.2 karṇāṭāndhravyatikaravaśāt karbure gītibhede muhyantīnāṃ madanakaluṣaṃ maugdhyam āsvādayethāḥ //
Hitopadeśa
Hitop, 1, 37.4 yadā tu nipatiṣyanti vaśam eṣyanti me tadā //
Hitop, 1, 40.4 tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti //
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 1, 201.1 tato 'sau svakarmavaśān nirāśaḥ kaṭakaṃ praviṣṭaḥ /
Hitop, 2, 54.3 anupraviśya medhāvī kṣipram ātmavaśaṃ nayet //
Hitop, 4, 35.2 tatpratāpena tasyāśu vaśam āyānti śatravaḥ //
Hitop, 4, 40.2 ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam //
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 101.3 yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 1, 50.2 alakṣito yogavaśātpraviveśa sa tatkṣaṇāt //
KSS, 1, 2, 82.1 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 1, 4, 36.1 ityuktvā kṛtasaṃdhā sā tena kṣiptā vidhervaśāt /
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 1, 5, 69.2 śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt //
KSS, 1, 5, 122.1 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 2, 1, 25.1 tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
KSS, 2, 1, 83.2 ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt //
KSS, 2, 2, 130.1 tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 3, 4, 240.2 viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ //
KSS, 4, 1, 82.1 tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
KSS, 4, 2, 240.2 mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 30.2 prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate //
KSS, 4, 3, 51.2 prāksaṃskāravaśāyātavairasnehā mahīpate //
KSS, 5, 2, 273.2 prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt //
KSS, 5, 2, 280.1 anantaraṃ yathāsmābhiḥ śāpamokṣavaśānnijāḥ /
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
Kālikāpurāṇa
KālPur, 56, 64.1 sarve tasya vaśaṃ yānti bhūtagrāmāścaturvidhāḥ /
KālPur, 56, 68.2 grahāśca sarve tuṣyanti vaśaṃ gacchanti bhūmipāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.2 sambhāvanāvaśāduktā rasāderapi hetutā //
Mātṛkābhedatantra
MBhT, 6, 49.2 yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ //
MBhT, 14, 40.1 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 2.0 bhūtaiḥ prāṇibhiravidyāvaśādaviditataddṛkkriyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.2 same karmaṇi saṃjāte kālāntaravaśāttataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
Narmamālā
KṣNarm, 1, 32.2 dambhasaṃbhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt //
KṣNarm, 3, 35.2 vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Śār., 3, 4.1, 34.0 'vyayo 'cintyo'pi garbhāśayamanupraviśyāvatiṣṭhate garbhāśaye karmavaśād garbhabhāvenāvasthitiṃ karoti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
Rasahṛdayatantra
RHT, 1, 15.1 sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam /
RHT, 1, 19.2 atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ //
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
RHT, 18, 5.2 jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //
Rasaratnasamuccaya
RRS, 1, 44.1 sthiradehe 'bhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam /
RRS, 1, 48.2 atyantabhūyasī kila yogavaśādātmasaṃvittiḥ //
RRS, 11, 48.2 svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //
RRS, 13, 93.2 pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān //
Rasendracintāmaṇi
RCint, 3, 171.2 evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.2 yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt //
Rasārṇava
RArṇ, 8, 16.2 hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //
Rājanighaṇṭu
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, Pānīyādivarga, 76.2 svasvāśrayavaśād gacched anyad anyad rasādikam //
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Sattvādivarga, 10.1 sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 16.2, 3.0 gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 16, 3.1, 9.0 tailavasāmajjāno hi saṃskāravaśāt svaguṇāṃs tyajanti //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Smaradīpikā
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.1 bhuṅkte paravaśo bhogaṃ tadbhāvātsaṃsaredataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 11.1 arthopādhivaśād yāti cintāmaṇiriveśvarī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 3.0 tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 1, 23.2 saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā tribhedāt //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 35.0 sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
Tantrāloka
TĀ, 1, 185.2 nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho //
TĀ, 1, 232.2 upāyavaśataḥ prāptaṃ tatkriyeti puroditam //
TĀ, 1, 251.1 āmarśanīyadvairūpyānudghāṭanavaśāt punaḥ /
TĀ, 2, 49.1 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
TĀ, 3, 127.2 tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt //
TĀ, 3, 132.1 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
TĀ, 3, 137.1 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 83.1 āśvāsaśca vicitro 'sau śaktipātavaśāttathā /
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 5, 153.1 tat saṃvidādhikyavaśādabhautikamiva sthitam /
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 227.1 yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt /
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 16, 80.2 kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ //
TĀ, 16, 85.2 sa hi svecchāvaśātpāśānvidhunvanniva vartate //
TĀ, 16, 112.2 dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt //
TĀ, 16, 131.2 adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ //
TĀ, 16, 170.1 ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ /
TĀ, 17, 18.1 dhyeyodreko bhaved dhyātṛprahvībhāvavaśād yataḥ /
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 21, 18.1 uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt /
TĀ, 21, 34.1 yogamantrakriyājñānabhūyobalavaśātpunaḥ /
TĀ, 26, 3.2 anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā //
TĀ, 26, 13.2 viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ //
TĀ, 26, 18.2 puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye //
TĀ, 26, 37.1 tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 9.1 duradṛṣṭavaśād devi nīlakaṇṭhastavādikam /
Ānandakanda
ĀK, 1, 7, 147.2 vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā //
ĀK, 1, 12, 62.1 lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet /
ĀK, 1, 19, 48.2 kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau //
ĀK, 1, 20, 67.2 prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate //
ĀK, 1, 21, 64.2 tataḥ sarvajanaṃ me ca vaśamānaya śabdakam //
ĀK, 1, 22, 48.2 śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt //
Āryāsaptaśatī
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 5.0 iheti iha prakaraṇe ṣaḍaṅgaṃ vidyāt anyatra tu rogabhiṣagjitīyādau tattatkāryavaśād anyathāpi //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 27, 165.2, 17.0 siddham iti kālavaśāt pakvam //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 2.0 daivayogāditi prāktanakarmavaśāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 17.1, 3.0 tadvaśāt tattadicchārhaśarīrotpattir iṣyate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 24.0 kiṃcānuttaraṣaṇḍhākhyadvayasaṃdhivaśād api //
ŚSūtraV zu ŚSūtra, 3, 12.1, 2.0 tadvaśād eva sattvasya spandasyāntarvivartinaḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 6.0 yadā punar maheśānaśaktipātavaśonmiṣat //
Śyainikaśāstra
Śyainikaśāstra, 4, 17.2 atyantakarasaṃyogaiḥ karṣaṇaiścānayedvaśam //
Śyainikaśāstra, 4, 23.2 ābhyantarastu kṛcchreṇa tasmād yuktyā vaśaṃ nayet //
Śyainikaśāstra, 4, 25.2 sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.2 vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
Dhanurveda
DhanV, 1, 44.2 taddhanurna vaśaṃ ghāti muktvaikaṃ puruṣottamam //
DhanV, 1, 130.0 nityābhyāsavaśāt tasya śīghrasādhanatā bhavet //
Gheraṇḍasaṃhitā
GherS, 1, 8.1 ūrdhvādho bhramate yadvad ghaṭayantraṃ gavāṃ vaśāt /
GherS, 1, 8.2 tadvat karmavaśāj jīvo bhramate janmamṛtyunā //
GherS, 3, 33.2 amṛtaṃ grasate sūryas tato mṛtyuvaśo naraḥ //
GherS, 4, 2.2 tatas tato niyamyaitad ātmany eva vaśaṃ nayet //
GherS, 4, 3.2 tataḥ pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 4.2 manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet //
GherS, 4, 5.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 6.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 7.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 5, 85.1 bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu /
GherS, 6, 19.2 bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 15.2 aparādho mamaivātra yad duṣṭasya vaśe kṛtam //
GokPurS, 7, 4.2 manniyogakarī paścān madvaśe tiṣṭha bhāmini //
GokPurS, 12, 67.1 jagmatuḥ karmavaśataḥ śrīraṅgaṃ kṣetram uttamam /
GokPurS, 12, 79.1 tataḥ karmavaśād eva saṃvartasyāśrame śubhe /
Gorakṣaśataka
GorŚ, 1, 38.1 prāṇāpānavaśo jīvo hy adhaś cordhvaṃ ca dhāvati /
Haribhaktivilāsa
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
Janmamaraṇavicāra
JanMVic, 1, 6.3 vicitraphalakarmaughavaśāt tattaccharīrabhāk //
JanMVic, 1, 17.1 ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ /
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 52.2 tadvaśād dvādaśād ūrdhvaṃ yāti pañcāśatiḥ kṣitim //
JanMVic, 1, 57.4 vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 148.1 duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Kokilasaṃdeśa
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 8.0 punā rasāyanavaśājjarāniṣedho bhaved iti yuktam //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Rasakāmadhenu
RKDh, 1, 5, 31.5 hematāravaśād bījaṃ dvividhaṃ tāvadīśvari //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 48.2 api tu praṇidhānavaśena dharmaṃ deśayiṣyati //
SDhPS, 10, 19.1 lokasya hitānukampakaḥ praṇidhānavaśenopapanno 'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyai //
SDhPS, 15, 39.1 aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavaśena //
SDhPS, 15, 52.1 etamarthaṃ viditvā tathāgato 'parinirvāyanneva parinirvāṇam ārocayati sattvānāṃ vaineyavaśam upādāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 94.1 upavāsaiśca dānaiśca patiputrau vaśānugau /
SkPur (Rkh), Revākhaṇḍa, 31, 3.1 ekāhāravaśe 'tiṣṭhaddvādaśābdaṃ mahāvratī /
SkPur (Rkh), Revākhaṇḍa, 56, 19.2 tatastasyāstu yo bhartā sa mṛtyuvaśam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 80.2 dīrghāyurjāyate putro bhāryā ca vaśavartinī //
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 169, 7.1 dātyāyanī priyā bhāryā tasya rājño vaśānugā /
SkPur (Rkh), Revākhaṇḍa, 192, 23.3 kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 25.2 yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu /
SkPur (Rkh), Revākhaṇḍa, 209, 66.2 eṣa nidrāvaśaṃ yāto mayi prāṇānnidhāya vai //
SkPur (Rkh), Revākhaṇḍa, 218, 26.2 jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 52.1 puruṣaṃ cātha vā narīṃ yāvajjīvaṃ vaśaṃ nayet /
UḍḍT, 5, 1.2 parapuruṣā vaśaṃ yānti yathāvat kathayāmi te //
UḍḍT, 7, 4.2 ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 3.11 uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā /
UḍḍT, 9, 7.2 kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi //
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 11, 4.2 satatam abhilepena sā bhartāraṃ vaśaṃ nayet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 23.0 yathā vaśo 'śvyaḥ pṛthuśravasi kānīte saniṃ sasāna //