Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Tantrāloka
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 5, 1, 1.0 vaśaṃ śaṃsati vaśe ma idaṃ sarvam asad iti //
Aitareyabrāhmaṇa
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
Atharvaveda (Paippalāda)
AVP, 1, 40, 1.2 mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe //
AVP, 1, 40, 2.2 sarasvāṃś ca bhagaś ca viśve devā vaśe mama //
AVP, 1, 40, 3.2 mamemāḥ sarvā oṣadhīr āpaḥ sarvā vaśe mama //
AVP, 1, 40, 4.2 mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama //
AVP, 4, 4, 10.2 bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam //
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 2.2 bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 11, 4, 1.1 prāṇāya namo yasya sarvam idaṃ vaśe /
AVŚ, 11, 10, 4.2 triṣandher iyaṃ senā suhitāstu me vaśe //
AVŚ, 13, 4, 28.0 tasyāmū sarvā nakṣatrā vaśe candramasā saha //
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 4.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 2.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 4, 1.2 eṣa hīdaṃ sarvaṃ vaśe kurute //
JUB, 2, 4, 2.1 vaśī bhavati vaśe svān kurute ya evaṃ veda /
Jaiminīyabrāhmaṇa
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 7.0 ā svān vaśe kṛtvā mahīyate ya evaṃ veda //
JB, 1, 118, 9.0 vaśa evainān kurute //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 29.0 vaśa etat kuryāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
Taittirīyasaṃhitā
TS, 6, 1, 4, 39.0 supārā no asad vaśa ity āha //
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 11, 5.0 tasmād bahvyo devatā bahūni chandāṃsi vaśe śasyante //
Ṛgveda
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 8, 93, 4.2 sarvaṃ tad indra te vaśe //
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 38.0 priyavaśe vadaḥ khac //
Lalitavistara
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
Mahābhārata
MBh, 1, 3, 18.3 taṃ ca deśaṃ vaśe sthāpayāmāsa //
MBh, 1, 55, 26.2 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 92, 24.6 vaśe cakre mahīm eko vijitya vasudhādhipān /
MBh, 1, 110, 18.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 1, 114, 31.1 eṣa madrān vaśe kṛtvā kurūṃśca saha kekayaiḥ /
MBh, 1, 134, 15.3 tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ //
MBh, 1, 134, 18.24 pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi /
MBh, 1, 134, 18.28 asmān arakṣad yo devo jagad yasya vaśe sthitam /
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 199, 25.42 jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān /
MBh, 1, 205, 1.3 vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ //
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 14, 16.1 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān /
MBh, 2, 17, 23.2 jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe //
MBh, 2, 23, 13.1 pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn /
MBh, 2, 24, 3.2 tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ //
MBh, 2, 24, 21.2 mahatā parimardena vaśe cakre durāsadān //
MBh, 2, 26, 10.2 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam //
MBh, 2, 27, 4.2 sarvam alpena kālena deśaṃ cakre vaśe balī //
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 18.1 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata /
MBh, 2, 28, 2.2 matsyarājaṃ ca kauravyo vaśe cakre balād balī //
MBh, 2, 28, 4.1 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam /
MBh, 2, 28, 38.1 traipuraṃ sa vaśe kṛtvā rājānam amitaujasam /
MBh, 2, 28, 39.2 vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā //
MBh, 2, 28, 43.2 vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ //
MBh, 2, 28, 46.2 timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ //
MBh, 2, 28, 47.3 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 49.2 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 29, 6.1 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ /
MBh, 2, 29, 10.3 dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ //
MBh, 2, 29, 11.2 tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ //
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 29, 16.1 tato ratnānyupādāya vaśe kṛtvā ca pārthivān /
MBh, 2, 30, 18.1 tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate /
MBh, 2, 35, 7.2 yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ //
MBh, 2, 44, 6.2 kṛtā vaśe mahīpālāstatra kā paridevanā //
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 53, 13.3 vidhiśca balavān rājan diṣṭasyāsmi vaśe sthitaḥ //
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 3, 31, 20.2 īśvarasya vaśe lokas tiṣṭhate nātmano yathā //
MBh, 3, 31, 24.2 īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ //
MBh, 3, 34, 66.2 bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe //
MBh, 3, 104, 7.2 vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata //
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 198, 58.1 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam /
MBh, 3, 225, 12.1 tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ /
MBh, 3, 289, 17.2 tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati //
MBh, 4, 13, 7.2 cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam //
MBh, 4, 14, 18.3 tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ //
MBh, 4, 17, 24.2 sa vaśe vivaśo rājā pareṣām adya vartate //
MBh, 4, 29, 13.1 taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam /
MBh, 5, 9, 14.3 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam //
MBh, 5, 9, 16.2 indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ //
MBh, 5, 14, 14.1 yadi na trāsyasi vibho kariṣyati sa māṃ vaśe /
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 31, 1.3 utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 42, 7.2 te mohitāstadvaśe vartamānā itaḥ pretāstatra punaḥ patanti //
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 49, 25.1 yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ /
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 5, 50, 17.1 na sa jātu vaśe tasthau mama bālo 'pi saṃjaya /
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 133, 12.2 yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute //
MBh, 5, 133, 34.1 taṃ viditvā parākrāntaṃ vaśe na kurute yadi /
MBh, 5, 147, 9.2 vaśe kṛtvā sa nṛpatīn avasannāgasāhvaye //
MBh, 5, 152, 17.2 anekaśatasāhasrāste ca sādivaśe sthitāḥ //
MBh, 5, 157, 11.1 amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ /
MBh, 5, 158, 26.2 manasaiva hi bhūtāni dhātā prakurute vaśe //
MBh, 6, BhaGī 2, 61.2 vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā //
MBh, 7, 87, 24.1 satataṃ priyakāmāśca karṇasyaite vaśe sthitāḥ /
MBh, 7, 133, 49.2 ayatnāt kauraveyasya vaśe sthāsyati gautama //
MBh, 7, 157, 25.2 kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ //
MBh, 8, 4, 11.2 vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 23, 31.2 vaśe pāpīyaso dhatte tat pāpam adharottaram //
MBh, 8, 24, 39.2 yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā //
MBh, 8, 48, 8.2 icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ //
MBh, 8, 49, 94.1 mayā hi rājan sadigīśvarā diśo vijitya sarvā bhavataḥ kṛtā vaśe /
MBh, 8, 67, 4.1 yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām /
MBh, 9, 46, 7.2 samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ //
MBh, 9, 50, 50.2 tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ //
MBh, 11, 12, 6.2 rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ //
MBh, 11, 16, 30.1 amarṣavaśam āpannān duryodhanavaśe sthitān /
MBh, 12, 9, 28.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 12, 34, 10.1 tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 45, 18.2 vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā //
MBh, 12, 59, 132.2 ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt //
MBh, 12, 59, 137.2 tiṣṭhatyekasya ca vaśe taṃ ced anuvidhīyate //
MBh, 12, 60, 30.1 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ /
MBh, 12, 84, 42.1 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe /
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 104, 12.2 viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho //
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 132, 3.1 bubhūṣed balavān eva sarvaṃ balavato vaśe /
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 208, 18.1 nigṛhītendriyasyāsya kurvāṇasya mano vaśe /
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 217, 29.2 āsan sarve mama vaśe tat sarvaṃ vettha vāsava //
MBh, 12, 217, 31.2 evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe //
MBh, 12, 217, 53.3 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe //
MBh, 12, 225, 12.1 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe /
MBh, 12, 225, 13.2 balaṃ kālo grasati tu taṃ vidvān kurute vaśe //
MBh, 12, 227, 8.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 232, 12.3 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 245, 6.2 vaśe tiṣṭhati sattvātmā satataṃ yogayoginām //
MBh, 12, 246, 5.1 yastān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati /
MBh, 12, 266, 17.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 312, 10.2 sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam //
MBh, 12, 317, 3.2 tiṣṭhate ced vaśe buddhir labhate śokanāśanam //
MBh, 13, 2, 83.2 śarīreṇa mahābhāgā yogo hyasyā vaśe sthitaḥ //
MBh, 13, 38, 13.1 samājñātān ṛddhimataḥ pratirūpān vaśe sthitān /
MBh, 13, 137, 17.2 ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe //
MBh, 13, 143, 17.2 tasyāntarikṣaṃ pṛthivī divaṃ ca sarvaṃ vaśe tiṣṭhati śāśvatasya //
MBh, 13, 153, 45.2 tena mṛtyustava vaśe sthito bhṛtya ivānataḥ //
MBh, 14, 4, 18.1 tasya sarve mahīpālā vartante sma vaśe tadā /
MBh, 14, 5, 10.1 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ /
MBh, 14, 5, 11.2 avikṣinnāma śatrukṣit sa vaśe kṛtavānmahīm /
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 15, 29.1 pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ /
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 32, 3.2 ācakṣva viṣayaṃ rājan yāvāṃstava vaśe sthitaḥ //
MBh, 14, 32, 17.2 tasmānme nirjitā bhūmir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 18.2 āpo me nirjitāstasmād vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 19.2 tasmānme nirjitaṃ jyotir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 20.2 tasmānme nirjito vāyur vaśe tiṣṭhati nityadā //
MBh, 14, 32, 21.2 tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 22.2 mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā //
MBh, 15, 38, 6.2 vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi //
Manusmṛti
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 5, 148.1 bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane /
ManuS, 7, 44.2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
ManuS, 9, 2.2 viṣayeṣu ca sajantyaḥ saṃsthāpyā ātmano vaśe //
Rāmāyaṇa
Rām, Ay, 8, 24.2 samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe //
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vā vartate vaśe //
Rām, Ki, 18, 33.2 vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ //
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Ki, 31, 21.2 rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe //
Rām, Ki, 39, 7.2 tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi //
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 22, 31.1 strīsahasrāṇi te sapta vaśe sthāsyanti sundari /
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 50, 8.2 bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ //
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 101, 8.2 rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā //
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 23, 4.2 sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm //
Rām, Utt, 25, 32.1 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram /
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 59, 16.2 ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ //
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 92, 7.2 taṃ ca kṛtvā vaśe deśam aṅgadasya nyaveśayat //
Daśakumāracarita
DKCar, 2, 8, 268.0 viśeṣataśca madīyamiti vacanaṃ śrutvā te sarve 'pi madvaśe samabhavan //
Divyāvadāna
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Harivaṃśa
HV, 29, 5.2 mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam //
Kāmasūtra
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
Kūrmapurāṇa
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
Liṅgapurāṇa
LiPur, 1, 20, 90.1 ṛbhuṃ sanatkumāraṃ ca dṛṣṭvā tava vaśe sthitau /
Matsyapurāṇa
MPur, 136, 5.1 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat /
Nāradasmṛti
NāSmṛ, 2, 1, 69.2 samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe //
Suśrutasaṃhitā
Su, Sū., 19, 35.3 vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati //
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Śatakatraya
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 25.1 visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 7.2 īśasya hi vaśe loko yoṣā dārumayī yathā //
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 3, 29, 44.2 vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram //
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
Bhāratamañjarī
BhāMañj, 6, 147.1 vaśe yadi na te cittam abhyāsena gṛhāṇa tat /
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
Hitopadeśa
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Narmamālā
KṣNarm, 3, 35.2 vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī //
Tantrāloka
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 25.2 sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 15.2 aparādho mamaivātra yad duṣṭasya vaśe kṛtam //
GokPurS, 7, 4.2 manniyogakarī paścān madvaśe tiṣṭha bhāmini //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 3.1 ekāhāravaśe 'tiṣṭhaddvādaśābdaṃ mahāvratī /