Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Indr., 11, 25.2 vaśagāḥ sarva evaite boddhavyāḥ samavartinaḥ //
Mahābhārata
MBh, 1, 30, 23.6 oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti //
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 137, 5.4 śrutavanto 'pi vidvāṃso dhanavadvaśagā aho /
MBh, 1, 197, 29.26 mā putravaśago bhūpa tava putraḥ sudurmatiḥ /
MBh, 4, 6, 12.2 dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava /
MBh, 4, 13, 12.2 ahaṃ ca te sundari dāsavat sthitaḥ sadā bhaviṣye vaśago varānane //
MBh, 4, 21, 13.2 evaṃ me pratijānīhi tato 'haṃ vaśagā tava //
MBh, 5, 15, 10.3 vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava //
MBh, 5, 38, 10.2 ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet //
MBh, 7, 5, 28.1 akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha /
MBh, 7, 87, 71.1 yanme snigdho 'nuraktaśca tvam adya vaśagaḥ sthitaḥ /
MBh, 12, 151, 24.2 ātmadurmantriteneha madvīryavaśago 'bhavaḥ //
MBh, 12, 171, 48.2 kāmasya vaśago nityaṃ duḥkham eva prapadyate //
MBh, 13, 1, 58.2 vivaśau kālavaśagāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 14, 65.2 nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana /
MBh, 13, 112, 93.2 makṣikāsaṃghavaśago bahūnmāsān bhavatyuta /
MBh, 14, 9, 14.3 devāśca sarve vaśagāstasya rājan saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ //
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 73, 32.2 tava sma kiṃkarāḥ sarve sarve ca vaśagāstava //
Rāmāyaṇa
Rām, Bā, 62, 6.1 dṛṣṭvā kandarpavaśago munis tām idam abravīt /
Amaruśataka
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 61.1 vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ /
Bodhicaryāvatāra
BoCA, 7, 61.2 evaṃ kṛcchramapi prāpya na kleśavaśago bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 215.1 kadācic cābhavat tasyās tṛṣṇāvaśagacetasā /
Harivaṃśa
HV, 3, 86.2 suparṇavaśagā nāgā jajñire 'nekamastakāḥ //
Kāmasūtra
KāSū, 1, 2, 33.2 bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
KāSū, 1, 5, 17.1 yāmanyāṃ kāmayiṣye sāsyā vaśagā /
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
Liṅgapurāṇa
LiPur, 1, 10, 2.2 saṃnyāsināṃ viraktānāṃ jñānināṃ vaśagātmanām //
Matsyapurāṇa
MPur, 175, 70.1 eṣā te svasya vaṃśasya vaśagārivinigrahe /
Nāṭyaśāstra
NāṭŚ, 4, 86.1 prayogavaśagau hastāvūrdhvajānu prakīrtitam /
NāṭŚ, 4, 120.1 prayogavaśagau hastau tadāvartamudāhṛtam /
NāṭŚ, 4, 121.1 prayogavaśagau hastau ḍolāpādaṃ taducyate /
NāṭŚ, 4, 124.1 prayogavaśagau hastau pārśvakrāntaṃ taducyate /
NāṭŚ, 4, 127.1 prayogavaśagau hastāvatikrānte prakīrtitau /
NāṭŚ, 4, 137.1 prayogavaśagau hastau sā sūcī parikīrtitā /
NāṭŚ, 4, 140.1 prayogavaśagau hastāvapakrāntaṃ taducyate /
Suśrutasaṃhitā
Su, Sū., 19, 9.1 na ca divānidrāvaśagaḥ syāt //
Su, Sū., 19, 35.2 divā na nidrāvaśago nivātagṛhagocaraḥ /
Su, Śār., 6, 40.2 kurvantyante ca vaikalyaṃ kuvaidyavaśago yadi //
Viṣṇupurāṇa
ViPur, 1, 21, 20.2 suparṇavaśagā brahmañjajñire naikamastakāḥ //
Śatakatraya
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.2 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 11.1 karoti kāmavaśagaḥ karmāṇy avijitendriyaḥ /
BhāgPur, 11, 13, 37.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
Bhāratamañjarī
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
Kathāsaritsāgara
KSS, 3, 1, 33.1 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
KSS, 4, 2, 113.2 madanāveśavaśagā śabareśaṃ tam abhyadhāt //
KSS, 4, 2, 233.1 tacchrutvāścaryavaśagastaṃ sa papraccha pakṣirāṭ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 50.1 pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam /
Ānandakanda
ĀK, 1, 22, 14.1 haste baddhvā spṛśedyastu sā nārī vaśagā bhavet /
ĀK, 1, 22, 33.2 haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet //
Haribhaktivilāsa
HBhVil, 3, 292.3 ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā //
Uḍḍāmareśvaratantra
UḍḍT, 5, 15.2 vāmapādaṃ striyo limpet sā tasya vaśagā bhavet //
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //