Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 77, 23.1 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī /
MBh, 1, 204, 8.7 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.252 ātmanānugṛhītā yā sā tu vaśyā prajāvatī /
MBh, 3, 60, 5.1 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām /
MBh, 3, 113, 24.1 nāḍāyanī cendrasenā yathaiva vaśyā nityaṃ mudgalasyājamīḍha /
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 155, 58.3 kāmavaśyotsukakarān kāmasyeva śarotkarān //
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 3, 262, 12.2 apakrānte ca kākutsthe sītā vaśyā bhaviṣyati //
MBh, 4, 30, 28.1 viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām /
MBh, 5, 33, 24.2 avandhyakālo vaśyātmā sa vai paṇḍita ucyate //
MBh, 5, 34, 56.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 89, 31.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 5, 127, 29.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 6, BhaGī 2, 64.2 ātmavaśyairvidheyātmā prasādamadhigacchati //
MBh, 6, BhaGī 6, 36.2 vaśyātmanā tu yatatā śakyo 'vāptumupāyataḥ //
MBh, 6, 82, 15.1 tato yudhiṣṭhiro vaśyān rājñastān samacodayat /
MBh, 7, 22, 39.2 āyāt suvaśyaiḥ purujinmātulaḥ savyasācinaḥ //
MBh, 7, 42, 2.1 tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 91, 17.1 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ /
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ //
MBh, 7, 139, 16.3 duryodhano mahārāja vaśyān bhrātṝn abhāṣata //
MBh, 7, 172, 92.1 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye /
MBh, 12, 57, 22.1 svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ /
MBh, 12, 57, 22.1 svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ /
MBh, 12, 57, 36.1 vaśyā neyā vinītāśca na ca saṃgharṣaśīlinaḥ /
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 69, 21.1 na ca vaśyo bhaved asya nṛpo yadyapi vīryavān /
MBh, 12, 87, 10.2 vaśyāmātyabalo rājā tat puraṃ svayam āvaset //
MBh, 12, 94, 33.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 12, 104, 10.2 tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ /
MBh, 12, 114, 10.1 kālajñaḥ samayajñaśca sadā vaśyaśca nodrumaḥ /
MBh, 12, 132, 7.2 vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva /
MBh, 12, 136, 87.2 mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ //
MBh, 12, 173, 15.2 upāyair bahubhiścaiva vaśyān ātmani kurvate //
MBh, 12, 223, 19.2 avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
MBh, 12, 238, 8.1 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ /
MBh, 12, 275, 10.2 kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 90, 21.1 mātāpitror yaśca vaśyaḥ śrotriyo daśapūruṣaḥ /
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 109, 21.2 strīṣu vallabhatāṃ yāti vaśyāścāsya bhavanti tāḥ //
MBh, 14, 32, 8.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 14, 32, 12.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 14, 62, 15.2 te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje //
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //