Occurrences

Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Āpastambagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Uḍḍāmareśvaratantra

Kaṭhopaniṣad
KaṭhUp, 3, 6.2 tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 13.4 tenānulimped avāṃśaṃ ca ni tvā nakṣya viśpata ity etenāsya veśasthāḥ pravrajitāś ca vaśyā bhavanti //
Āpastambagṛhyasūtra
ĀpGS, 9, 7.1 vaśyo bhavati //
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 8, 9.2 avaśaḥ karmaṇā tena vaśyo bhavati tāvatām //
Buddhacarita
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 8, 81.2 daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Cik., 1, 4, 50.1 mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ /
Ca, Cik., 2, 1, 8.1 yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā /
Ca, Cik., 2, 1, 11.1 samānasattvā yā vaśyā yā yasya prīyate priyaiḥ /
Mahābhārata
MBh, 1, 77, 23.1 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī /
MBh, 1, 204, 8.7 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā /
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.252 ātmanānugṛhītā yā sā tu vaśyā prajāvatī /
MBh, 3, 60, 5.1 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām /
MBh, 3, 113, 24.1 nāḍāyanī cendrasenā yathaiva vaśyā nityaṃ mudgalasyājamīḍha /
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 155, 58.3 kāmavaśyotsukakarān kāmasyeva śarotkarān //
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 3, 262, 12.2 apakrānte ca kākutsthe sītā vaśyā bhaviṣyati //
MBh, 4, 30, 28.1 viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām /
MBh, 5, 33, 24.2 avandhyakālo vaśyātmā sa vai paṇḍita ucyate //
MBh, 5, 34, 56.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 89, 31.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 5, 127, 29.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 6, BhaGī 2, 64.2 ātmavaśyairvidheyātmā prasādamadhigacchati //
MBh, 6, BhaGī 6, 36.2 vaśyātmanā tu yatatā śakyo 'vāptumupāyataḥ //
MBh, 6, 82, 15.1 tato yudhiṣṭhiro vaśyān rājñastān samacodayat /
MBh, 7, 22, 39.2 āyāt suvaśyaiḥ purujinmātulaḥ savyasācinaḥ //
MBh, 7, 42, 2.1 tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 91, 17.1 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ /
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ //
MBh, 7, 139, 16.3 duryodhano mahārāja vaśyān bhrātṝn abhāṣata //
MBh, 7, 172, 92.1 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye /
MBh, 12, 57, 22.1 svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ /
MBh, 12, 57, 22.1 svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ /
MBh, 12, 57, 36.1 vaśyā neyā vinītāśca na ca saṃgharṣaśīlinaḥ /
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 69, 21.1 na ca vaśyo bhaved asya nṛpo yadyapi vīryavān /
MBh, 12, 87, 10.2 vaśyāmātyabalo rājā tat puraṃ svayam āvaset //
MBh, 12, 94, 33.2 priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati //
MBh, 12, 104, 10.2 tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ /
MBh, 12, 114, 10.1 kālajñaḥ samayajñaśca sadā vaśyaśca nodrumaḥ /
MBh, 12, 132, 7.2 vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva /
MBh, 12, 136, 87.2 mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ //
MBh, 12, 173, 15.2 upāyair bahubhiścaiva vaśyān ātmani kurvate //
MBh, 12, 223, 19.2 avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
MBh, 12, 238, 8.1 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ /
MBh, 12, 275, 10.2 kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 90, 21.1 mātāpitror yaśca vaśyaḥ śrotriyo daśapūruṣaḥ /
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 109, 21.2 strīṣu vallabhatāṃ yāti vaśyāścāsya bhavanti tāḥ //
MBh, 14, 32, 8.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 14, 32, 12.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 14, 62, 15.2 te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje //
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //
Pāśupatasūtra
PāśupSūtra, 1, 27.0 sarve cāsya vaśyā bhavanti //
Rāmāyaṇa
Rām, Bā, 1, 12.2 yaśasvī jñānasampannaḥ śucir vaśyaḥ samādhimān //
Rām, Ār, 8, 5.2 tava vaśyendriyatvaṃ ca jānāmi śubhadarśana //
Rām, Ār, 10, 15.2 nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye //
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Su, 20, 2.1 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā /
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Utt, 59, 10.2 akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi //
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Yogasūtra
YS, 2, 55.1 tataḥ paramā vaśyatendriyāṇām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 29.2 āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api //
Bodhicaryāvatāra
BoCA, 8, 13.2 ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 74.2 aśarīrasya kasyāpi gato bhūtasya vaśyatām //
BKŚS, 22, 237.2 veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām //
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
Daśakumāracarita
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 5, 44.1 ahaṃ ca pañcabāṇavaśyaḥ śrāvastīm abhyavartiṣi //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
Kirātārjunīya
Kir, 1, 33.1 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ /
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 9, 64.2 vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 50.1 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
Kāmasūtra
KāSū, 1, 5, 14.1 āyatimantaṃ vā vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati //
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
KāSū, 3, 4, 42.2 anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham //
KāSū, 3, 4, 44.1 tatra yuktaguṇaṃ vaśyaṃ śaktaṃ balavadarthinam /
KāSū, 3, 4, 45.1 varaṃ vaśyo daridro 'pi nirguṇo 'pyātmadhāraṇaḥ /
KāSū, 4, 2, 69.2 karoti vaśyaṃ bhartāraṃ sapatnīścādhitiṣṭhati //
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 3.1 vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu /
Kūrmapurāṇa
KūPur, 2, 14, 15.1 jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ /
Liṅgapurāṇa
LiPur, 1, 10, 39.3 kena vaśyo mahādeva pūjyo dṛśyastvamīśvaraḥ //
LiPur, 1, 10, 47.4 kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe //
LiPur, 1, 10, 48.3 avocaṃ śraddhayaiveti vaśyo vārijasaṃbhava //
LiPur, 1, 10, 51.2 tasmāttu śraddhayā vaśyo dṛśyaḥ śreṣṭhagireḥ sute //
LiPur, 1, 17, 84.1 gāyatrīprabhavaṃ mantraṃ haritaṃ vaśyakārakam /
LiPur, 1, 85, 113.1 tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam /
LiPur, 1, 88, 21.2 vaśyāni cāsya bhūtāni trailokye sacarācare //
Matsyapurāṇa
MPur, 31, 23.1 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī /
MPur, 47, 161.1 ātmeśāyātmavaśyāya sarveśātiśayāya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 27, 5.0 vaśyāḥ vidheyāḥ //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
Viṣṇupurāṇa
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 66.1 karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate /
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
ViPur, 3, 12, 40.1 doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati /
ViPur, 3, 18, 82.1 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 5, 21, 5.2 kaṃsapratāpavīryābhyāmāvayoḥ paravaśyayoḥ //
ViPur, 5, 30, 48.1 yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
ViPur, 6, 6, 27.2 hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
ViPur, 6, 6, 28.2 hate tu pṛthivī sarvā mama vaśyā bhaviṣyati //
ViPur, 6, 7, 40.1 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat /
Viṣṇusmṛti
ViSmṛ, 96, 34.1 bālye mohaṃ guruparavaśyatām //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 18.2 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgīsutaḥ //
Bhāratamañjarī
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
Garuḍapurāṇa
GarPur, 1, 19, 34.2 kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt /
GarPur, 1, 114, 75.1 cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
Hitopadeśa
Hitop, 0, 19.2 tasya putro bhaved vaśyaḥ samṛddho dhārmikaḥ sudhīḥ //
Hitop, 0, 20.3 vaśyaś ca putro 'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan //
Kathāsaritsāgara
KSS, 2, 3, 9.1 tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
KSS, 2, 3, 12.1 evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 4, 10.2 tataścaṇḍamahāseno vaśyo bhavati me dhruvam //
Kṛṣiparāśara
KṛṣiPar, 1, 139.2 śasyasampattaye vaśyaṃ saghanāya marutvate //
Mātṛkābhedatantra
MBhT, 5, 30.2 tadudbhavaṃ golapuṣpaṃ devavaśyakaraṃ param //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 15.2 kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ //
MṛgT, Vidyāpāda, 2, 6.2 vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 3.0 tathā hi loke'pi bandharahito vaśī baddhaśca vaśya ityucyate //
Narmamālā
KṣNarm, 2, 30.1 yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā /
Rasendracintāmaṇi
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 47.2 sarvasiddhikarī divyā vaśyā rasaniyāminī //
Skandapurāṇa
SkPur, 4, 30.1 kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ /
SkPur, 4, 33.3 tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
Ānandakanda
ĀK, 1, 2, 244.2 sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca //
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 22, 19.1 strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam /
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 25.2 tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 35.2 badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam //
Āryāsaptaśatī
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 548.2 snehaikavaśya bhavatā tyaktā dīpena vartir iva //
Āyurvedadīpikā
Śyainikaśāstra
Śyainikaśāstra, 3, 38.1 vaśyāsturaṃgāḥ śasyante śikṣitā ye gatāgate /
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
Gheraṇḍasaṃhitā
GherS, 4, 9.1 vaśyatā paramā tena jāyate 'ticalātmanām /
Haribhaktivilāsa
HBhVil, 2, 15.3 phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam //
HBhVil, 4, 208.1 śyāmaṃ śāntikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 15.1 yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 65.2 yogam imaṃ samāghrāti sa vaśyo jāyate bhṛśam //
UḍḍT, 3, 2.3 yenaiva jñātamātreṇa śatravo yānti vaśyatām //
UḍḍT, 5, 17.2 liptvā liṅgaṃ bhajed yāṃ tu sā vaśyā syād varāṅganā //
UḍḍT, 7, 1.3 yasyāḥ prayogamātreṇa devatā yānti vaśyatām //
UḍḍT, 7, 4.1 mānuṣāṇāṃ viśeṣeṇa vaśyakarmaṇi yojitā /
UḍḍT, 8, 13.2 yasyai ekāpi dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 5.1 tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam /
UḍḍT, 9, 21.4 tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 33.2 tāmbūlaṃ mantrayitvā yasya dīyate sa vaśyo bhavati /
UḍḍT, 10, 1.4 japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /