Occurrences

Mahābhārata
Pāśupatasūtra
Kirātārjunīya
Pañcārthabhāṣya
Viṣṇupurāṇa
Skandapurāṇa
Śyainikaśāstra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 7, 42, 2.1 tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 91, 17.1 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ /
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ //
MBh, 12, 57, 36.1 vaśyā neyā vinītāśca na ca saṃgharṣaśīlinaḥ /
MBh, 12, 59, 17.1 naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā /
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 14, 62, 15.2 te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje //
Pāśupatasūtra
PāśupSūtra, 1, 27.0 sarve cāsya vaśyā bhavanti //
Kirātārjunīya
Kir, 1, 33.1 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 27, 5.0 vaśyāḥ vidheyāḥ //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
Viṣṇupurāṇa
ViPur, 2, 13, 66.1 karmavaśyā guṇā hyete sattvādyāḥ pṛthivīpate /
ViPur, 3, 18, 82.1 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
Skandapurāṇa
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
Śyainikaśāstra
Śyainikaśāstra, 3, 38.1 vaśyāsturaṃgāḥ śasyante śikṣitā ye gatāgate /
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /