Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 4, 39, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca //
AVP, 12, 9, 1.1 yo vai vaśāṃ devayate pacate vāhutām amā /
AVP, 12, 9, 2.1 dakṣiṇāṃ sūryām aditiṃ vadanti vaśāṃ vācaṃ kalpayantaḥ samānīm /
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
AVP, 12, 9, 3.1 imāṃ vaśāṃ vācam āhur vaśeti tisro vaśā atihitāḥ sadhasthe /
AVP, 12, 9, 5.1 idaṃ tṛtīyaṃ vaśinī vaśāsi mahimne tvā garbho abhy ā viveśa /
AVP, 12, 9, 7.1 vaśā sasūva sthaviraṃ vipaścitaṃ vaśā sasūva baṣkayaṃ divispṛśam /
AVP, 12, 9, 7.1 vaśā sasūva sthaviraṃ vipaścitaṃ vaśā sasūva baṣkayaṃ divispṛśam /
AVP, 12, 9, 7.2 vaśā sasūva taruṇam vibhājane vaśā sasūva saṃjitaṃ dhanānām //
AVP, 12, 9, 7.2 vaśā sasūva taruṇam vibhājane vaśā sasūva saṃjitaṃ dhanānām //
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
AVP, 12, 9, 9.1 namo mahimna uta cakṣuṣe vāṃ vaśarṣabhau manasā tat kṛṇomi /
AVP, 12, 9, 10.1 vaśām askandad ṛṣabhas tiṣṭhantīm adhi tantuṣu /
AVP, 12, 10, 2.2 sarasvān asyā yajñasya vaśāyā adhi jajñire //
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 10, 4.2 vaśā kanyeva durmaṅkāpacityā vijānatā //
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
AVP, 12, 10, 8.1 indravantas te marutas turīyaṃ bhejire vaśe /
AVP, 12, 10, 8.2 turīyam ādityā rudrās turīyaṃ vasavo vaśe //
AVP, 12, 10, 9.1 turīyabhāja ādityān vaśāyāḥ kavayo viduḥ /
AVP, 12, 10, 10.1 vaśā panthām anv apaśyan nākapṛṣṭhaṃ svarvidām /
AVP, 12, 11, 1.2 īḍānā anv āyan vaśāṃ tad aiḍaṃ sāmocyate //
AVP, 12, 11, 2.1 vaśeḍā vaśānumatir vaśām āhuḥ sarasvatīm /
AVP, 12, 11, 2.1 vaśeḍā vaśānumatir vaśām āhuḥ sarasvatīm /
AVP, 12, 11, 2.1 vaśeḍā vaśānumatir vaśām āhuḥ sarasvatīm /
AVP, 12, 11, 2.2 virājaṃ manyante vaśāṃ vāg vaśā pṛthivī vaśā //
AVP, 12, 11, 2.2 virājaṃ manyante vaśāṃ vāg vaśā pṛthivī vaśā //
AVP, 12, 11, 2.2 virājaṃ manyante vaśāṃ vāg vaśā pṛthivī vaśā //
AVP, 12, 11, 3.1 vaśā deṣṭrī sinīvālī vaśoṣā nirṛtir vaśā /
AVP, 12, 11, 3.1 vaśā deṣṭrī sinīvālī vaśoṣā nirṛtir vaśā /
AVP, 12, 11, 3.1 vaśā deṣṭrī sinīvālī vaśoṣā nirṛtir vaśā /
AVP, 12, 11, 3.2 vaśāyāṃ mṛtyur aviśad ā mṛtyum aviśad vaśā //
AVP, 12, 11, 3.2 vaśāyāṃ mṛtyur aviśad ā mṛtyum aviśad vaśā //
AVP, 12, 11, 4.1 agnir vāg udakaṃ cakṣur mano vāto vaśī vaśā /
AVP, 12, 11, 5.2 tasyāḥ prajādhipatiḥ paśūnāṃ vaśā rājñā nāttave sā sviṣṭiḥ //
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /