Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 15.1 uktaṃ vaṣaṭkārānumantraṇam //
Aitareyabrāhmaṇa
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 5, 1.0 devapātraṃ vā etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 6, 1.0 vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 7, 1.0 trayo vai vaṣaṭkārā vajro dhāmachad riktaḥ //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 8, 5.0 ity eva vaṣaṭkāram anumantrayeta //
AB, 3, 8, 6.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 3, 47, 2.0 dhātre puroᄆāśaṃ dvādaśakapālaṃ yo dhātā sa vaṣaṭkāraḥ //
AB, 3, 48, 2.0 sūryāya puroᄆāśam ekakapālaṃ yaḥ sūryaḥ sa dhātā sa u eva vaṣaṭkāraḥ //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
Atharvaprāyaścittāni
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
Atharvaveda (Śaunaka)
AVŚ, 5, 26, 12.1 aśvinā brahmaṇā yātam arvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau /
AVŚ, 9, 6, 22.1 srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa //
AVŚ, 10, 3, 22.1 yathā yaśo 'gnihotre vaṣaṭkāre yathā yaśaḥ /
AVŚ, 11, 7, 9.1 agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ /
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 4, 26.0 sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ //
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.2 vaṣaṭkāreṇānnādenānnam atti ya evaṃ veda //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 6.0 vaṣaṭkārapathenaiva sarpeyuḥ //
BaudhŚS, 16, 9, 7.0 eṣa vāva svargyaḥ panthā yad vaṣaṭkārapatha iti //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 8, 1.3 svāhākāro vaṣaṭkāro hantakāraḥ svadhākāraḥ /
BĀU, 5, 8, 1.5 svāhākāraṃ ca vaṣaṭkāraṃ ca /
Gopathabrāhmaṇa
GB, 1, 2, 11, 7.0 vāco hi stomāś ca vaṣaṭkārāś cābhisaṃpadyante //
GB, 1, 3, 3, 4.0 atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu //
GB, 1, 3, 10, 20.0 dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ //
GB, 1, 3, 16, 20.0 sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate //
GB, 1, 5, 23, 12.1 ādyaṃ vaṣaṭkāraḥ pradānāntam etam agniṣṭome parvaśaḥ sādhu kᄆptam /
GB, 2, 3, 1, 1.0 oṃ devapātraṃ vai vaṣaṭkāraḥ //
GB, 2, 3, 2, 1.0 vajro vai vaṣaṭkāraḥ //
GB, 2, 3, 3, 1.0 trayo vai vaṣaṭkārāḥ //
GB, 2, 3, 5, 1.0 vajro vai vaṣaṭkāraḥ //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 5, 8.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
GB, 2, 3, 6, 1.0 vāk ca vai prāṇāpānau ca vaṣaṭkāraḥ //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 13, 3.3 svāhākāravaṣaṭkārāv eva saptamāv akarot //
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
Jaiminīyabrāhmaṇa
JB, 1, 113, 4.0 sa eva dvyakṣaro vaṣaṭkāro 'bhavat //
JB, 1, 113, 6.0 tad annaṃ vai vaṣaṭkāraḥ //
JB, 1, 120, 16.0 yad bṛhatyā vaṣaṭkuryād vajreṇa vaṣaṭkāreṇa paśūn pravṛñjyāt //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //
JB, 1, 352, 7.0 vaṣaṭkāraṇidhanaṃ sāma bhavati //
JB, 1, 352, 8.0 ubhau vā etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 2, 41, 4.0 teṣāṃ ha vaṣaṭkāraḥ śīrṣāṇi cicheda //
Kauśikasūtra
KauśS, 1, 1, 23.0 svāhākāravaṣaṭkārapradānā devāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 6.0 yeyajāmaho nigado vaṣaṭkāraḥ //
KauṣB, 3, 7, 10.0 vajro vai vaṣaṭkāraḥ //
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
KauṣB, 8, 11, 14.0 vaṣaṭkāreṇa ha vā ṛg yātayāmā bhavati samāne 'han //
KauṣB, 12, 5, 3.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 7.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 6.0 tiṣṭhaddhomā vaṣaṭkārapradānā yājyāpuronuvākyavanto yajatayaḥ //
KātyŚS, 1, 8, 47.0 avaṣaṭkārātirekāc ca //
KātyŚS, 1, 9, 18.0 savaṣaṭkārāsu tiṣṭhan dakṣiṇata udaṅ prāṅ vaṣaṭkṛte //
KātyŚS, 5, 9, 12.0 svadhā nama iti vaṣaṭkāraḥ //
KātyŚS, 5, 10, 7.0 avaṣaṭkārān //
KātyŚS, 10, 6, 22.0 āgnīdhre bhakṣaṇaṃ vaṣaṭkāropahvānābhyām //
Kāṭhakasaṃhitā
KS, 6, 8, 19.0 sa hy agnihotrasya vaṣaṭkāraḥ //
KS, 12, 8, 15.0 dhātā vaṣaṭkāraḥ //
KS, 12, 8, 17.0 yad dhātā vaṣaṭkāras tan mithunam //
KS, 13, 8, 2.0 sa vaṣaṭkāro 'bhyayya gāyatryāś śiro 'cchinat //
KS, 19, 5, 10.0 yat pratyakṣaṃ vaṣaṭkuryād yātayāmā vaṣaṭkāras syāt //
KS, 19, 5, 13.0 parokṣaṃ na yātayāmā vaṣaṭkāro bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.7 ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi //
MS, 1, 4, 11, 8.0 sāmidhenīḥ yājyopavāko vaṣaṭkāraḥ //
MS, 1, 4, 11, 22.0 dvyakṣaro vaṣaṭkāraḥ //
MS, 1, 10, 16, 5.0 ruvatho vaṣaṭkāraḥ //
MS, 2, 5, 7, 2.0 sa vaṣaṭkāro 'bhihṛtya gāyatryāḥ śiro 'chinat //
MS, 2, 13, 4, 2.0 vaṣaṭkāreṇa tvā chandasā sādayāmi //
MS, 3, 11, 5, 23.0 vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matim //
MS, 3, 11, 8, 2.13 yājyās tvā vaṣaṭkāraiḥ /
MS, 3, 11, 8, 2.14 vaṣaṭkārās tvāhutibhir abhiṣiñcantu /
Pañcaviṃśabrāhmaṇa
PB, 6, 2, 5.0 devatā vāva trayastriṃśo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastriṃśau //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 9.0 yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 8.2 vaṣaṭkāraṃ cāsya nidhanaṃ kuryāt /
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 9.4 yo vā agnihotrasyāśrāvitaṃ pratyāśrāvitaṃ hotāraṃ brahmāṇaṃ vaṣaṭkāraṃ veda /
TB, 2, 1, 5, 9.10 nimeṣo vaṣaṭkāraḥ //
Taittirīyasaṃhitā
TS, 1, 6, 11, 6.0 dvyakṣaro vaṣaṭkāraḥ //
TS, 1, 6, 11, 10.0 āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 6, 11, 21.0 vaṣaṭkāreṇa dogdhi //
TS, 1, 6, 11, 31.0 abhyastanayan vaṣaṭkāreṇa //
TS, 1, 6, 11, 36.0 eṣa vai chandasyaḥ prajāpatir āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 2, 1, 7, 1.1 vaṣaṭkāro vai gāyatriyai śiro 'chinat /
TS, 5, 1, 1, 10.1 tebhya etac caturgṛhītam adhārayan puronuvākyāyai yājyāyai devatāyai vaṣaṭkārāya //
TS, 5, 1, 5, 14.1 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 1, 5, 18.1 nāsya yātayāmā vaṣaṭkāro bhavati //
TS, 5, 4, 5, 5.0 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 6, 2, 9, 31.0 daṇḍo vā auparas tṛtīyasya havirdhānasya vaṣaṭkāreṇākṣam achinat //
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 5, 2, 2.1 devatāyai vaṣaṭkārāya /
TĀ, 5, 2, 3.6 tasyai vaṣaṭkāro 'bhyayya śiro 'chinat /
TĀ, 5, 7, 6.4 yātayāmāsya vaṣaṭkāraḥ syāt /
TĀ, 5, 7, 6.9 nāsya yātayāmā vaṣaṭkāro bhavati /
Vaitānasūtra
VaitS, 3, 5, 2.1 vaṣaṭkārāntā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 1, 7, 4, 43.1 svadhā nama iti vaṣaṭkāraḥ //
VārŚS, 3, 2, 2, 23.5 dvyakṣaro vaṣaṭkāraḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 4.1 vaṣaṭkārānuvaṣaṭkārau surāgrahān anuprakampayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 35.0 uccaistarāṃ vā vaṣaṭkāraḥ //
Buddhacarita
BCar, 12, 30.1 namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ /
Mahābhārata
MBh, 1, 7, 13.1 niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ /
MBh, 8, 24, 82.1 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca /
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 12, 99, 25.2 vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva /
MBh, 12, 276, 50.1 svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ /
MBh, 12, 292, 25.1 svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 13, 51, 29.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 77, 7.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 85, 3.2 yajñāṅgāni ca sarvāṇi vaṣaṭkāraśca mūrtimān //
MBh, 13, 135, 14.1 viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ /
Rāmāyaṇa
Rām, Bā, 52, 14.1 svāhākāravaṣaṭkārau vidyāś ca vividhās tathā /
Rām, Bā, 64, 14.2 oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Utt, 81, 9.1 pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca /
Rām, Utt, 99, 8.2 oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ //
Kūrmapurāṇa
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
Liṅgapurāṇa
LiPur, 1, 72, 127.2 trilokāya tridevāya vaṣaṭkārāya vai namaḥ //
LiPur, 2, 6, 25.1 svāhākāro vaṣaṭkāro gṛhe yasmin hi vartate /
Matsyapurāṇa
MPur, 47, 157.2 vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 9, 70.1 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ /
Bhāratamañjarī
BhāMañj, 13, 1746.1 viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavātmanaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 154.2 vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā //
GarPur, 1, 50, 46.1 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 2.2 nirmānuṣavaṣaṭkāre hyamaryādagatiṃ gate //
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 34.0 uccaistarām vaṣaṭkāraḥ //
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //
ŚāṅkhŚS, 1, 1, 42.0 plutena yājyāntena vaṣaṭkārasya saṃdhānam //
ŚāṅkhŚS, 1, 2, 13.0 aukāro vaṣaṭkāre caturmātraḥ //
ŚāṅkhŚS, 2, 9, 3.0 dakṣiṇaṃ jānv ācyāvaṣaṭkārāsu //