Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
Atharvaveda (Paippalāda)
AVP, 1, 62, 4.1 śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñ chatam u vasantān /
AVP, 1, 106, 3.1 vasanto grīṣmo madhumanti varṣāḥ śarad dhemanta ṛtavo no juṣantām /
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 4.1 śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatam u vasantān /
AVŚ, 6, 55, 2.1 grīṣmo hemantaḥ śiśiro vasantaḥ śarad varṣāḥ svite no dadhāta /
AVŚ, 8, 2, 22.1 śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi /
AVŚ, 12, 1, 36.1 grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ /
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 10.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
BaudhGS, 2, 5, 6.2 sarvāneva vā vasante //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
Chāndogyopaniṣad
ChU, 2, 5, 1.2 vasanto hiṅkāraḥ /
ChU, 2, 16, 1.1 vasanto hiṅkāraḥ /
Gopathabrāhmaṇa
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 4.0 vasante brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 4.0 vasante yavānām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 35, 2.1 tasya vasanta eva hiṅkāraḥ /
JUB, 1, 35, 2.2 tasmāt paśavo vasantā hiṅkarikrataḥ samudāyanti //
JUB, 1, 35, 7.3 tasyaitāv antau yaddhemantaś ca vasantaś ca /
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 17.0 samidho yajati vasantam eva //
KauṣB, 3, 4, 18.0 vasante vā idaṃ sarvaṃ samidhyate //
KauṣB, 4, 9, 1.0 atha vasanta āgate pakveṣu veṇuyaveṣu //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 30.0 pratyṛtu paśūn ālabhate ṣaṭṣaḍ vasantādy āgneyān aindrān pārjanyān mārutān vā maitrāvaruṇān aindravaiṣṇavān aindrābārhaspatyān //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 3.0 śaradi vasante vā //
Kāṭhakasaṃhitā
KS, 6, 2, 18.0 tasyā āhutyā vasanto 'jāyata grīṣmo 'jāyata varṣā ajāyanta śarad ajāyata hemanto 'jāyata //
KS, 8, 1, 51.0 vasanto vai brāhmaṇasyartuḥ //
KS, 8, 6, 18.0 vasanto vā imāḥ prajā grīṣmāyoparuṇaddhi //
KS, 10, 2, 34.0 vasanto vai brāhmaṇasyartuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 2.0 tato vasanto 'sṛjyata //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 2, 1, 4, 34.0 vasanto vai brāhmaṇasya ṛtuḥ //
MS, 2, 7, 19, 3.0 vasantaḥ prāṇāyanaḥ //
MS, 2, 7, 20, 2.0 vasanta ṛtuḥ //
MS, 3, 11, 12, 1.1 vasantena ṛtunā devā vasavas trivṛtā stutam /
Mānavagṛhyasūtra
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 2, 3, 10.0 parvaṇyāgrayaṇaṃ kurvīta vasante yavānāṃ śaradi vrīhīṇām //
MānGS, 2, 3, 12.0 śaradi somāya śyāmākānāṃ vasante veṇuyavānāmubhayatra vājyena //
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.8 grīṣmo hemanta uta no vasantaḥ śivā varṣā abhayā śarannaḥ /
PārGS, 3, 2, 12.2 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatāṃ naḥ /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 6.7 vasanto vai brāhmaṇasyartuḥ /
TB, 1, 1, 2, 7.1 yad vasantaḥ /
Taittirīyasaṃhitā
TS, 1, 6, 11, 38.0 vasantam ṛtūnām prīṇāmīty āha //
TS, 2, 1, 4, 1.8 vasantā prātas trīṃllalāmān ālabheta grīṣme madhyaṃdine //
TS, 2, 1, 4, 2.2 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vaitānasūtra
VaitS, 2, 1, 2.1 vasante brāhmaṇasya /
VaitS, 3, 1, 4.0 vasantādiṣu yathāvarṇaṃ devayajanam ity uktam //
VaitS, 8, 5, 1.1 agnyādheyaṃ vasante brāhmaṇasya brahmavarcasakāmasya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 13, 54.3 vasantaḥ prāṇāyanaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.1 vasantam ṛtūnāṃ prīṇāmi sa mā prītaḥ prīṇātu /
VārŚS, 1, 1, 3, 1.2 vasantasyāhaṃ devayajyayā tejasvān payasvān bhūyāsam /
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vā vasante brāhmaṇa ādadhīta /
VārŚS, 1, 5, 5, 7.6 vasanto grīṣmo madhumanti varṣāḥ śaraddhemantaḥ suvite dadhāta naḥ /
VārŚS, 3, 4, 3, 21.1 dhūmrā vasantāyety anuvākābhyām anvahaṃ paśubandhair iṣṭvā somānām āhareta //
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
Āpastambagṛhyasūtra
ĀpGS, 10, 4.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 14.1 varṣāsu śyāmākair yajeta śaradi vrīhibhir vasante yavair yathartu veṇuyavair iti vijñāyate //
ĀpŚS, 20, 14, 5.1 vasantāya kapiñjalān ālabhate /
ĀpŚS, 20, 20, 6.1 vasantāya svāhā grīṣmāya svāhety ṛtubhyaḥ ṣaṭ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 2.0 śaradi vasante vārdrayā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 2, 1, 3, 1.1 vasanto grīṣmo varṣās te devā ṛtavaḥ śaraddhemantaḥ śiśiras te pitaraḥ /
ŚBM, 2, 1, 3, 5.1 brahmaiva vasantaḥ /
ŚBM, 2, 1, 3, 5.4 tasmād brāhmaṇo vasanta ādadhīta /
ŚBM, 2, 1, 3, 5.5 brahma hi vasantaḥ /
ŚBM, 2, 1, 3, 6.1 sa yaḥ kāmayeta brahmavarcasī syām iti vasante sa ādadhīta /
ŚBM, 2, 1, 3, 6.2 brahma vai vasantaḥ /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 10, 4, 5, 2.2 tasya vasantaḥ śiraḥ /
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.1 grīṣmo hemanta uta vā vasantaḥ śarad varṣāḥ sukṛtaṃ no astu /
ŚāṅkhGS, 4, 18, 2.1 suhemantaḥ suvasantaḥ sugrīṣmaḥ pratidhīyatām /
Ṛgveda
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
ṚV, 10, 161, 4.1 śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatam u vasantān /
Aṣṭasāhasrikā
ASāh, 10, 11.9 tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 63.0 vasantādibhyaṣ ṭhak //
Aṣṭādhyāyī, 4, 3, 46.0 grīṣmavasantād anyatarasyām //
Buddhacarita
BCar, 4, 52.1 api nāma vihaṅgānāṃ vasantenāhṛto madaḥ /
Carakasaṃhitā
Ca, Sū., 5, 57.1 prāvṛṭśaradvasanteṣu gatameghe nabhastale /
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 22.1 vasante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ /
Ca, Sū., 6, 23.1 tasmādvasante karmāṇi vamanādīni kārayet /
Ca, Sū., 6, 26.2 vasante'nubhavetstrīṇāṃ kānanānāṃ ca yauvanam //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Śār., 2, 45.1 haimantikaṃ doṣacayaṃ vasante pravāhayan graiṣmikam abhrakāle /
Ca, Cik., 3, 42.1 prākṛtaḥ sukhasādhyastu vasantaśaradudbhavaḥ /
Ca, Cik., 3, 43.1 citaḥ śīte kaphaścaivaṃ vasante samudīryate /
Ca, Cik., 3, 46.1 hemante sūryasaṃtaptaḥ sa vasante prakupyati /
Ca, Cik., 3, 46.2 vasante śleṣmaṇā tasmājjvaraḥ samupajāyate //
Ca, Cik., 3, 48.1 śaradvasantayorvidvāñjvarasya pratikārayet /
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 57, 38.9 vasantakāle tat paśyan vanaṃ caitrarathopamam /
MBh, 3, 265, 4.2 vicitramālyamukuṭo vasanta iva mūrtimān //
MBh, 4, 21, 49.2 vasante vāśitāhetor balavadgajayor iva //
MBh, 4, 49, 17.1 prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudan khe /
MBh, 4, 51, 14.2 prasasāra vasantāgre vanānām iva puṣpitām //
MBh, 6, 43, 13.2 vasante puṣpaśabalau puṣpitāviva kiṃśukau //
MBh, 6, 49, 23.2 vasantasamaye rājan puṣpitāviva kiṃśukau //
MBh, 6, 85, 34.3 saṃchannā vasudhā bhāti vasante kusumair iva //
MBh, 6, 92, 27.2 vasante puṣpaśabalāścūtāḥ prapatitā iva //
MBh, 6, 97, 47.2 vasantakāle balavān bilaṃ sarpaśiśur yathā //
MBh, 6, 99, 10.2 vasante puṣpaśabalo raktāśoka ivābabhau //
MBh, 8, 40, 29.2 vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ //
MBh, 9, 25, 12.2 vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ //
MBh, 12, 56, 40.2 vasante 'rka iva śrīmānna śīto na ca gharmadaḥ //
MBh, 13, 19, 13.2 vanarājī yathā citrā vasante kusumācitā //
MBh, 13, 99, 14.1 taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam /
Rāmāyaṇa
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 12, 1.1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat /
Rām, Ay, 106, 12.1 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm /
Rām, Ki, 1, 12.1 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ /
Rām, Su, 8, 42.2 vasante puṣpaśabalā māleva parimārjitā //
Rām, Su, 12, 2.2 puṣpitāgrān vasantādau dadarśa vividhān drumān //
Rām, Su, 12, 12.2 dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire //
Saundarānanda
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
SaundĀ, 7, 21.1 puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ /
Amarakośa
AKośa, 1, 145.1 vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 12.1 śītakāle vasante ca mandam eva tato 'nyadā /
AHS, Sū., 3, 1.4 śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ //
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 3, 55.2 śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet //
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 7, 75.2 tryahād vasantaśaradoḥ pakṣād varṣānidāghayoḥ //
AHS, Sū., 20, 14.2 svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ //
AHS, Sū., 29, 64.2 śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt //
AHS, Nidānasthāna, 1, 18.1 pracchardanādyayogena bhuktamātravasantayoḥ /
AHS, Nidānasthāna, 2, 50.1 varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt /
AHS, Nidānasthāna, 2, 52.2 kapho vasante tam api vātapittaṃ bhaved anu //
AHS, Kalpasiddhisthāna, 1, 2.2 ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ //
AHS, Utt., 39, 113.1 śīlayellaśunaṃ śīte vasante 'pi kapholbaṇaḥ /
AHS, Utt., 39, 115.1 tasya kandān vasantānte himavacchakadeśajān /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 235.2 manaḥśrotraharālāpo vasantam iva kokilaḥ //
BKŚS, 16, 46.2 nanu cāsya vasanto 'pi sārathyena vikathyate //
BKŚS, 18, 1.2 yathā rativasantābhyāṃ smaraḥ sukham ayāpayam //
BKŚS, 18, 39.1 kvacid vasantarāgaṃ ca veṇutantrīrutānvitam /
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 19, 65.1 suhṛdau bakulāśokau vasantasyeva tasya yau /
BKŚS, 19, 65.2 vasantam iva taṃ premṇā na kadācid amuñcatām //
BKŚS, 20, 1.1 iti śeṣaṃ vasantasya tanupāṭalakuḍmalam /
BKŚS, 22, 78.2 saha bālavasantena yad anena sameṣyati //
BKŚS, 22, 90.2 vasantopahṛtaśrīkapurodyānamanoharam //
BKŚS, 25, 84.2 ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī //
BKŚS, 25, 100.2 nānāpuṣpāṃ hasantīva vasantopavanaśriyam //
BKŚS, 28, 51.2 vasantasumanaḥkᄆptamālābharaṇadhāriṇī //
BKŚS, 28, 59.1 samaśītātape 'py asmin vasante śāradīva sā /
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Kirātārjunīya
Kir, 10, 31.2 kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ //
Kumārasaṃbhava
KumSaṃ, 3, 29.2 sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām //
KumSaṃ, 3, 53.2 muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī //
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.1 kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām /
Kūrmapurāṇa
KūPur, 1, 40, 3.2 āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt //
KūPur, 1, 40, 16.1 tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt /
KūPur, 1, 41, 23.1 vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
Liṅgapurāṇa
LiPur, 1, 31, 26.2 evaṃ saṃvatsare pūrṇe vasante samupasthite //
LiPur, 1, 59, 30.1 vasante caiva grīṣme ca śataiḥ sa tapate tribhiḥ /
LiPur, 1, 59, 39.1 vasaṃte kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
LiPur, 1, 98, 107.2 vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ //
LiPur, 1, 101, 39.2 vasaṃtena sahāyena devaṃ yoktumanā bhavat //
LiPur, 1, 101, 46.1 jagāma madanaṃ labdhvā vasaṃtena samanvitā //
Matsyapurāṇa
MPur, 58, 54.1 aśvamedhasamaṃ prāhurvasantasamaye sthitam /
MPur, 60, 14.2 vasantamāsamāsādya tṛtīyāyāṃ janapriya /
MPur, 70, 3.1 tābhirvasantasamaye kokilālikulākule /
MPur, 78, 2.1 vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ /
MPur, 124, 93.1 śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate /
MPur, 126, 12.2 nabhasyanabhasoretairvasantaśca divākare //
MPur, 128, 24.1 vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ /
Meghadūta
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Nāradasmṛti
NāSmṛ, 2, 20, 33.2 śaradgrīṣmavasanteṣu varṣāsu ca na dāpayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 72.0 vasantagrīṣmahaimāntikān aṣṭau māsān bhikṣur vicakramet //
PABh zu PāśupSūtra, 4, 3, 7.2 śaradaṃ kuraraḥ prāha vasantaṃ prāha kokilaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 40.1 hemante śiśire caiva vasante cāpi mokṣayet /
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 12.1 tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 26.2 dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ //
Su, Sū., 6, 27.1 diśo vasante vimalāḥ kānanair upaśobhitāḥ /
Su, Sū., 6, 38.1 haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet /
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 21, 24.1 sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 80.2 śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam //
Su, Cik., 24, 46.1 sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ /
Su, Cik., 24, 104.1 uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam /
Su, Cik., 24, 104.2 hemante ca vasante ca sīdhvariṣṭau pibennaraḥ //
Su, Cik., 24, 108.1 prāvṛṭśaradvasanteṣu samyak snehādimācaret /
Su, Cik., 30, 34.1 vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate /
Su, Cik., 37, 51.1 śīte vasante ca divā grīṣmaprāvṛḍghanātyaye /
Su, Utt., 64, 32.2 auṣṇyādvasante kupitaḥ kurute ca gadān bahūn //
Su, Utt., 64, 37.2 yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 13.0 kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta //
Viṣṇupurāṇa
ViPur, 2, 8, 67.1 śaradvasantayormadhye viṣuvaṃ tu vibhāvyate /
ViPur, 2, 8, 74.2 śaradvasantayormadhye tad bhānuḥ pratipadyate /
Śatakatraya
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.2 manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.2 sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.2 kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.2 cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.2 karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 70.2 vasanta iṣyaḥ surabhiḥ puṣpakālo balāṅgakaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 4.0 mādhave vasante śeṣau //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 12.2 gāvaḥ pañca pavitrāṇi vasanto madhumādhavau //
BhāgPur, 11, 4, 7.3 gatvāpsarogaṇavasantasumandavātaiḥ /
Bhāratamañjarī
BhāMañj, 1, 254.1 tāṃ yauvanavasantāḍhyāṃ stanastabakabandhurām /
BhāMañj, 1, 304.2 vasantavātavyālolalatālīlā vyaḍambayat //
BhāMañj, 1, 569.2 śṛṅgāravāravanitājanadugdhasindhucandrodayo mṛgadṛśāmabhavadvasantaḥ //
BhāMañj, 1, 1260.2 tisro vasantasubhagā ānināya samāḥ samā //
BhāMañj, 1, 1279.2 sahāsakusumā bheje vasantamiva yauvanam //
BhāMañj, 5, 355.2 jagadvibhūṣyate tena vasanteneva kānanam //
BhāMañj, 7, 163.1 vasantasamaye kāntaḥ karṇikāra ivābabhau /
BhāMañj, 13, 465.2 śīlena rājate lakṣmīrvasanteneva mañjarī //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Garuḍapurāṇa
GarPur, 1, 147, 36.2 varṣāśaradvasanteṣu vātādyaiḥ prakṛtaḥ kramāt //
GarPur, 1, 147, 39.1 kapho vasante tamapi vātapittaṃ bhavedanu /
Gītagovinda
GītGov, 1, 31.1 vasante vāsantīkusumasukumāraiḥ avayavaiḥ bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām /
GītGov, 1, 32.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 34.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 36.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 37.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 38.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 39.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 40.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 1, 41.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
Kathāsaritsāgara
KSS, 1, 4, 49.1 atha tasminmahāveṣo vasantotsavavāsare /
KSS, 1, 6, 108.1 tataḥ kadācidadhyāsta vasantasamayotsave /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 3.2 vasantakāmayordūtī kuntī kālavṛntikā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //
Rasamañjarī
RMañj, 4, 15.1 śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet /
RMañj, 8, 2.2 varṣāsu kuryādatyuṣṇe vā vasante sadaiva hi //
Rasaratnākara
RRĀ, V.kh., 8, 22.1 vasante jāyate sā tu gorambhā pītapuṣpikā /
Rasendracintāmaṇi
RCint, 7, 28.1 śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet /
Rasārṇava
RArṇ, 12, 293.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 60.2 prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam //
RājNigh, Pānīyādivarga, 61.1 kaupaṃ prāsravaṇaṃ vāpi śiśirartuvasantayoḥ /
RājNigh, Pānīyādivarga, 149.2 śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā //
RājNigh, Sattvādivarga, 19.2 śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
RājNigh, Sattvādivarga, 76.1 ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ /
RājNigh, Sattvādivarga, 87.1 vasante dakṣiṇo vāto bhavedvarṣāsu paścimaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 2.0 kaphādhikye vasante'pi śīlayet //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Skandapurāṇa
SkPur, 13, 100.2 vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 14.0 tathā ṛtuṣu vasantādiṣu ṣaṭsvalam atyarthaṃ nānāvidhānyuccāvacaprakārāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 26.0 vasantādisaṃkhyāyāḥ ṣaṭtvam //
Ānandakanda
ĀK, 1, 14, 45.2 himaśītavasanteṣu yojyaṃ viṣarasāyanam //
ĀK, 1, 15, 193.2 vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ //
ĀK, 1, 19, 15.1 śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ /
ĀK, 1, 19, 20.1 vasante vimalā dikkāḥ sūryaścāruṇadīdhitaḥ /
ĀK, 1, 19, 74.1 śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
ĀK, 1, 19, 176.1 tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet /
ĀK, 1, 23, 495.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 4.0 anena nyāyena varṣāsu daurbalyaṃ vasantaśaradośca madhyamaṃ balaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Nid., 1, 12.7, 2.0 balasya kālo balakālaḥ tasya viśeṣo vasantapūrvāhṇādir balakālaviśeṣaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 1.0 sukhā ityādigranthavidhānaṃ tu vasantābhiprāyavihitam anyatrāpyaviruddham //
ĀVDīp zu Ca, Cik., 2, 3, 32.1, 3.0 jātamadaḥ kālo vasantādiḥ //
Śukasaptati
Śusa, 14, 4.1 anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau /
Śusa, 14, 5.1 tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
Śusa, 14, 5.4 madanasya nṛpasyeva vasantena dharātale //
Śyainikaśāstra
Śyainikaśāstra, 1, 29.1 ato vasantavarṣartucandanendūdayādayaḥ /
Śyainikaśāstra, 7, 28.2 vasante tu prakarṣeṇa balārogyamabhīpsubhiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 147.1 kusumākara ityeṣa vasantapadapūrvakaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 9.1 vasante śaradi proktaṃ yogārambhaṃ samācaret /
GherS, 5, 11.1 vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau /
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 15.1 vasante vāpi śaradi yogārambhaṃ tu samācaret /
Haribhaktivilāsa
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 24.0 prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 10.1 tāvadvasantasamaye kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 65, 9.2 vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 67, 71.1 vasantamāsaṃ saṃsṛjya udyānavanaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 150, 11.2 vasantaṃ kokilaṃ kāmaṃ dakṣiṇānilamuttamam //
SkPur (Rkh), Revākhaṇḍa, 150, 14.1 vasantamāse kusumākarākule mayūradātyūhasukokilākule /
SkPur (Rkh), Revākhaṇḍa, 192, 23.1 smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 24.3 jagmurapsarasaḥ sarvā vasantaśca mahīpate //
SkPur (Rkh), Revākhaṇḍa, 192, 36.1 puṣpojjvalāṃs taruvarān vasantaṃ dakṣiṇānilam /
SkPur (Rkh), Revākhaṇḍa, 192, 40.1 tato gurutaraṃ yatnaṃ vasantamadanau nṛpa /
SkPur (Rkh), Revākhaṇḍa, 192, 43.2 vasanto vismayaṃ yātaḥ smaraḥ sasmāra kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 192, 45.1 tataḥ kāmo vasantaśca pārthivāpsarasaśca tāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 46.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 69.1 vasante mayi cendre ca bhavatīṣu tathā smare /
SkPur (Rkh), Revākhaṇḍa, 193, 2.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 16.1 vasantakāmāpsarasa ūcuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 62.3 praṇamya tau samadanāḥ savasantāśca pārthiva //
Uḍḍāmareśvaratantra
UḍḍT, 2, 16.1 śaradgrīṣmavasanteṣu lūtākaraṇam uttamam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 1, 1.0 vasante brāhmaṇasyāgnyādheyam //
ŚāṅkhŚS, 16, 9, 27.0 ṣaḍ āgneyā vasante //