Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 7, 26, 8.2 hastau pṛṇasva bahubhir vasavyair āprayaccha dakṣiṇād ota savyāt //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 9.2 hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt //
Ṛgveda
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 2, 13, 13.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 14, 12.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 4, 55, 8.1 agnir īśe vasavyasyāgnir mahaḥ saubhagasya /
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 13, 4.2 viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ //
ṚV, 6, 60, 1.2 irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā //
ṚV, 6, 60, 14.1 ā no gavyebhir aśvyair vasavyair upa gacchatam /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 10, 74, 3.2 dhiyaṃ ca yajñaṃ ca sādhantas te no dhāntu vasavyam asāmi //