Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 2, 8.1 devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ /
SkPur, 2, 9.1 vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam /
SkPur, 4, 24.2 marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 15, 16.2 vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
SkPur, 15, 19.1 vasiṣṭha uvāca /
SkPur, 15, 30.2 evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā /
SkPur, 15, 35.1 vasiṣṭha uvāca /
SkPur, 16, 1.2 varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ /
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 18, 2.2 tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
SkPur, 18, 3.2 notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
SkPur, 19, 2.1 tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
SkPur, 19, 3.1 vasiṣṭha uvāca /
SkPur, 19, 7.2 sa evamuktastejasvī vasiṣṭhenāmitātmanā /
SkPur, 19, 14.2 kathaṃ vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ /
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
SkPur, 19, 17.2 sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage /
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 19, 20.3 madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā //
SkPur, 19, 24.2 vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ //
SkPur, 19, 25.1 viśvāmitro mahātejā vasiṣṭhe vairamatyajat /
SkPur, 19, 28.1 evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ /
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /