Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 29.1 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ /
Rām, Bā, 7, 3.2 vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare //
Rām, Bā, 10, 13.1 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca /
Rām, Bā, 11, 6.2 purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ //
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 12, 1.2 abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca //
Rām, Bā, 12, 15.2 tataḥ sarve samāgamya vasiṣṭham idam abruvan //
Rām, Bā, 12, 16.2 tataḥ sumantram āhūya vasiṣṭho vākyam abravīt //
Rām, Bā, 12, 25.1 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā /
Rām, Bā, 12, 27.1 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate /
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 12, 33.1 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ /
Rām, Bā, 12, 34.1 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ /
Rām, Bā, 13, 42.2 ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate //
Rām, Bā, 17, 12.2 vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā /
Rām, Bā, 17, 30.1 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ /
Rām, Bā, 18, 2.2 mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ //
Rām, Bā, 18, 14.2 vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ //
Rām, Bā, 18, 16.2 vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya //
Rām, Bā, 20, 5.2 nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt //
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 21, 2.2 purodhasā vasiṣṭhena maṅgalair abhimantritam //
Rām, Bā, 50, 23.1 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam /
Rām, Bā, 50, 28.1 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam /
Rām, Bā, 51, 1.2 praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 51, 4.1 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ /
Rām, Bā, 51, 5.2 sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam //
Rām, Bā, 51, 6.2 papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 51, 10.2 viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ //
Rām, Bā, 51, 12.1 tato vasiṣṭho bhagavān kathānte raghunandana /
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 51, 19.1 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha /
Rām, Bā, 51, 20.1 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 52, 1.1 evam uktā vasiṣṭhena śabalā śatrusūdana /
Rām, Bā, 52, 5.2 viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam //
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 53, 1.1 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ /
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 5.2 jagāma vegena tadā vasiṣṭhaṃ paramaujasam //
Rām, Bā, 53, 7.2 vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī //
Rām, Bā, 53, 13.1 evam uktā vasiṣṭhena pratyuvāca vinītavat /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 1.2 vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ //
Rām, Bā, 54, 5.1 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā /
Rām, Bā, 54, 6.1 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam /
Rām, Bā, 54, 7.1 te sāśvarathapādātā vasiṣṭhena mahātmanā /
Rām, Bā, 54, 20.2 hatam eva tadā mene vasiṣṭham ṛṣisattamam //
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ /
Rām, Bā, 54, 26.1 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 2.1 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt /
Rām, Bā, 55, 12.2 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat //
Rām, Bā, 55, 16.1 vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava /
Rām, Bā, 55, 16.2 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 17.2 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 18.2 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ //
Rām, Bā, 55, 19.2 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 56, 12.1 sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam /
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 56, 13.1 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam /
Rām, Bā, 56, 13.2 vasiṣṭhā dīrghatapasas tapo yatra hi tepire //
Rām, Bā, 56, 14.2 vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ //
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 56, 19.1 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ /
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 64, 15.2 brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ /
Rām, Bā, 64, 16.1 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 64, 18.2 pūjayāmāsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 67, 14.2 vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt //
Rām, Bā, 68, 4.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Bā, 68, 10.1 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Bā, 69, 15.2 eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam //
Rām, Bā, 69, 16.1 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 71, 9.1 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā /
Rām, Bā, 72, 9.1 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api //
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 72, 22.2 catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ //
Rām, Bā, 73, 10.1 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata /
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 73, 19.2 vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ /
Rām, Bā, 76, 2.1 abhivādya tato rāmo vasiṣṭhapramukhān ṛṣīn /
Rām, Ay, 3, 3.2 vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām //
Rām, Ay, 5, 1.2 purohitaṃ samāhūya vasiṣṭham idam abravīt //
Rām, Ay, 5, 3.2 svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam //
Rām, Ay, 5, 14.2 nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam //
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 62, 1.1 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 62, 4.1 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan /
Rām, Ay, 62, 4.2 teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt //
Rām, Ay, 62, 9.3 vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 70, 1.2 uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ //
Rām, Ay, 70, 3.1 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ /
Rām, Ay, 70, 10.2 abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ //
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 71, 21.2 vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha //
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 84, 4.1 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
Rām, Ay, 84, 5.1 samāgamya vasiṣṭhena bharatenābhivāditaḥ /
Rām, Ay, 84, 8.1 vasiṣṭho bharataś cainaṃ papracchatur anāmayam /
Rām, Ay, 87, 6.2 uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam //
Rām, Ay, 93, 2.1 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya /
Rām, Ay, 96, 1.1 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca /
Rām, Ay, 96, 24.2 pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ //
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 103, 8.2 pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ //
Rām, Ay, 105, 2.1 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ /
Rām, Ay, 105, 9.2 rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt //
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 105, 13.1 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
Rām, Ay, 107, 4.2 abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ //
Rām, Ay, 107, 10.1 agrato guravas tatra vasiṣṭhapramukhā dvijāḥ /
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Yu, 116, 54.1 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha /
Rām, Yu, 116, 55.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Utt, 1, 5.1 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ /
Rām, Utt, 49, 13.2 ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau //
Rām, Utt, 50, 2.2 vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha //
Rām, Utt, 50, 4.2 upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 56, 17.2 purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān /
Rām, Utt, 57, 18.2 aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat //
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Rām, Utt, 57, 26.1 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat /
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 57, 30.2 punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham //
Rām, Utt, 65, 2.2 vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃśca sahanaigamān //
Rām, Utt, 65, 3.1 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ /
Rām, Utt, 82, 2.1 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam /
Rām, Utt, 87, 2.1 vasiṣṭho vāmadevaśca jābālir atha kāśyapaḥ /
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Rām, Utt, 97, 9.2 paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt //
Rām, Utt, 97, 11.1 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam /
Rām, Utt, 99, 3.1 tato vasiṣṭhastejasvī sarvaṃ niravaśeṣataḥ /