Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 5, 2, 13.0 vāsiṣṭhena paridadhāti vasiṣṭho 'sānīti //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
Aitareyabrāhmaṇa
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Atharvaveda (Paippalāda)
AVP, 4, 38, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVP, 5, 28, 4.3 pratigrahītre gotamo vasiṣṭho viśvāmitro daduṣe śarma yacchāt //
AVP, 10, 9, 2.2 vasiṣṭhārundhatī mā pātāṃ prajāpateḥ prastaro bṛhaspateḥ keśāḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 18, 3, 16.1 viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.23 oṃ vasiṣṭhaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 1.0 viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāyārundhatyai kalpayāmīti //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 4.5 imāv eva vasiṣṭhakaśyapau /
BĀU, 2, 2, 4.6 ayam eva vasiṣṭho 'yaṃ kaśyapaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 11.0 viśve devā iti vasiṣṭhasya nihavamūhet //
Gopathabrāhmaṇa
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 8, 5.0 tasmin vasiṣṭhaḥ samatapat //
GB, 2, 2, 13, 2.0 taṃ vasiṣṭha eva pratyakṣam apaśyat //
GB, 2, 2, 13, 7.0 tato vasiṣṭhapurohitāḥ prajāḥ prājāyanta //
GB, 2, 3, 9, 14.0 yena vai śreṣṭhas tena vasiṣṭhaḥ //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 3, 23, 25.0 tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt //
GB, 2, 4, 2, 12.0 vasiṣṭhāso abhyarcanty arkair iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 2.2 atrirvasiṣṭhaḥ kaśyapaḥ /
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 19, 4.1 vasiṣṭhakaśyapayor antarāle 'rundhatyai kalpayanti //
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 13.1 atha hainaṃ vasiṣṭha upaniṣasāda gaur etad uktham iti /
JUB, 3, 15, 2.1 manur ha vasiṣṭhāya brahmatvam uvāca /
JUB, 3, 18, 6.1 athaiṣa vasiṣṭhasyaikastomabhāgānumantraḥ /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
Jaiminīyabrāhmaṇa
JB, 1, 150, 1.0 vasiṣṭhasya janitre prajananakāmaḥ kurvīta //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
JB, 1, 150, 10.0 yad u vasiṣṭho 'paśyat tasmād vasiṣṭhasya janitre ity ākhyāyete //
Jaiminīyaśrautasūtra
JaimŚS, 24, 15.0 vasiṣṭhasya śaphau parigṛhyamāṇe //
Kauṣītakibrāhmaṇa
KauṣB, 4, 6, 7.0 vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 2.1 dakṣiṇataḥ kapujā vasiṣṭhānām //
Kāṭhakasaṃhitā
KS, 20, 9, 55.0 yāḥ purastād upādadhāt tābhir vasiṣṭha ārdhnot //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 58.0 tasyā vasiṣṭha eva prāyaścittiṃ vidāṃcakāra //
MS, 2, 7, 19, 9.0 vasiṣṭhā ṛṣiḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 12, 9.0 vasiṣṭhasya priyaṃ bhavati //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.16 tvāṃ vardhanti matibhir vasiṣṭhāḥ /
Taittirīyasaṃhitā
TS, 5, 2, 10, 45.1 yāḥ prācīs tābhir vasiṣṭha ārdhnot //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
Vasiṣṭhadharmasūtra
VasDhS, 2, 50.1 vasiṣṭhavacanaproktāṃ vṛddhiṃ vārdhuṣike śṛṇu /
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 30, 11.1 namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti //
VasDhS, 30, 11.1 namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 54.9 vasiṣṭha ṛṣiḥ /
Vārāhagṛhyasūtra
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 2.0 atharṣayaḥ śatarcino mādhyamā gṛtsamado viśvāmitro vāmadevo 'trir bhāradvājo vasiṣṭhaḥ pragāthāḥ pāvamānyaḥ kṣudrasūktā mahāsūktā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 10.0 vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām //
Ṛgveda
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 18, 21.1 pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ /
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 23, 1.1 ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha /
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 26, 5.1 evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti /
ṚV, 7, 33, 1.2 uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ //
ṚV, 7, 33, 2.2 pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān //
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 33, 4.2 yacchakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ //
ṚV, 7, 33, 5.2 vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod ulokam //
ṚV, 7, 33, 6.2 abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta //
ṚV, 7, 33, 7.2 trayo gharmāsa uṣasaṃ sacante sarvāṁ it tāṁ anu vidur vasiṣṭhāḥ //
ṚV, 7, 33, 8.2 vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ //
ṚV, 7, 33, 9.2 yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ //
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 33, 12.2 yamena tatam paridhiṃ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ //
ṚV, 7, 33, 13.2 tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham //
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 39, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 40, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 42, 6.1 evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut /
ṚV, 7, 59, 3.1 nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate /
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 7, 73, 3.2 śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ //
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 76, 7.1 eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ /
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 80, 1.1 prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran /
ṚV, 7, 86, 5.2 ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham //
ṚV, 7, 88, 1.1 pra śundhyuvaṃ varuṇāya preṣṭhām matiṃ vasiṣṭha mīᄆhuṣe bharasva /
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
ṚV, 7, 90, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 91, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 96, 1.2 sarasvatīm in mahayā suvṛktibhi stomair vasiṣṭha rodasī //
ṚV, 7, 96, 3.2 gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat //
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 14.1 vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye /
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 150, 5.2 agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ //
ṚV, 10, 181, 1.2 dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 17, 6.1 atrer yathānusūyā syād vasiṣṭhasyāpy arundhatī /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 1.2 vasiṣṭhāya brahma /
ṢB, 1, 5, 1.4 mano vāva brahma vasiṣṭhāya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 65.0 atribhṛgukutsavasiṣṭhagotamāṅgirobhyaś ca //
Buddhacarita
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 1, 52.2 nimantrayāmāsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ //
BCar, 4, 77.2 kapiñjalādaṃ tanayaṃ vasiṣṭho 'janayanmuniḥ //
BCar, 9, 70.2 brahmarṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ //
Carakasaṃhitā
Ca, Sū., 1, 8.1 aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ /
Ca, Cik., 1, 3, 4.1 etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo 'ṅgirāḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 1, 63.34 tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt /
MBh, 1, 50, 14.1 vālmīkivat te nibhṛtaṃ sudhairyaṃ vasiṣṭhavat te niyataśca kopaḥ /
MBh, 1, 57, 68.36 tasmin kṣaṇe brahmaputro vasiṣṭho 'pi sameyivān /
MBh, 1, 57, 68.38 pūrvaṃ svāgatam ityuktvā vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 57, 68.42 pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
MBh, 1, 57, 68.45 evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha /
MBh, 1, 57, 68.55 vivāhakāla ityuktvā vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 68.93 vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha /
MBh, 1, 57, 69.25 agastyaśca vasiṣṭhaśca urvaśyāṃ janitāvubhau /
MBh, 1, 61, 68.2 vasiṣṭhasya ca śāpena niyogād vāsavasya ca //
MBh, 1, 65, 29.1 mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 89, 38.3 om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata //
MBh, 1, 91, 11.2 alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā //
MBh, 1, 91, 12.2 saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā //
MBh, 1, 92, 50.2 vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ //
MBh, 1, 93, 5.2 vasiṣṭho nāma sa muniḥ khyāta āpava ityuta //
MBh, 1, 93, 13.3 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā //
MBh, 1, 94, 32.1 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān /
MBh, 1, 99, 11.6 vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ /
MBh, 1, 113, 21.2 madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam //
MBh, 1, 114, 41.1 bharadvājaḥ kaśyapo gautamaśca viśvāmitro jamadagnir vasiṣṭhaḥ /
MBh, 1, 162, 12.1 jagāma manasā caiva vasiṣṭham ṛṣisattamam /
MBh, 1, 162, 17.2 vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat //
MBh, 1, 162, 18.4 vasiṣṭhaḥ /
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 1.1 vasiṣṭha uvāca /
MBh, 1, 163, 5.2 dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane /
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 163, 7.3 vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau /
MBh, 1, 163, 8.2 ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 163, 9.2 lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā //
MBh, 1, 163, 11.1 vasiṣṭhenābhyanujñātastasminn eva dharādhare /
MBh, 1, 163, 13.1 nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame /
MBh, 1, 163, 17.2 abhyapadyata dharmātmā vasiṣṭho rājasattamam //
MBh, 1, 164, 2.2 jātakautūhalo 'tīva vasiṣṭhasya tapobalāt //
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 164, 4.3 subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt /
MBh, 1, 164, 4.4 brahmaṇo mānasaḥ putro vasiṣṭho 'rundhatīpatiḥ //
MBh, 1, 164, 5.4 indriyāṇāṃ vaśakaro vasiṣṭha iti cocyate /
MBh, 1, 164, 10.1 purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam /
MBh, 1, 164, 11.3 tathā vasiṣṭhena saha saudāsaḥ saṃgatastadā /
MBh, 1, 165, 1.2 kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 165, 6.2 ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati //
MBh, 1, 165, 7.1 tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 165, 9.1 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ /
MBh, 1, 165, 15.1 abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm /
MBh, 1, 165, 17.1 vasiṣṭha uvāca /
MBh, 1, 165, 20.1 vasiṣṭha uvāca /
MBh, 1, 165, 22.2 hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī //
MBh, 1, 165, 24.1 vasiṣṭha uvāca /
MBh, 1, 165, 25.3 viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat //
MBh, 1, 165, 28.1 vasiṣṭha uvāca /
MBh, 1, 165, 30.1 vasiṣṭha uvāca /
MBh, 1, 165, 31.2 sthīyatām iti tacchrutvā vasiṣṭhasya payasvinī /
MBh, 1, 165, 40.4 vavarṣa śaravarṣāṇi vasiṣṭhe munisattame /
MBh, 1, 165, 40.7 vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave /
MBh, 1, 165, 40.11 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute /
MBh, 1, 165, 40.14 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā /
MBh, 1, 165, 40.17 apohya divyānyastrāṇi vasiṣṭho vākyam abravīt /
MBh, 1, 165, 40.20 viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ /
MBh, 1, 166, 1.2 ṛṣyostu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 1.4 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ /
MBh, 1, 166, 1.8 māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase //
MBh, 1, 166, 5.2 śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam /
MBh, 1, 166, 5.3 jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ //
MBh, 1, 166, 12.1 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 14.2 ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā //
MBh, 1, 166, 14.2 ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā //
MBh, 1, 166, 38.2 vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha //
MBh, 1, 166, 39.1 sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ /
MBh, 1, 166, 40.1 vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tān sutān /
MBh, 1, 167, 13.1 vasiṣṭha uvāca /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 167, 18.2 bhayasaṃvignayā vācā vasiṣṭham idam abravīt //
MBh, 1, 168, 1.1 vasiṣṭha uvāca /
MBh, 1, 168, 3.2 tam āpatantaṃ samprekṣya vasiṣṭho bhagavān ṛṣiḥ /
MBh, 1, 168, 5.1 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā /
MBh, 1, 168, 7.2 uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam //
MBh, 1, 168, 9.1 vasiṣṭha uvāca /
MBh, 1, 168, 13.3 vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ //
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 168, 16.2 viveśa sahitastena vasiṣṭhena mahātmanā //
MBh, 1, 168, 21.2 tasya rājña ājñayā devī vasiṣṭham upacakrame //
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 169, 3.1 parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā /
MBh, 1, 169, 4.1 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā /
MBh, 1, 169, 5.1 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata /
MBh, 1, 169, 10.3 vasiṣṭho vārayāmāsa hetunā yena tacchṛṇu //
MBh, 1, 169, 11.1 vasiṣṭha uvāca /
MBh, 1, 171, 21.1 vasiṣṭha uvāca /
MBh, 1, 172, 1.2 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā /
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 172, 7.1 taṃ vasiṣṭhādayaḥ sarve munayastatra menire /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 172, 15.1 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā /
MBh, 1, 173, 3.2 agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā /
MBh, 1, 173, 3.3 adharmiṣṭhaṃ vasiṣṭhena kṛtaṃ cāpi purā sakhe /
MBh, 1, 173, 4.3 vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam //
MBh, 1, 173, 20.1 yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ /
MBh, 1, 173, 22.1 vasiṣṭhaśca mahābhāgaḥ sarvam etad apaśyata /
MBh, 1, 173, 25.1 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat /
MBh, 1, 173, 25.4 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat /
MBh, 1, 173, 25.6 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat /
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 191, 6.1 yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī /
MBh, 1, 207, 2.1 agastyavaṭam āsādya vasiṣṭhasya ca parvatam /
MBh, 1, 212, 1.275 arundhatyā vasiṣṭhena ājagāma kuśasthalīm /
MBh, 1, 224, 27.2 arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam //
MBh, 2, 4, 11.3 śunaḥśepho vasiṣṭhaśca kaṇḍur uddālakastathā /
MBh, 2, 11, 15.1 bhṛgur atrir vasiṣṭhaśca gautamaśca tathāṅgirāḥ /
MBh, 3, 32, 11.1 vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ /
MBh, 3, 61, 58.1 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam /
MBh, 3, 80, 75.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 81, 155.1 badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ /
MBh, 3, 82, 121.1 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ /
MBh, 3, 83, 103.2 bharadvājo vasiṣṭhaśca munir uddālakas tathā //
MBh, 3, 100, 3.1 vasiṣṭhasyāśrame viprā bhakṣitāstair durātmabhiḥ /
MBh, 3, 113, 23.1 arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam /
MBh, 3, 130, 9.1 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ /
MBh, 3, 130, 14.2 arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ //
MBh, 3, 160, 15.2 sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā //
MBh, 3, 213, 37.4 vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ //
MBh, 3, 261, 36.1 vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ /
MBh, 3, 275, 65.2 vasiṣṭho vāmadevaśca sahitāvabhyaṣiñcatām //
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 5, 81, 27.1 vasiṣṭho vāmadevaśca bhūridyumno gayaḥ krathaḥ /
MBh, 5, 104, 8.2 abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 5, 106, 13.1 atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha /
MBh, 5, 115, 11.1 adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaścākṣamālayā /
MBh, 6, 2, 31.2 arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ //
MBh, 7, 5, 26.1 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ /
MBh, 7, 69, 45.2 vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa //
MBh, 7, 164, 87.2 vasiṣṭhaḥ kaśyapo 'triśca brahmalokaṃ ninīṣavaḥ //
MBh, 9, 37, 25.1 oghavatyapi rājendra vasiṣṭhena mahātmanā /
MBh, 9, 39, 18.1 sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt /
MBh, 9, 39, 19.1 tatastu bhagavān vipro vasiṣṭho ''śramam abhyayāt /
MBh, 9, 39, 20.1 tasya kruddho mahārāja vasiṣṭho munisattamaḥ /
MBh, 9, 41, 1.2 vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ /
MBh, 9, 41, 3.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata /
MBh, 9, 41, 4.1 āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavanmahān /
MBh, 9, 41, 8.2 vasiṣṭhaṃ cālayāmāsa tapasogreṇa tacchṛṇu //
MBh, 9, 41, 9.1 viśvāmitravasiṣṭhau tāvahanyahani bhārata /
MBh, 9, 41, 10.2 dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha /
MBh, 9, 41, 11.2 ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam /
MBh, 9, 41, 16.1 tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya /
MBh, 9, 41, 18.2 viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya //
MBh, 9, 41, 20.1 sābhigamya vasiṣṭhaṃ tu imam artham acodayat /
MBh, 9, 41, 22.2 uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ //
MBh, 9, 41, 25.1 tasyāścintā samutpannā vasiṣṭho mayyatīva hi /
MBh, 9, 41, 33.2 athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā //
MBh, 9, 41, 34.2 apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā /
MBh, 9, 41, 35.1 tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam /
MBh, 9, 47, 6.2 āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ //
MBh, 9, 47, 7.1 sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam /
MBh, 12, 38, 11.2 pratipede mahābuddhir vasiṣṭhācca yatavratāt //
MBh, 12, 46, 15.2 vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa //
MBh, 12, 75, 7.1 tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ /
MBh, 12, 121, 11.2 janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat //
MBh, 12, 122, 31.1 vasiṣṭham īśaṃ viprāṇāṃ vasūnāṃ jātavedasam /
MBh, 12, 160, 16.2 vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram //
MBh, 12, 160, 23.2 vasiṣṭhagautamāgastyāstathā nāradaparvatau //
MBh, 12, 201, 4.2 vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṃbhuvā //
MBh, 12, 201, 31.1 ātreyaśca vasiṣṭhaśca kaśyapaśca mahān ṛṣiḥ /
MBh, 12, 226, 17.1 rantidevaśca sāṃkṛtyo vasiṣṭhāya mahātmane /
MBh, 12, 226, 27.2 vasiṣṭho jīvayāmāsa prajāpatir iva prajāḥ //
MBh, 12, 226, 30.1 rājā mitrasahaścāpi vasiṣṭhāya mahātmane /
MBh, 12, 272, 21.2 rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat //
MBh, 12, 272, 22.1 vasiṣṭha uvāca /
MBh, 12, 272, 27.2 evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā /
MBh, 12, 272, 32.2 vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ //
MBh, 12, 281, 16.1 vasiṣṭho jamadagniśca viśvāmitro 'trir eva ca /
MBh, 12, 285, 17.2 aṅgirāḥ kaśyapaścaiva vasiṣṭho bhṛgur eva ca //
MBh, 12, 291, 7.3 vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca //
MBh, 12, 291, 8.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
MBh, 12, 291, 13.1 vasiṣṭha uvāca /
MBh, 12, 292, 1.1 vasiṣṭha uvāca /
MBh, 12, 293, 1.1 vasiṣṭha uvāca /
MBh, 12, 293, 22.1 vasiṣṭha uvāca /
MBh, 12, 294, 6.1 vasiṣṭha uvāca /
MBh, 12, 295, 1.1 vasiṣṭha uvāca /
MBh, 12, 296, 1.1 vasiṣṭha uvāca /
MBh, 12, 296, 44.1 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā /
MBh, 12, 296, 44.2 vasiṣṭhād ṛṣiśārdūlānnārado 'vāptavān idam //
MBh, 12, 321, 34.1 vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca /
MBh, 12, 322, 27.2 vasiṣṭhaśca mahātejā ete citraśikhaṇḍinaḥ //
MBh, 12, 327, 29.2 vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā /
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 329, 20.1 hairaṇyagarbhācca vasiṣṭhāddhiraṇyakaśipuḥ śāpaṃ prāptavān /
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
MBh, 12, 337, 47.2 vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti //
MBh, 12, 337, 54.3 punaśca jāto vikhyāto vasiṣṭhakulanandanaḥ //
MBh, 13, 3, 3.1 tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ /
MBh, 13, 3, 12.1 tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā /
MBh, 13, 3, 13.2 vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ //
MBh, 13, 6, 2.3 vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira //
MBh, 13, 6, 3.2 purā vasiṣṭho bhagavān pitāmaham apṛcchata //
MBh, 13, 14, 156.2 vasiṣṭhastvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase //
MBh, 13, 15, 21.2 bhṛgur dakṣaḥ kaśyapaśca vasiṣṭhaḥ kāśya eva ca //
MBh, 13, 18, 16.1 vasiṣṭho nāma bhagavāṃścākṣuṣasya manoḥ sutaḥ /
MBh, 13, 25, 3.1 caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune /
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 77, 1.2 etasminn eva kāle tu vasiṣṭham ṛṣisattamam /
MBh, 13, 78, 1.1 vasiṣṭha uvāca /
MBh, 13, 79, 1.1 vasiṣṭha uvāca /
MBh, 13, 83, 36.1 vasiṣṭha uvāca /
MBh, 13, 85, 1.1 vasiṣṭha uvāca /
MBh, 13, 85, 68.2 ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān /
MBh, 13, 86, 33.1 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā /
MBh, 13, 92, 20.1 pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā /
MBh, 13, 94, 4.1 kaśyapo 'trir vasiṣṭhaśca bharadvājo 'tha gautamaḥ /
MBh, 13, 94, 26.1 vasiṣṭha uvāca /
MBh, 13, 95, 4.1 vasiṣṭha uvāca /
MBh, 13, 95, 27.1 vasiṣṭha uvāca /
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 95, 27.3 variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām //
MBh, 13, 95, 57.1 vasiṣṭha uvāca /
MBh, 13, 96, 4.2 bhṛgur vasiṣṭhaḥ kaśyapo gautamaśca viśvāmitro jamadagniśca rājan //
MBh, 13, 96, 17.1 vasiṣṭha uvāca /
MBh, 13, 109, 66.1 cyavano jamadagniśca vasiṣṭho gautamo bhṛguḥ /
MBh, 13, 140, 15.2 śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ //
MBh, 13, 140, 16.2 vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram //
MBh, 13, 140, 21.1 sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau /
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 13, 140, 25.1 evaṃ sendrā vasiṣṭhena rakṣitāstridivaukasaḥ /
MBh, 13, 140, 26.1 etat karma vasiṣṭhasya kathitaṃ te mayānagha /
MBh, 13, 140, 26.2 bravīmyahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam //
MBh, 13, 143, 18.1 sa kumbharetāḥ sasṛje purāṇaṃ yatrotpannam ṛṣim āhur vasiṣṭham /
MBh, 13, 151, 36.2 atrir vasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān //
MBh, 14, 11, 18.2 rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat //
MBh, 14, 27, 19.2 sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha //
MBh, 14, 35, 16.1 vasiṣṭhaḥ kāśyapaścaiva viśvāmitro 'trir eva ca /
Manusmṛti
ManuS, 1, 35.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca //
ManuS, 3, 198.2 pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ //
ManuS, 8, 110.2 vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe //
ManuS, 8, 140.1 vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm /
ManuS, 9, 23.1 akṣamālā vasiṣṭhena saṃyuktādhamayonijā /
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
Rāmāyaṇa
Rām, Bā, 1, 29.1 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ /
Rām, Bā, 7, 3.2 vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare //
Rām, Bā, 10, 13.1 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca /
Rām, Bā, 11, 6.2 purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ //
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 12, 1.2 abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca //
Rām, Bā, 12, 15.2 tataḥ sarve samāgamya vasiṣṭham idam abruvan //
Rām, Bā, 12, 16.2 tataḥ sumantram āhūya vasiṣṭho vākyam abravīt //
Rām, Bā, 12, 25.1 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā /
Rām, Bā, 12, 27.1 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate /
Rām, Bā, 12, 30.1 tato vasiṣṭhaḥ suprīto rājānam idam abravīt /
Rām, Bā, 12, 33.1 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ /
Rām, Bā, 12, 34.1 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ /
Rām, Bā, 13, 42.2 ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate //
Rām, Bā, 17, 12.2 vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā /
Rām, Bā, 17, 30.1 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ /
Rām, Bā, 18, 2.2 mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ //
Rām, Bā, 18, 14.2 vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ //
Rām, Bā, 18, 16.2 vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya //
Rām, Bā, 20, 5.2 nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt //
Rām, Bā, 21, 1.1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
Rām, Bā, 21, 2.2 purodhasā vasiṣṭhena maṅgalair abhimantritam //
Rām, Bā, 50, 23.1 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam /
Rām, Bā, 50, 28.1 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam /
Rām, Bā, 51, 1.2 praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 51, 4.1 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ /
Rām, Bā, 51, 5.2 sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam //
Rām, Bā, 51, 6.2 papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ //
Rām, Bā, 51, 10.1 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat /
Rām, Bā, 51, 10.2 viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ //
Rām, Bā, 51, 12.1 tato vasiṣṭho bhagavān kathānte raghunandana /
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 51, 19.1 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha /
Rām, Bā, 51, 20.1 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 52, 1.1 evam uktā vasiṣṭhena śabalā śatrusūdana /
Rām, Bā, 52, 5.2 viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam //
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 53, 1.1 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ /
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 5.2 jagāma vegena tadā vasiṣṭhaṃ paramaujasam //
Rām, Bā, 53, 7.2 vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī //
Rām, Bā, 53, 13.1 evam uktā vasiṣṭhena pratyuvāca vinītavat /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 1.2 vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ //
Rām, Bā, 54, 5.1 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā /
Rām, Bā, 54, 6.1 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam /
Rām, Bā, 54, 7.1 te sāśvarathapādātā vasiṣṭhena mahātmanā /
Rām, Bā, 54, 20.2 hatam eva tadā mene vasiṣṭham ṛṣisattamam //
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 54, 24.1 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ /
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ /
Rām, Bā, 54, 26.1 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 2.1 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt /
Rām, Bā, 55, 12.2 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat //
Rām, Bā, 55, 16.1 vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava /
Rām, Bā, 55, 16.2 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 17.2 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ //
Rām, Bā, 55, 18.2 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ //
Rām, Bā, 55, 19.2 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 56, 12.1 sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam /
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 56, 13.1 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam /
Rām, Bā, 56, 13.2 vasiṣṭhā dīrghatapasas tapo yatra hi tepire //
Rām, Bā, 56, 14.2 vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ //
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 56, 19.1 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ /
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 64, 15.2 brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ /
Rām, Bā, 64, 16.1 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 64, 18.2 pūjayāmāsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam //
Rām, Bā, 67, 14.2 vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt //
Rām, Bā, 68, 4.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Bā, 68, 10.1 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Bā, 69, 15.2 eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam //
Rām, Bā, 69, 16.1 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 71, 9.1 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā /
Rām, Bā, 72, 9.1 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api //
Rām, Bā, 72, 12.1 ity uktaḥ paramodāro vasiṣṭhena mahātmanā /
Rām, Bā, 72, 22.2 catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ //
Rām, Bā, 73, 10.1 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata /
Rām, Bā, 73, 15.1 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā /
Rām, Bā, 73, 19.2 vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ /
Rām, Bā, 76, 2.1 abhivādya tato rāmo vasiṣṭhapramukhān ṛṣīn /
Rām, Ay, 3, 3.2 vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām //
Rām, Ay, 5, 1.2 purohitaṃ samāhūya vasiṣṭham idam abravīt //
Rām, Ay, 5, 3.2 svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam //
Rām, Ay, 5, 14.2 nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam //
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 62, 1.1 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 62, 4.1 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan /
Rām, Ay, 62, 4.2 teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt //
Rām, Ay, 62, 9.3 vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ //
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 70, 1.2 uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ //
Rām, Ay, 70, 3.1 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ /
Rām, Ay, 70, 10.2 abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ //
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 71, 21.2 vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha //
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 84, 4.1 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
Rām, Ay, 84, 5.1 samāgamya vasiṣṭhena bharatenābhivāditaḥ /
Rām, Ay, 84, 8.1 vasiṣṭho bharataś cainaṃ papracchatur anāmayam /
Rām, Ay, 87, 6.2 uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam //
Rām, Ay, 93, 2.1 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya /
Rām, Ay, 96, 1.1 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca /
Rām, Ay, 96, 24.2 pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ //
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 103, 8.2 pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ //
Rām, Ay, 105, 2.1 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ /
Rām, Ay, 105, 9.2 rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt //
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 105, 13.1 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
Rām, Ay, 107, 4.2 abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ //
Rām, Ay, 107, 10.1 agrato guravas tatra vasiṣṭhapramukhā dvijāḥ /
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Yu, 116, 54.1 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha /
Rām, Yu, 116, 55.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Utt, 1, 5.1 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ /
Rām, Utt, 49, 13.2 ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau //
Rām, Utt, 50, 2.2 vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha //
Rām, Utt, 50, 4.2 upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 56, 17.2 purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān /
Rām, Utt, 57, 18.2 aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat //
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Rām, Utt, 57, 26.1 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat /
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 57, 30.2 punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham //
Rām, Utt, 65, 2.2 vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃśca sahanaigamān //
Rām, Utt, 65, 3.1 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ /
Rām, Utt, 82, 2.1 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam /
Rām, Utt, 87, 2.1 vasiṣṭho vāmadevaśca jābālir atha kāśyapaḥ /
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Rām, Utt, 97, 9.2 paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt //
Rām, Utt, 97, 11.1 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam /
Rām, Utt, 99, 3.1 tato vasiṣṭhastejasvī sarvaṃ niravaśeṣataḥ /
Saundarānanda
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
SaundĀ, 1, 3.2 tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat //
SaundĀ, 7, 28.1 bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ /
Agnipurāṇa
AgniPur, 1, 7.2 śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathābravīt /
AgniPur, 1, 8.1 vasiṣṭha uvāca /
AgniPur, 1, 12.1 vasiṣṭha uvāca /
AgniPur, 2, 1.1 vaśiṣṭha uvāca /
AgniPur, 2, 2.2 matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ /
AgniPur, 5, 14.2 rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /
AgniPur, 6, 3.2 rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan //
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 43.2 vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm //
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 7, 1.2 rāmo vaśiṣṭhaṃ mātṝṃśca natvātiṃ ca praṇamya saḥ /
AgniPur, 10, 32.1 vasiṣṭhādīnnamaskṛtya kauśalyāṃ caiva kekayīm /
AgniPur, 17, 15.2 vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ //
AgniPur, 20, 15.1 ūrjāyāṃ ca vaśiṣṭhācca rājā gātrordhvabāhukaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 85.1 patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā /
BKŚS, 4, 85.2 vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat //
BKŚS, 5, 99.2 vasiṣṭhasyāśritaḥ puṇyām udayādrer upatyakām //
BKŚS, 5, 104.2 khātaśālaparikṣiptaṃ vasiṣṭhāya nyavedayan //
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 112.2 abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam //
BKŚS, 5, 113.1 vasiṣṭhaḥ pṛṣṭavān enam api dṛṣṭāḥ kumārakāḥ /
BKŚS, 5, 114.2 ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata //
BKŚS, 5, 138.1 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ /
BKŚS, 5, 144.1 ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata /
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 169.1 tair uktaṃ na samādiṣṭā vasiṣṭhena vayaṃ tataḥ /
Harivaṃśa
HV, 1, 29.2 vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān //
HV, 7, 7.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ //
HV, 7, 11.1 aurvo vasiṣṭhaputraś ca stambaḥ kāśyapa eva ca /
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
HV, 7, 30.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ /
HV, 9, 19.1 vasiṣṭhavacanāc cāsīt pratiṣṭhānaṃ mahātmanaḥ /
HV, 9, 43.1 ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ /
HV, 9, 93.2 na ca taṃ vārayāmāsa vasiṣṭho bhagavān ṛṣiḥ //
HV, 10, 4.2 yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata //
HV, 10, 5.2 vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayāmāsa nityadā //
HV, 10, 6.2 na vārayāmāsa munir vasiṣṭhaḥ kāraṇena hi //
HV, 10, 8.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bhārata /
HV, 10, 8.2 satyavratas tadā roṣaṃ vasiṣṭhe manasākarot //
HV, 10, 9.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tadā /
HV, 10, 12.1 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat /
HV, 10, 13.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ /
HV, 10, 15.2 bhojayāmāsa tac chrutvā vasiṣṭho 'py asya cukrudhe //
HV, 10, 16.1 vasiṣṭha uvāca /
HV, 10, 20.3 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
HV, 10, 39.2 vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam //
HV, 10, 40.1 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ /
HV, 10, 45.2 vasiṣṭhavacanād rājan sagareṇa mahātmanā //
HV, 12, 14.1 kratur vasiṣṭhaḥ pulahaḥ pulastyo 'tris tathāṅgirāḥ /
HV, 13, 51.1 sukālā nāma pitaro vasiṣṭhasya prajāpateḥ /
Kūrmapurāṇa
KūPur, 1, 2, 22.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 8, 19.1 atrirvasiṣṭho vahniśca pitaraśca yathākramam /
KūPur, 1, 10, 86.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 11, 228.1 ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
KūPur, 1, 12, 12.1 vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 18, 20.1 nāradastu vasiṣṭhāya dadau devīmarundhatīm /
KūPur, 1, 18, 23.1 arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
KūPur, 1, 19, 32.2 samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān //
KūPur, 1, 19, 34.1 vasiṣṭha uvāca /
KūPur, 1, 20, 13.1 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake /
KūPur, 1, 21, 39.1 tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
KūPur, 1, 21, 75.1 tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
KūPur, 1, 24, 37.2 lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ //
KūPur, 1, 24, 59.2 parāśaraṃ tatparato vasiṣṭhaṃ svāyaṃbhuvaṃ cāpi manuṃ dadarśa //
KūPur, 1, 40, 4.1 pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ /
KūPur, 1, 49, 25.1 vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ /
KūPur, 1, 50, 4.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ /
KūPur, 1, 51, 19.1 śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā /
KūPur, 2, 1, 17.2 śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ //
KūPur, 2, 7, 6.1 ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ /
KūPur, 2, 37, 33.2 vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārthaḥ parameśvaraḥ //
KūPur, 2, 37, 34.2 vasiṣṭhasya priyā bhāryā pratyudgamya nanāma tam //
KūPur, 2, 37, 123.2 bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca //
KūPur, 2, 41, 3.1 marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā /
Liṅgapurāṇa
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 2, 28.1 sutaśoko vasiṣṭhasya arundhatyāḥ pralāpanam /
LiPur, 1, 5, 10.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjadyogavidyayā //
LiPur, 1, 5, 26.1 ūrjāṃ vasiṣṭho bhagavānvariṣṭho vārijekṣaṇām /
LiPur, 1, 5, 48.1 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā /
LiPur, 1, 7, 15.2 mṛtyuḥ śatakraturdhīmān vasiṣṭho munipuṃgavaḥ //
LiPur, 1, 24, 39.2 vasiṣṭhaścāṣṭame vyāsaḥ parīvarte bhaviṣyati //
LiPur, 1, 32, 6.1 ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā /
LiPur, 1, 33, 20.2 bhṛgvaṅgirā vasiṣṭhaś ca viśvāmitrastathaiva ca //
LiPur, 1, 34, 25.2 te sarve munayaḥ śrutvā vasiṣṭhādyā dvijottamāḥ //
LiPur, 1, 38, 13.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā /
LiPur, 1, 39, 66.1 śātātapo vasiṣṭhaś ca evamādyaiḥ sahasraśaḥ /
LiPur, 1, 55, 26.2 vasiṣṭhaścāṅgirāścaiva bhṛgurbuddhimatāṃ varaḥ //
LiPur, 1, 55, 49.2 ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca //
LiPur, 1, 63, 79.2 nāradastu vasiṣṭhāyārundhatīṃ pratyapādayat //
LiPur, 1, 63, 81.2 vasiṣṭhastapasā dhīmāndhārayāmāsa vai prajāḥ //
LiPur, 1, 63, 83.1 arundhatyāṃ vasiṣṭhastu sutān utpādayacchatam /
LiPur, 1, 63, 89.2 vasiṣṭhasya kapiñjalyo ghṛtācyāmudapadyata //
LiPur, 1, 63, 92.2 ete pakṣā vasiṣṭhānāṃ smṛtā daśa mahātmanām //
LiPur, 1, 64, 2.2 rākṣaso rudhiro nāma vasiṣṭhasya sutaṃ purā /
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 1, 64, 4.1 bhakṣitaḥ sa iti śrutvā vasiṣṭhastena rakṣasā /
LiPur, 1, 64, 10.2 vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ rudantī bhayavihvalā //
LiPur, 1, 64, 15.1 snuṣāvākyaṃ tataḥ śrutvā vasiṣṭha utthāya bhūtalāt /
LiPur, 1, 64, 18.1 tato niśamya bhagavānvasiṣṭha ṛcamādarāt /
LiPur, 1, 64, 19.2 vasiṣṭhamāha viśvātmā ghṛṇayā sa ghṛṇānidhiḥ //
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 64, 23.2 vasiṣṭhaṃ muniśārdūlaṃ tatraivāntaradhīyata //
LiPur, 1, 64, 24.1 tataḥ praṇamya śirasā vasiṣṭho vārijekṣaṇam /
LiPur, 1, 64, 29.2 arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ //
LiPur, 1, 64, 31.2 kulaṃ vasiṣṭhasya samastamapyaho nihantumārye kathamudyatā vada //
LiPur, 1, 64, 33.3 arundhatī vasiṣṭhasya prāha cārteti vihvalā //
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 64, 43.1 snuṣāvākyaṃ niśamyaiva vasiṣṭho bhāryayā saha /
LiPur, 1, 64, 44.1 kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt /
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 59.1 atha tasyāstadālāpaṃ vasiṣṭho munisattamaḥ /
LiPur, 1, 64, 60.1 ājñayā tasya sā śokaṃ vasiṣṭhasya kulāṅganā /
LiPur, 1, 64, 67.1 śrutvā vasiṣṭho 'pi papāta bhūmau pautrasya vākyaṃ sa rudandayāluḥ /
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 64, 71.2 vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ //
LiPur, 1, 64, 74.1 tatastasya vasiṣṭhasya niyogācchaktinandanaḥ /
LiPur, 1, 64, 75.1 adṛśyantīṃ vasiṣṭhaṃ ca praṇamyārundhatīṃ tataḥ /
LiPur, 1, 64, 94.2 vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam //
LiPur, 1, 64, 95.3 adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava //
LiPur, 1, 64, 97.2 vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā //
LiPur, 1, 64, 101.2 arundhatīṃ ca pitaraṃ vasiṣṭhaṃ mama sarvadā //
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 64, 112.2 evaṃ vasiṣṭhavākyena śākteyo munipuṅgavaḥ //
LiPur, 1, 64, 113.2 tataḥ prītaś ca bhagavānvasiṣṭho munisattamaḥ //
LiPur, 1, 64, 114.2 vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ //
LiPur, 1, 64, 119.2 tataś ca prāha bhagavānvasiṣṭho vadatāṃ varaḥ //
LiPur, 1, 64, 120.2 atha tasya pulastyasya vasiṣṭhasya ca dhīmataḥ //
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 66, 8.1 vasiṣṭhakopātpuṇyātmā rājā satyavrataḥ purā /
LiPur, 1, 66, 9.2 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
LiPur, 1, 66, 27.2 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake //
LiPur, 1, 70, 183.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjanmānasān nava /
LiPur, 1, 70, 189.1 samānajo vasiṣṭhaś ca apānānnirmame kratum /
LiPur, 1, 70, 290.1 pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca /
LiPur, 1, 70, 292.2 ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau //
LiPur, 1, 82, 65.1 agastyaś ca vasiṣṭhaś ca aṅgirā bhṛgureva ca /
LiPur, 2, 7, 3.2 purā pitāmahenoktaṃ vasiṣṭhāya mahātmane /
LiPur, 2, 8, 18.2 vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ //
LiPur, 2, 11, 18.1 ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
LiPur, 2, 45, 3.1 vasiṣṭhāya ca śiṣṭāya bhṛgave bhārgavāya ca /
Matsyapurāṇa
MPur, 7, 5.2 tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata //
MPur, 7, 7.1 ūcur vasiṣṭhapramukhā madanadvādaśīvratam /
MPur, 7, 9.2 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam /
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 9, 27.1 atriś caiva vasiṣṭhaśca kaśyapo gautamastathā /
MPur, 12, 5.2 vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā //
MPur, 15, 12.1 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ /
MPur, 22, 67.2 tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param //
MPur, 47, 244.1 caturviṃśe yuge rāmo vasiṣṭhena purodhasā /
MPur, 53, 28.2 vasiṣṭhāyāgninā proktamāgneyaṃ tatpracakṣate //
MPur, 55, 32.1 idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa /
MPur, 61, 19.1 mitrāvaruṇayorvīryādvasiṣṭhasyānujo'bhavat /
MPur, 61, 20.2 sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ /
MPur, 61, 32.2 tatrāntare'bhyājagāma vasiṣṭho brahmasambhavaḥ //
MPur, 61, 36.1 vasiṣṭho'pyabhavattasmiñjalakumbhe ca pūrvavat /
MPur, 92, 21.3 vismayenāvṛto rājā vasiṣṭhamṛṣisattamam //
MPur, 92, 23.1 vasiṣṭha uvāca /
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 102, 19.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca /
MPur, 126, 7.1 ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau /
MPur, 133, 67.1 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ /
MPur, 145, 89.2 manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa //
MPur, 145, 108.2 vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ //
MPur, 171, 27.2 vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum //
Nāradasmṛti
NāSmṛ, 2, 1, 221.2 vasiṣṭhaḥ śapathaṃ śepe yātudhāne tu śaṅkitaḥ //
Suśrutasaṃhitā
Su, Ka., 8, 90.2 vasiṣṭhaṃ kopayāmāsa gatvāśramapadaṃ kila //
Viṣṇupurāṇa
ViPur, 1, 1, 12.3 pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
ViPur, 1, 1, 15.2 mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ //
ViPur, 1, 1, 22.1 tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ /
ViPur, 1, 1, 28.1 tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ /
ViPur, 1, 1, 29.1 iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā /
ViPur, 1, 7, 5.2 marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //
ViPur, 1, 7, 24.1 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam /
ViPur, 1, 9, 22.1 vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ /
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 11, 48.1 vasiṣṭha uvāca /
ViPur, 1, 22, 65.3 kathayāmi yathākhyātaṃ vasiṣṭhena mamābhavat //
ViPur, 2, 10, 8.1 varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ /
ViPur, 3, 1, 15.1 vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan /
ViPur, 3, 1, 32.1 vasiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagautamaḥ /
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 17, 7.2 kathayāmāsa dharmajño vasiṣṭho 'smatpitāmahaḥ //
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 2, 11.1 ikṣvākukulācāryas vasiṣṭhaś coditaḥ prāha /
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 3, 43.1 athainān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
ViPur, 4, 4, 49.1 āgatāya vasiṣṭhāya niveditavān //
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 4, 4, 69.1 vasiṣṭhaścāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 5, 2.1 vasiṣṭhaṃ ca hotāraṃ varayāmāsa //
ViPur, 4, 5, 3.1 tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ //
ViPur, 4, 5, 5.1 vasiṣṭho 'py anena samanvicchitam ityamarapater yāgam akarot //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 4, 5, 11.1 tacchāpācca mitrāvaruṇayostejasi vasiṣṭhasya cetaḥ praviṣṭam //
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
Yājñavalkyasmṛti
YāSmṛ, 1, 5.2 śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 7.1 vasiṣṭha indrapramadastrito gṛtsamado 'sitaḥ /
BhāgPur, 1, 19, 9.1 atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca /
BhāgPur, 3, 12, 22.2 bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ //
BhāgPur, 3, 12, 23.2 prāṇād vasiṣṭhaḥ saṃjāto bhṛgus tvaci karāt kratuḥ //
BhāgPur, 3, 24, 23.2 khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm //
BhāgPur, 4, 1, 40.1 ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa /
BhāgPur, 4, 24, 4.2 vasiṣṭhaśāpādutpannāḥ punaryogagatiṃ gatāḥ //
BhāgPur, 11, 1, 12.2 kaśyapo vāmadevo 'trir vasiṣṭho nāradādayaḥ //
BhāgPur, 11, 16, 22.1 purodhasāṃ vasiṣṭho 'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ /
Bhāratamañjarī
BhāMañj, 1, 394.2 vasiṣṭhena vayaṃ śaptā nipatāmo mahītale //
BhāMañj, 1, 417.3 vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā //
BhāMañj, 1, 418.2 hṛṣṭāścerurvaśiṣṭhasya merupārśve tapovane //
BhāMañj, 1, 424.1 tatkopāttānvasūnetya vaśiṣṭhaḥ sahasāśapat /
BhāMañj, 1, 543.2 ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham //
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 941.2 vaśiṣṭhastapanaṃ gatvā yayāce tapatīṃ svayam //
BhāMañj, 1, 949.1 tacchrutvā phalguṇo 'vādīdvaśiṣṭhasya mahāmuneḥ /
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 1, 961.2 vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi //
BhāMañj, 1, 971.1 vaśiṣṭhaputrānakhilānbhakṣayeti sa vairataḥ /
BhāMañj, 1, 972.1 sa gatvā rākṣasāviṣṭo vaśiṣṭhasya tapovanam /
BhāMañj, 1, 974.2 śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat //
BhāMañj, 1, 995.1 vaśiṣṭhaḥ kruddhamālokya pautraṃ kālānalaprabham /
BhāMañj, 1, 1008.1 vaśiṣṭhasyeti vacasā viratastrijagatkṣayāt /
BhāMañj, 1, 1249.2 vasiṣṭhaparvataṃ puṇyaṃ bhṛgutuṅgaṃ ca pāṇḍavaḥ //
BhāMañj, 10, 46.1 vasiṣṭhena jitaḥ pūrvaṃ dhenuhṛdbrahmatejasā /
BhāMañj, 13, 1008.1 sa bodhito vasiṣṭhena garvajvaravimohitam /
BhāMañj, 13, 1062.2 bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata //
BhāMañj, 13, 1560.1 vasiṣṭhādyā munivarā nṛpā daśarathādayaḥ /
BhāMañj, 13, 1768.1 kaṇvaraibhyayavakrītavasiṣṭhabhṛgukaśyapān /
BhāMañj, 19, 40.2 vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ //
Garuḍapurāṇa
GarPur, 1, 5, 3.2 vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā //
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 5, 30.2 ātrir vasiṣṭho vahniśca pitaraśca yathākramam //
GarPur, 1, 15, 72.1 atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
GarPur, 1, 58, 11.1 varuṇo vasiṣṭho rambhā sahajanyā kuhūrbudhaḥ /
GarPur, 1, 83, 72.2 vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati //
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 87, 2.2 vasiṣṭhaśca mahātejā ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 87, 28.2 atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ //
GarPur, 1, 93, 5.1 vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ /
GarPur, 1, 113, 25.2 vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam //
GarPur, 1, 135, 5.2 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.1 vasiṣṭhaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.1 rasavinimaye viśeṣamāha vasiṣṭhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.1 aicchikatvaṃ ca vasiṣṭhena darśitam /
Rasendracintāmaṇi
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
Skandapurāṇa
SkPur, 2, 8.1 devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ /
SkPur, 2, 9.1 vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam /
SkPur, 4, 24.2 marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 15, 16.2 vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
SkPur, 15, 19.1 vasiṣṭha uvāca /
SkPur, 15, 30.2 evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā /
SkPur, 15, 35.1 vasiṣṭha uvāca /
SkPur, 16, 1.2 varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ /
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 18, 2.2 tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
SkPur, 18, 3.2 notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
SkPur, 19, 2.1 tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
SkPur, 19, 3.1 vasiṣṭha uvāca /
SkPur, 19, 7.2 sa evamuktastejasvī vasiṣṭhenāmitātmanā /
SkPur, 19, 14.2 kathaṃ vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ /
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
SkPur, 19, 17.2 sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage /
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 19, 20.3 madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā //
SkPur, 19, 24.2 vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ //
SkPur, 19, 25.1 viśvāmitro mahātejā vasiṣṭhe vairamatyajat /
SkPur, 19, 28.1 evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ /
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 48.1 vasiṣṭhaḥ kaśyapaḥ kaṇvo viśvāmitro mahātapāḥ /
GokPurS, 2, 91.1 bhīmakuṇḍaṃ tathāgastyaṃ vasiṣṭhaṃ garuḍaṃ tathā /
GokPurS, 7, 28.3 brahmaṇo mānasaḥ putro vasiṣṭho munipuṅgavaḥ //
GokPurS, 7, 31.2 tadā vasiṣṭho hy agamat tadgṛhadvāradeśataḥ //
GokPurS, 7, 40.2 tato vasiṣṭhaḥ samprāpya śarīraṃ varuṇān nṛpa //
GokPurS, 7, 53.2 nānāvidhān mṛgān hatvā vasiṣṭhasyāśramaṃ yayau //
GokPurS, 7, 54.1 suśrāntaṃ nṛpatiṃ jñātvā vasiṣṭho vākyam abravīt /
GokPurS, 7, 58.2 vyapanīya niśāṃ tāṃ tu vasiṣṭhaṃ vākyam abravīt //
GokPurS, 7, 60.1 vasiṣṭha uvāca /
GokPurS, 7, 63.1 vasiṣṭha uvāca /
GokPurS, 7, 65.2 labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt //
GokPurS, 7, 66.1 jagrāsa rudradaṇḍaṃ taṃ vasiṣṭho munipuṅgavaḥ /
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
GokPurS, 11, 13.2 tataḥ sa bhakṣayāmāsa vasiṣṭhasyātmajāñchatān //
GokPurS, 11, 14.1 durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ /
GokPurS, 11, 14.2 vasiṣṭhena samājñaptaḥ śaktiputraḥ parāśaraḥ //
Haribhaktivilāsa
HBhVil, 3, 340.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca /
HBhVil, 4, 341.1 sandhyopāstau ca vaśiṣṭhavacanam /
HBhVil, 5, 215.2 nāradena vaśiṣṭhena viśvāmitreṇa dhīmatā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 20.2 vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 13.2 vasiṣṭhaḥ śrutavāṃstasmāt parāśarastataḥ param //
SkPur (Rkh), Revākhaṇḍa, 10, 72.1 bhṛgvatrigārgeyavaśiṣṭhakaṅkāḥ śataiḥ sametair niyatās tvasaṃkhyaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 91.1 pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 54.1 viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 10.1 uddālako vaśiṣṭhaśca māṇḍavyo gautamastathā /
SkPur (Rkh), Revākhaṇḍa, 85, 6.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca //
SkPur (Rkh), Revākhaṇḍa, 97, 90.1 putrajanmanyathājagmur vaśiṣṭhādyā munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 133.2 pippalādo vasiṣṭhaśca nāciketo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 9.2 prācetaso vasiṣṭhaśca bhṛgurnārada eva ca //
SkPur (Rkh), Revākhaṇḍa, 142, 54.1 vasiṣṭhaṃ ca mahābhāgamityete sapta mānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 23.1 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca /
SkPur (Rkh), Revākhaṇḍa, 146, 24.2 uddālakaścarṣyaśṛṅgo vasiṣṭhaśca sanandanaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 14.2 vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 3.2 prācetaso vasiṣṭhaśca dakṣo nārada eva ca //
SkPur (Rkh), Revākhaṇḍa, 171, 2.2 vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 55.1 hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ /
Sātvatatantra
SātT, 1, 44.2 bhṛgur vasiṣṭho 'tharvā ca kardamādyāḥ prajeśvarāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //
ŚāṅkhŚS, 16, 11, 14.0 yathā vasiṣṭhaḥ sudāsaḥ paijavanasya purohito babhūva //