Occurrences

Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 9, 2.2 vasiṣṭhārundhatī mā pātāṃ prajāpateḥ prastaro bṛhaspateḥ keśāḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 4.5 imāv eva vasiṣṭhakaśyapau /
Gopathabrāhmaṇa
GB, 2, 2, 13, 7.0 tato vasiṣṭhapurohitāḥ prajāḥ prājāyanta //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 4.1 vasiṣṭhakaśyapayor antarāle 'rundhatyai kalpayanti //
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Vasiṣṭhadharmasūtra
VasDhS, 2, 50.1 vasiṣṭhavacanaproktāṃ vṛddhiṃ vārdhuṣike śṛṇu /
Ṛgveda
ṚV, 7, 96, 3.2 gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 65.0 atribhṛgukutsavasiṣṭhagotamāṅgirobhyaś ca //
Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 50, 14.1 vālmīkivat te nibhṛtaṃ sudhairyaṃ vasiṣṭhavat te niyataśca kopaḥ /
MBh, 1, 92, 50.2 vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ //
MBh, 1, 166, 5.2 śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam /
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 172, 7.1 taṃ vasiṣṭhādayaḥ sarve munayastatra menire /
MBh, 3, 61, 58.1 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam /
MBh, 3, 160, 15.2 sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā //
MBh, 3, 213, 37.4 vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ //
MBh, 3, 261, 36.1 vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ /
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 9, 39, 18.1 sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt /
MBh, 9, 41, 33.2 athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā //
MBh, 12, 46, 15.2 vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa //
MBh, 12, 160, 16.2 vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram //
MBh, 12, 160, 23.2 vasiṣṭhagautamāgastyāstathā nāradaparvatau //
MBh, 12, 337, 54.3 punaśca jāto vikhyāto vasiṣṭhakulanandanaḥ //
MBh, 14, 27, 19.2 sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha //
Manusmṛti
ManuS, 8, 140.1 vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm /
Rāmāyaṇa
Rām, Bā, 1, 29.1 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ /
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 12, 25.1 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā /
Rām, Bā, 12, 33.1 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ /
Rām, Bā, 12, 34.1 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ /
Rām, Bā, 18, 2.2 mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ //
Rām, Bā, 18, 16.2 vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya //
Rām, Bā, 56, 14.2 vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ //
Rām, Bā, 71, 1.2 uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam //
Rām, Bā, 73, 19.2 vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ /
Rām, Bā, 76, 2.1 abhivādya tato rāmo vasiṣṭhapramukhān ṛṣīn /
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 107, 10.1 agrato guravas tatra vasiṣṭhapramukhā dvijāḥ /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 57, 20.2 vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ //
Saundarānanda
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
SaundĀ, 1, 3.2 tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat //
Agnipurāṇa
AgniPur, 5, 14.2 rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 43.2 vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm //
AgniPur, 6, 45.2 vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt //
AgniPur, 10, 32.1 vasiṣṭhādīnnamaskṛtya kauśalyāṃ caiva kekayīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 85.1 patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā /
BKŚS, 4, 85.2 vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat //
Harivaṃśa
HV, 7, 11.1 aurvo vasiṣṭhaputraś ca stambaḥ kāśyapa eva ca /
HV, 7, 15.1 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ /
HV, 9, 19.1 vasiṣṭhavacanāc cāsīt pratiṣṭhānaṃ mahātmanaḥ /
HV, 9, 43.1 ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ /
HV, 10, 45.2 vasiṣṭhavacanād rājan sagareṇa mahātmanā //
Kūrmapurāṇa
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
KūPur, 1, 19, 32.2 samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān //
KūPur, 1, 21, 39.1 tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 34, 25.2 te sarve munayaḥ śrutvā vasiṣṭhādyā dvijottamāḥ //
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 94.2 vasiṣṭhaputraṃ prāhedaṃ putradarśanatatparam //
LiPur, 1, 64, 112.2 evaṃ vasiṣṭhavākyena śākteyo munipuṅgavaḥ //
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 66, 8.1 vasiṣṭhakopātpuṇyātmā rājā satyavrataḥ purā /
Matsyapurāṇa
MPur, 7, 5.2 tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata //
MPur, 7, 7.1 ūcur vasiṣṭhapramukhā madanadvādaśīvratam /
MPur, 7, 9.2 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam /
MPur, 22, 67.2 tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param //
MPur, 133, 67.1 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 22.1 vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ /
ViPur, 3, 1, 15.1 vasiṣṭhatanayāstatra sapta saptarṣayo 'bhavan /
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 4.2 vasiṣṭhaśāpādutpannāḥ punaryogagatiṃ gatāḥ //
Bhāratamañjarī
BhāMañj, 1, 417.3 vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā //
BhāMañj, 1, 953.2 mṛgānusārī vipine vaśiṣṭhāśramamāviśat //
BhāMañj, 1, 961.2 vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi //
BhāMañj, 1, 971.1 vaśiṣṭhaputrānakhilānbhakṣayeti sa vairataḥ /
BhāMañj, 1, 974.2 śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat //
BhāMañj, 1, 1249.2 vasiṣṭhaparvataṃ puṇyaṃ bhṛgutuṅgaṃ ca pāṇḍavaḥ //
BhāMañj, 13, 1560.1 vasiṣṭhādyā munivarā nṛpā daśarathādayaḥ /
BhāMañj, 13, 1768.1 kaṇvaraibhyayavakrītavasiṣṭhabhṛgukaśyapān /
BhāMañj, 19, 40.2 vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ //
Garuḍapurāṇa
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 93, 5.1 vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ /
GarPur, 1, 113, 25.2 vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam //
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
Skandapurāṇa
SkPur, 2, 9.1 vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam /
SkPur, 17, 2.2 vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ /
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
Haribhaktivilāsa
HBhVil, 4, 341.1 sandhyopāstau ca vaśiṣṭhavacanam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 20.2 vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 72.1 bhṛgvatrigārgeyavaśiṣṭhakaṅkāḥ śataiḥ sametair niyatās tvasaṃkhyaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 91.1 pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 54.1 viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 90.1 putrajanmanyathājagmur vaśiṣṭhādyā munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 14.2 vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //