Occurrences

Gopathabrāhmaṇa
Taittirīyabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Skandapurāṇa

Gopathabrāhmaṇa
GB, 2, 4, 2, 12.0 vasiṣṭhāso abhyarcanty arkair iti //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.16 tvāṃ vardhanti matibhir vasiṣṭhāḥ /
Ṛgveda
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 33, 1.2 uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ //
ṚV, 7, 33, 7.2 trayo gharmāsa uṣasaṃ sacante sarvāṁ it tāṁ anu vidur vasiṣṭhāḥ //
ṚV, 7, 33, 9.2 yamena tatam paridhiṃ vayanto 'psarasa upa sedur vasiṣṭhāḥ //
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 80, 1.1 prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran /
ṚV, 7, 90, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 91, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 66, 14.1 vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye /
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
Rāmāyaṇa
Rām, Bā, 56, 13.2 vasiṣṭhā dīrghatapasas tapo yatra hi tepire //
Rām, Ay, 98, 62.2 ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ //
Agnipurāṇa
AgniPur, 6, 3.2 rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan //
Kūrmapurāṇa
KūPur, 2, 37, 123.2 bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca //
KūPur, 2, 41, 3.1 marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā /
Skandapurāṇa
SkPur, 4, 24.2 marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //