Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //