Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 1, 23.0 śvaś śvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 73.0 śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 4, 2.0 yasya vā agnihotre stomo yujyate vasīyān bhavati //
KS, 7, 5, 31.0 manuṣyasyen nu yaḥ kāmam ṛdhnoti sa vasīyān bhavati //
KS, 7, 5, 32.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 9, 12, 44.0 yas taṃ pratigrahaṃ veda yena te pratyagṛhṇan vasīyān bhavati pratigṛhya //
KS, 9, 12, 45.0 vasīyāṃso hi te pratigṛhyābhavan //
KS, 11, 4, 73.0 vasīyān syām iti //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 75.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān etayā yajate //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 19, 4, 43.0 ubhayībhis saṃvaped yaṃ kāmayeta vasīyān syād iti //