Occurrences

Atharvaveda (Paippalāda)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā

Atharvaveda (Paippalāda)
AVP, 10, 4, 9.2 mayā brahmaṇā prathamānāśvo vasīyāṃsaḥ sadam ugrā bhavātha //
Jaiminīyabrāhmaṇa
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
Kāṭhakasaṃhitā
KS, 9, 12, 45.0 vasīyāṃso hi te pratigṛhyābhavan //
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
Taittirīyasaṃhitā
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //