Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
Aitareyabrāhmaṇa
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
Atharvaprāyaścittāni
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
Atharvaveda (Paippalāda)
AVP, 4, 35, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVP, 10, 3, 7.1 vasur asīndranāmāyuṣmān chataśāradaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 14, 2.2 sam indro yo dhanaṃjayo mayi puṣyata yad vasu //
AVŚ, 7, 77, 2.1 yo no marto maruto durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
AVŚ, 7, 97, 3.2 jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni //
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 7, 98, 1.1 saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ /
AVŚ, 19, 55, 2.1 yā te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 2.9 pāhi catasṛbhir vaso svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 12, 29.0 atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 25.0 aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm //
Jaiminīyabrāhmaṇa
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
Kauśikasūtra
KauśS, 13, 15, 2.9 nārī pañcamayūkhaṃ sūtravat kṛṇute vasu /
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 5.0 āpo revatīḥ kṣayathā hi vasva iti pratipadyate //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
Khādiragṛhyasūtra
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 1.2 vasoḥ sūryasya raśmibhiḥ //
MS, 1, 1, 9, 2.2 vasoḥ sūryasya raśmibhiḥ //
MS, 1, 1, 13, 6.1 vasur asi /
MS, 1, 2, 1, 9.2 vasoḥ sūryasya raśmibhiḥ //
MS, 1, 2, 4, 1.26 vasvy asi /
MS, 1, 3, 38, 4.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dhatta vasavo vasūni //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 2, 6, 8, 2.8 vasoḥ sūryasya raśmibhiḥ /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 12, 6, 5.3 vasuś cetiṣṭho vasudhātamaś ca //
MS, 2, 13, 7, 8.1 agniṃ vaḥ pūrvyaṃ girā devam īḍe vasūnām /
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
MS, 2, 13, 8, 4.1 sa idhāno vasuḥ kavir agnir īḍenyo girā /
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 9, 3.7 urvī cāsi vasvī cāsi /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 3, 14, 4.1 vaso puruspṛhaṃ rayim /
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
TS, 6, 1, 8, 1.10 vasvy asi rudrāsīty āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
VSM, 4, 21.1 vasvy asy aditir asyādityāsi rudrāsi candrāsi /
VSM, 8, 18.2 bharamāṇā vahamānā havīṃṣy asme dhatta vasavo vasūni svāhā //
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 1, 3, 2, 5.2 urvī cāsi vasvī cāsi rantī cāsi /
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
VārŚS, 1, 4, 4, 41.2 niveśanī saṃgamanī vasūnāṃ viśvā rūpāṇi vasūny āveśayantī /
VārŚS, 2, 2, 4, 1.1 vasor dhārāṃ juhoti //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 11.2 trir arvāg vasunā prātar arvāg vaso svasti te pāram aśīya //
ĀpŚS, 16, 33, 1.10 vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 6.1 tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti /
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
Ṛgveda
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 30, 10.2 sakhe vaso jaritṛbhyaḥ //
ṚV, 1, 31, 3.2 arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso //
ṚV, 1, 43, 5.2 śreṣṭho devānāṃ vasuḥ //
ṚV, 1, 44, 3.1 adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam /
ṚV, 1, 45, 9.2 ihādya daivyaṃ janam barhir ā sādayā vaso //
ṚV, 1, 60, 4.1 uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu /
ṚV, 1, 79, 5.1 sa idhāno vasuṣ kavir agnir īḍenyo girā /
ṚV, 1, 84, 10.2 yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 84, 11.2 priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 110, 7.1 ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ /
ṚV, 1, 120, 7.2 tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 139, 5.1 śacībhir naḥ śacīvasū divā naktaṃ daśasyatam /
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 158, 1.1 vasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau /
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 182, 1.2 dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā //
ṚV, 2, 7, 1.2 vaso puruspṛhaṃ rayim //
ṚV, 2, 13, 13.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 14, 12.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 37, 6.2 viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ //
ṚV, 3, 4, 1.1 samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ /
ṚV, 3, 13, 5.1 dīdivāṃsam apūrvyaṃ vasvībhir asya dhītibhiḥ /
ṚV, 3, 15, 3.2 vaso neṣi ca parṣi cāty aṃhaḥ kṛdhī no rāya uśijo yaviṣṭha //
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 21, 5.2 ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //
ṚV, 3, 41, 7.2 uta tvam asmayur vaso //
ṚV, 3, 51, 6.2 bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ //
ṚV, 3, 57, 6.2 tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām //
ṚV, 4, 32, 14.1 arvācīno vaso bhavāsme su matsvāndhasaḥ /
ṚV, 4, 40, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
ṚV, 4, 55, 1.1 ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ /
ṚV, 5, 3, 10.1 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse /
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 5, 25, 1.1 acchā vo agnim avase devaṃ gāsi sa no vasuḥ /
ṚV, 5, 41, 6.2 iṣudhyava ṛtasāpaḥ purandhīr vasvīr no atra patnīr ā dhiye dhuḥ //
ṚV, 5, 41, 9.1 tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ /
ṚV, 5, 41, 18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ /
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 6, 1, 12.1 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ /
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 6, 2, 1.2 tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi //
ṚV, 6, 16, 24.2 vaso yakṣīha rodasī //
ṚV, 6, 16, 25.1 vasvī te agne saṃdṛṣṭir iṣayate martyāya /
ṚV, 6, 24, 2.2 vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam //
ṚV, 6, 44, 15.2 gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ //
ṚV, 6, 45, 23.1 na ghā vasur ni yamate dānaṃ vājasya gomataḥ /
ṚV, 6, 46, 6.2 viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi //
ṚV, 6, 48, 9.1 tvaṃ naś citra ūtyā vaso rādhāṃsi codaya /
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 64, 1.2 kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 31, 3.2 tvaṃ hiraṇyayur vaso //
ṚV, 7, 31, 4.2 viddhī tv asya no vaso //
ṚV, 7, 39, 3.1 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ /
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 56, 20.1 ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta /
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 8, 1, 6.2 mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase //
ṚV, 8, 1, 29.2 mama prapitve apiśarvare vasav ā stomāso avṛtsata //
ṚV, 8, 2, 1.1 idaṃ vaso sutam andhaḥ pibā supūrṇam udaram /
ṚV, 8, 4, 17.2 na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne //
ṚV, 8, 18, 15.2 upa dvayuṃ cādvayuṃ ca vasavaḥ //
ṚV, 8, 18, 17.1 te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ /
ṚV, 8, 19, 12.2 avodevam uparimartyaṃ kṛdhi vaso vividuṣo vacaḥ //
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 19, 28.1 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso /
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 23, 28.2 sadā vaso rātiṃ yaviṣṭha śaśvate //
ṚV, 8, 24, 3.2 nireke cid yo harivo vasur dadiḥ //
ṚV, 8, 24, 7.2 ugra praṇetar adhi ṣū vaso gahi //
ṚV, 8, 24, 8.2 vaso spārhasya puruhūta rādhasaḥ //
ṚV, 8, 26, 20.1 yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso /
ṚV, 8, 27, 2.2 viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ //
ṚV, 8, 27, 9.2 na yad dūrād vasavo nū cid antito varūtham ādadharṣati //
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 33, 2.1 svaranti tvā sute naro vaso nireka ukthinaḥ /
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 44, 30.2 pra ṇa āyur vaso tira //
ṚV, 8, 46, 9.2 sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje //
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 50, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚV, 8, 51, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute /
ṚV, 8, 52, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati /
ṚV, 8, 52, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚV, 8, 60, 4.2 abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ //
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 60, 12.2 sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ //
ṚV, 8, 66, 12.2 tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam //
ṚV, 8, 70, 9.1 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase /
ṚV, 8, 71, 9.2 sakhe vaso jaritṛbhyaḥ //
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 8, 78, 3.2 tvaṃ hi śṛṇviṣe vaso //
ṚV, 8, 88, 1.1 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 8, 103, 12.1 mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ //
ṚV, 9, 93, 3.2 mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ //
ṚV, 9, 98, 5.1 vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ /
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 22, 12.1 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 37, 12.2 arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana //
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 61, 12.2 vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu //
ṚV, 10, 61, 12.2 vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu //
ṚV, 10, 77, 1.1 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ /
ṚV, 10, 77, 6.1 pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ /
ṚV, 10, 91, 12.2 vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat //
ṚV, 10, 93, 11.2 sadā pāhy abhiṣṭaye medatāṃ vedatā vaso //
ṚV, 10, 95, 4.1 sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt /
ṚV, 10, 105, 1.1 kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ /
ṚV, 10, 115, 7.1 evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ /
ṚV, 10, 172, 2.1 ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 3.1 agnir hotā vibhūr vasur devānām uttamaṃ yaśaḥ /
ṚVKh, 3, 2, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚVKh, 3, 2, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚVKh, 3, 3, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyaspoṣam aśnute /
ṚVKh, 3, 4, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyaspoṣam invati /
ṚVKh, 3, 4, 8.2 asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam //
ṚVKh, 3, 22, 8.2 sūryā hi candrā vasu tveṣadarśatā manasvinobhānu carato nu saṃ divam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 140.0 vasoḥ samūhe ca //
Mahābhārata
MBh, 12, 99, 20.2 śaikyāyasamayaistīkṣṇair abhighāto bhaved vasu //
MBh, 12, 203, 7.3 adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu //
MBh, 12, 238, 14.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
Matsyapurāṇa
MPur, 153, 185.1 tatastārakaḥ pretanāthaṃ pṛṣatkairvasuṃ tasya savye smarankṣudrabhāvam /
Viṣṇupurāṇa
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 4, 22, 56.2 sūryavadvisṛjangṛhṇanpratapaṃśca bhuvo vasu //
Bhāratamañjarī
BhāMañj, 5, 439.2 putraṃ vasumanaḥsaṃjñaṃ vasuvīryamajījanat //
Skandapurāṇa
SkPur, 14, 17.2 namo rudrāya vasave ādityāyāśvine namaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //