Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 15.1 vasuvane vasudheyasyeti /
ŚBM, 1, 8, 2, 16.1 atha yad vasuvane vasudheyasyeti yajati /
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 3, 7, 3, 11.1 deva tvaṣṭarvasu rameti /
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 10, 2, 6, 5.1 tad etad vasucitraṃ rādhaḥ /