Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 4, 12.0 tarobhir vo vidadvasum ity uttamām uddharati //
Aitareyabrāhmaṇa
AB, 1, 16, 20.0 pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 40, 7.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāty ātmā vai samastaḥ sahasravāṃs tokavān puṣṭimān ātmānam eva tat samastaṃ saṃbhāvayaty ātmānaṃ samastaṃ saṃskurute //
AB, 2, 41, 9.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāti saṃvatsaro vai samastaḥ sahasravāṃs tokavān puṣṭimān saṃvatsaram eva tat samastaṃ kalpayati saṃvatsaraṃ samastam apyeti //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 34, 2.0 somo vasuvin mahyaṃ jāyām imām adāt //
AVP, 1, 35, 2.0 somāya vasuvide svāhā //
AVP, 1, 39, 2.2 ā puṣṭam etv ā vasu //
AVP, 1, 75, 4.1 vāstoṣpata iha naḥ śarma yaccha ghane vṛtrāṇāṃ saṃgathe vasūnām /
AVP, 1, 88, 3.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVP, 1, 100, 1.1 ud ehi devi kanya ācitā vasunā saha /
AVP, 1, 103, 1.1 āgan rātrī saṃgamanī vasūnāṃ viśvaṃ puṣṭaṃ vasv āveśayantī /
AVP, 1, 103, 1.1 āgan rātrī saṃgamanī vasūnāṃ viśvaṃ puṣṭaṃ vasv āveśayantī /
AVP, 4, 31, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ no ratham ivāśvā vājina ā vahantu //
AVP, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVP, 4, 36, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVP, 4, 36, 2.1 pratiṣṭhe hi babhūvathur vasūnāṃ pravṛddhe devī subhage urūcī /
AVP, 5, 4, 13.2 tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara //
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad vā talpam upadhānena naḥ saha /
AVP, 10, 6, 10.2 prayacchann eti bahudhā vasūni sa no dadhātu yatamad vasiṣṭham //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.2 vasoṣ pate ni ramaya mayy evāstu mayi śrutam //
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 2, 35, 1.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVŚ, 3, 4, 2.2 varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni //
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 3, 16, 6.2 arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu //
AVŚ, 4, 26, 1.2 pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 2.1 pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī /
AVŚ, 4, 30, 2.1 ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām /
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 5, 7, 6.1 mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 5, 28, 4.1 imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ /
AVŚ, 6, 63, 4.2 iḍas pade sam idhyase sa no vasūny ā bhara //
AVŚ, 6, 79, 2.2 ā puṣṭam etv ā vasu //
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
AVŚ, 7, 41, 2.2 sa no ni yacchād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat //
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
AVŚ, 7, 60, 1.1 ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 7, 73, 8.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasā nyāgan /
AVŚ, 7, 73, 8.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasā nyāgan /
AVŚ, 7, 76, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
AVŚ, 7, 79, 3.1 āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī /
AVŚ, 7, 79, 3.1 āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī /
AVŚ, 7, 90, 2.1 vayaṃ tad asya saṃbhṛtaṃ vasv indrena vi bhajāmahai /
AVŚ, 7, 97, 3.2 jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni //
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 7, 115, 2.2 anyatrāsmat savitas tām ito dhā hiraṇyahasto vasu no rarāṇaḥ //
AVŚ, 9, 10, 5.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt /
AVŚ, 9, 10, 5.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt /
AVŚ, 10, 8, 20.1 yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu /
AVŚ, 10, 8, 42.1 niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā /
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 12, 1, 6.1 viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī /
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 1, 44.2 vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā //
AVŚ, 12, 1, 44.2 vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā //
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 13, 1, 37.1 rohite dyāvāpṛthivī adhiśrite vasujiti gojiti saṃdhanājiti /
AVŚ, 13, 4, 26.0 sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ //
AVŚ, 13, 4, 26.0 sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 14, 1, 25.1 parā dehi śāmulyaṃ brahmabhyo vibhajā vasu /
AVŚ, 14, 2, 8.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu //
AVŚ, 16, 9, 4.0 vasyobhūyāya vasumān yajño vasu vaṃsiṣīya vasumān bhūyāsaṃ vasu mayi dhehi //
AVŚ, 16, 9, 4.0 vasyobhūyāya vasumān yajño vasu vaṃsiṣīya vasumān bhūyāsaṃ vasu mayi dhehi //
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 43.2 putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta //
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
AVŚ, 19, 55, 4.2 vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema //
AVŚ, 19, 55, 4.2 vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 5.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu iti //
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
BaudhGS, 2, 5, 12.6 śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibhajāsi jīvan iti //
BaudhGS, 4, 4, 10.3 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 4, 3, 20.1 atha pradakṣiṇam āvṛtyedhmaṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 1.3 śataṃ ca jīva śaradaḥ purūcīr vasūni cāryo vibhajāsi jīvann iti //
BhārGS, 1, 13, 4.3 śataṃ ca jīva śaradaḥ purūcīr vasūni cāryā vibhajāsi jīvatīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 3.3 eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti //
BĀU, 4, 4, 23.1 sa vā eṣa mahān aja ātmānnādo vasudānaḥ /
BĀU, 4, 4, 23.2 vindate vasu ya evaṃ veda //
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
Chāndogyopaniṣad
ChU, 3, 15, 1.3 sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam //
Gautamadharmasūtra
GautDhS, 3, 8, 13.1 namo mauñjyāyorvyāya vasuvindāya sārvavindāya namaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
GobhGS, 4, 5, 4.0 vasvantaṃ rātrau dhanam iti divā //
GobhGS, 4, 8, 3.0 prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 21, 1.0 sa hovāca dvādaśa ha vai vasūni dīkṣitād utkrāmanti //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 2, 4, 16, 24.0 bṛhaspate yuvam indraś ca vasva iti yajati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
HirGS, 1, 29, 1.2 ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 24.0 vasvantaṃ rātriścet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 2, 5.1 prāṇā hīdaṃ sarvaṃ vasv ādadate /
Jaiminīyabrāhmaṇa
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 2.0 paśavo vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 2.0 prāṇā vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 146, 1.0 padanidhanaṃ ha vā agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 148, 7.0 sa vasu ity eva nidhanam upait //
JB, 1, 148, 8.0 tat paśavo vai vasu //
Kauśikasūtra
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 2, 2, 19.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti //
KauśS, 2, 7, 27.0 asmin vasu iti rāṣṭrāvagamanam //
KauśS, 7, 3, 20.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāka ādhāya badhnāti //
KauśS, 8, 9, 31.3 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 11, 10, 13.2 ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ /
KauśS, 13, 16, 2.10 tanūpāḥ sāmno vasuvidaṃ lokam anusaṃcarāṇi //
KauśS, 14, 1, 28.1 viśvaṃbharā vasudhānī pratiṣṭheti lakṣaṇe pratiṣṭhāpya //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 21.0 punar mā vasu vittam upanamatviti //
Khādiragṛhyasūtra
KhādGS, 3, 2, 9.0 prāṅutkramya japed vasuvana edhīti tristriḥ pratidiśamavāntaradeśeṣu ca //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
Kāṭhakasaṃhitā
KS, 7, 10, 23.0 amā vai no vasv abhūd iti //
KS, 7, 10, 25.0 amā ha vā asya vasu bhavati //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 8, 15, 42.0 yo vai tam ādhatta sa tena vasunā samabhavat //
KS, 12, 2, 3.0 ugraś cettā vasuvid //
KS, 12, 2, 6.0 dhīraś cettā vasuvit //
KS, 12, 2, 9.0 dhīraś cettā vasuvit //
KS, 12, 2, 12.0 ugraś cettā vasuvit //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.3 devaḥ savitā vasor vasudāvā /
MS, 1, 2, 3, 8.3 devaḥ savitā vasor vasudāvā /
MS, 1, 2, 5, 2.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
MS, 1, 2, 15, 1.4 bṛhaspate dhārayā vasūni /
MS, 1, 2, 15, 1.6 deva tvaṣṭar vasu raṇe /
MS, 1, 3, 38, 4.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dhatta vasavo vasūni //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 1, 5, 4, 5.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 7, 2, 37.0 yo vai tam agrā ādhatta sa tena vasunā samabhavat //
MS, 1, 7, 2, 40.0 punar hi sa tena vasunā samabhavat //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 8, 24.1 ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
MS, 2, 5, 10, 28.2 varṣman kṣatrasya kakubbhiḥ śiśriyāṇas tato na ugro vibhajā vasūni //
MS, 2, 7, 1, 5.3 vasuvidaṃ satrājitaṃ dhanajitaṃ svarvidam /
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
MS, 2, 7, 12, 4.5 niveśanaḥ saṃgamano vasūnāṃ viśvā rūpāṇy abhicaṣṭe śacībhiḥ /
MS, 2, 11, 5, 16.0 vasu ca me vasatiś ca me //
MS, 2, 13, 7, 7.2 iḍas pade samidhyase sa no vasūny ābhara //
MS, 2, 13, 9, 8.2 dṛḍhā cid āruje vasu //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 11, 9, 4.1 sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
MS, 3, 16, 5, 17.1 ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām /
Mānavagṛhyasūtra
MānGS, 1, 2, 12.1 vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti //
MānGS, 2, 7, 8.1 ayaṃ talpaḥ prataraṇo vasūnāṃ viśvābibhya talpo asmān /
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 1, 2.0 govid vā etad vasuviddhiraṇyavid yacchakvaryaḥ //
PB, 13, 11, 2.0 samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai //
PB, 13, 11, 2.0 samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
PārGS, 3, 5, 3.2 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.2 athaibhyo vāmaṃ vasv apākrāmat /
TB, 1, 1, 2, 3.4 tato vai tān vāmaṃ vasūpāvartata /
TB, 1, 1, 2, 3.7 punar evainaṃ vāmaṃ vasūpāvartate /
TB, 1, 1, 6, 1.3 agnau vāmaṃ vasu saṃnyadadhata /
TB, 1, 2, 1, 21.6 madhye vasor dīdihi jātavedaḥ /
TB, 3, 6, 1, 3.17 tve vasu suṣaṇanāni santu /
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.4 bṛhaspate dhārayā vasūni /
TS, 1, 3, 7, 1.6 deva tvaṣṭar vasu raṇva /
TS, 1, 3, 14, 2.6 tve vasūni purvaṇīka //
TS, 1, 5, 1, 2.1 te devā vijayam upayanto 'gnau vāmaṃ vasu saṃnyadadhata //
TS, 1, 5, 2, 23.1 yathā vāmaṃ vasu vividāno gūhati tādṛg eva tat //
TS, 1, 5, 2, 25.1 yathā vāmaṃ vasu vividānaḥ prakāśaṃ jigamiṣati tādṛg eva tat //
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
TS, 2, 4, 5, 1.4 ā pūṣā etv ā vasu /
TS, 5, 2, 4, 41.1 niveśanaḥ saṃgamano vasūnām ity āha //
TS, 5, 2, 4, 42.1 prajā vai paśavo vasu //
TS, 5, 4, 8, 1.0 vasor dhārāṃ juhoti //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti vā eṣā hūyate //
TS, 5, 4, 8, 6.0 tejo vasor dhārā //
TS, 5, 4, 8, 8.0 atho kāmā vai vasor dhārā //
TS, 5, 5, 3, 26.0 te vāmaṃ vasu saṃnyadadhata //
TS, 5, 5, 3, 29.0 yad vāmabhṛtam upadadhāti vāmam eva tayā vasu yajamāno bhrātṛvyasya vṛṅkte //
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 5, 7, 3, 3.7 yo vai vasor dhārāyai //
TS, 6, 3, 6, 1.5 bṛhaspate dhārayā vasūnīti //
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
Vaitānasūtra
VaitS, 2, 4, 14.1 vājinasya arvācīnaṃ vasuvidam iti //
VaitS, 3, 1, 20.2 na vasūni //
VaitS, 3, 2, 2.1 dīkṣānte ca vasusaṃpattaye //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 29.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
VSM, 3, 38.1 āganma viśvavedasam asmabhyaṃ vasuvittamam /
VSM, 3, 39.1 ayam agnir gṛhapatir gārhapatyaḥ prajāyā vasuvittamaḥ /
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 4, 29.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 6, 7.3 deva tvaṣṭar vasu rama havyā te svadantām //
VSM, 6, 8.1 revatī ramadhvaṃ bṛhaspate dhārayā vasūni /
VSM, 8, 5.3 pumān putro jāyate vindate vasv adhā viśvāhārapa edhate gṛhe //
VSM, 8, 18.2 bharamāṇā vahamānā havīṃṣy asme dhatta vasavo vasūni svāhā //
VSM, 12, 28.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 12, 66.1 niveśanaḥ saṃgamano vasūnāṃ viśvā rūpābhicaṣṭe śacībhiḥ /
Vārāhagṛhyasūtra
VārGS, 5, 9.5 śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajāya jīyān /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 12, 3.2 śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajāya jīyām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 4.1 vasv ihāgacchatv iti varaṃ vṛṇīte //
VārŚS, 1, 1, 4, 20.2 yad apsu te sarasvati goṣv aśveṣu yad vasu /
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 12.3 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 7, 6, 7.3 yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 16, 16, 5.1 niveśanaḥ saṃgamano vasūnām ity āhavanīyaṃ gārhapatyaṃ vopatiṣṭhante //
ĀpŚS, 19, 13, 4.1 agnāviṣṇū iti vasor dhārāyāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 9, 9, 7.2 bṛhaspatiḥ prathamaṃ jāyamāno bṛhaspatiḥ samajayad vasūni /
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 15.1 vasuvane vasudheyasyeti /
ŚBM, 1, 8, 2, 16.1 atha yad vasuvane vasudheyasyeti yajati /
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 3, 7, 3, 11.1 deva tvaṣṭarvasu rameti /
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 10, 2, 6, 5.1 tad etad vasucitraṃ rādhaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 9.1 agniṃ praṇayāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 3, 2, 5.1 imāṃ viminve amṛtasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 2, 6.1 imām ucchrayāmi bhuvanasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 4, 2.1 agniṃ dadhāmi manasā śivenāyam astu saṃgamano vasūnām /
Ṛgveda
ṚV, 1, 2, 5.1 vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū /
ṚV, 1, 7, 9.1 ya ekaś carṣaṇīnāṃ vasūnām irajyati /
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 10, 6.2 sa śakra uta naḥ śakad indro vasu dayamānaḥ //
ṚV, 1, 15, 8.1 draviṇodā dadātu no vasūni yāni śṛṇvire /
ṚV, 1, 18, 2.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 22, 7.1 vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ /
ṚV, 1, 27, 5.2 śikṣā vasvo antamasya //
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 1, 40, 4.1 yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ /
ṚV, 1, 41, 6.1 sa ratnam martyo vasu viśvaṃ tokam uta tmanā /
ṚV, 1, 42, 10.2 vasūni dasmam īmahe //
ṚV, 1, 45, 7.1 ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam /
ṚV, 1, 46, 2.2 dhiyā devā vasuvidā //
ṚV, 1, 46, 9.1 divas kaṇvāsa indavo vasu sindhūnām pade /
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 6.1 sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā /
ṚV, 1, 47, 9.2 yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye //
ṚV, 1, 51, 1.1 abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam /
ṚV, 1, 51, 3.2 sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan //
ṚV, 1, 51, 4.1 tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu /
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 1, 59, 3.1 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni /
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 76, 4.2 veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām //
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 81, 7.2 saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara //
ṚV, 1, 83, 1.2 tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ //
ṚV, 1, 84, 7.1 ya eka id vidayate vasu martāya dāśuṣe /
ṚV, 1, 84, 20.2 viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā //
ṚV, 1, 90, 2.1 te hi vasvo vasavānās te apramūrā mahobhiḥ /
ṚV, 1, 91, 12.1 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 96, 6.1 rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ /
ṚV, 1, 109, 5.1 yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye /
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 123, 4.2 siṣāsantī dyotanā śaśvad āgād agram agram id bhajate vasūnām //
ṚV, 1, 123, 6.2 spārhā vasūni tamasāpagūᄆhāviṣkṛṇvanty uṣaso vibhātīḥ //
ṚV, 1, 125, 2.2 yas tvāyantaṃ vasunā prātaritvo mukṣījayeva padim utsināti //
ṚV, 1, 127, 7.2 agnir īśe vasūnāṃ śucir yo dharṇir eṣām /
ṚV, 1, 128, 5.2 sa hi ṣmā dānam invati vasūnāṃ ca majmanā /
ṚV, 1, 128, 8.1 agniṃ hotāram īᄆate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire /
ṚV, 1, 134, 4.2 tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate /
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 164, 27.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt /
ṚV, 1, 164, 27.1 hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt /
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 176, 3.1 yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu /
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 5, 1.2 prayakṣañ jenyaṃ vasu śakema vājino yamam //
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 13, 11.1 supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu /
ṚV, 2, 14, 11.1 adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā /
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 20, 4.2 sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ //
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 23, 9.1 tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi /
ṚV, 2, 27, 12.2 sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ //
ṚV, 2, 30, 10.2 jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni //
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 2, 35, 7.2 so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti //
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 13, 4.2 yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā //
ṚV, 3, 13, 7.1 nū no rāsva sahasravat tokavat puṣṭimad vasu /
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 43, 5.2 kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ //
ṚV, 3, 45, 4.2 vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu //
ṚV, 3, 51, 3.1 ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati /
ṚV, 3, 51, 5.1 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti /
ṚV, 3, 55, 20.1 mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe /
ṚV, 3, 55, 20.2 śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam //
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 3, 62, 3.1 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ /
ṚV, 4, 8, 2.1 sa hi vedā vasudhitim mahāṁ ārodhanaṃ divaḥ /
ṚV, 4, 8, 3.2 dāti priyāṇi cid vasu //
ṚV, 4, 17, 6.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ //
ṚV, 4, 17, 6.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ //
ṚV, 4, 17, 11.2 ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ //
ṚV, 4, 17, 13.2 vibhañjanur aśanimāṁ iva dyaur uta stotāram maghavā vasau dhāt //
ṚV, 4, 20, 6.2 ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam //
ṚV, 4, 20, 8.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim //
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 4, 24, 1.2 dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ //
ṚV, 4, 31, 2.2 dṛᄆhā cid āruje vasu //
ṚV, 4, 31, 8.2 purū cin maṃhase vasu //
ṚV, 4, 33, 11.2 te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta //
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 4, 52, 3.2 utoṣo vasva īśiṣe //
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 5, 34, 7.1 sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu /
ṚV, 5, 36, 1.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām /
ṚV, 5, 42, 3.2 sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti //
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 61, 16.1 te no vasūni kāmyā puruścandrā riśādasaḥ /
ṚV, 5, 75, 1.1 prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam /
ṚV, 5, 79, 3.1 sā no adyābharadvasur vy ucchā duhitar divaḥ /
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 5, 2.1 tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ /
ṚV, 6, 5, 3.2 ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni //
ṚV, 6, 7, 3.2 vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi //
ṚV, 6, 16, 33.2 agne vareṇyaṃ vasu //
ṚV, 6, 16, 41.1 pra devaṃ devavītaye bharatā vasuvittamam /
ṚV, 6, 16, 48.2 yenā vasūny ābhṛtā tṛᄆhā rakṣāṃsi vājinā //
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 30, 1.1 bhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni /
ṚV, 6, 31, 4.2 aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni //
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 45, 8.1 yasya viśvāni hastayor ūcur vasūni ni dvitā /
ṚV, 6, 45, 20.1 sa hi viśvāni pārthivāṁ eko vasūni patyate /
ṚV, 6, 47, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
ṚV, 6, 47, 22.2 divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma //
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 48, 15.2 saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūᄆhā vasū karat suvedā no vasū karat //
ṚV, 6, 51, 16.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
ṚV, 6, 52, 5.2 tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ //
ṚV, 6, 52, 5.2 tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ //
ṚV, 6, 53, 2.1 abhi no naryaṃ vasu vīram prayatadakṣiṇam /
ṚV, 6, 54, 4.2 prathamo vindate vasu //
ṚV, 6, 55, 3.1 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva /
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 6, 71, 2.1 devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane /
ṚV, 6, 73, 3.1 bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ /
ṚV, 7, 6, 4.2 tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn //
ṚV, 7, 6, 7.1 ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya /
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 11, 3.1 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya /
ṚV, 7, 12, 3.2 tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 24, 1.2 aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ //
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 25, 2.2 āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām //
ṚV, 7, 27, 3.2 tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk //
ṚV, 7, 32, 5.1 śravac chrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad giraḥ /
ṚV, 7, 32, 15.1 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu /
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 32, 21.1 na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat /
ṚV, 7, 32, 25.1 parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi /
ṚV, 7, 34, 22.1 tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu /
ṚV, 7, 37, 3.1 uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 41, 6.2 arvācīnaṃ vasuvidam bhagaṃ no ratham ivāśvā vājina ā vahantu //
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 75, 5.1 vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām /
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 7, 79, 3.2 vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni //
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 82, 4.2 īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe //
ṚV, 7, 83, 5.2 yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi //
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 84, 4.2 pra ya ādityo anṛtā mināty amitā śūro dayate vasūni //
ṚV, 7, 90, 3.2 adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke //
ṚV, 7, 90, 6.1 īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ /
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 8, 1, 31.2 uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ //
ṚV, 8, 2, 35.2 ino vasu sa hi voᄆhā //
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 6, 41.2 indra coṣkūyase vasu //
ṚV, 8, 12, 21.2 viśvā vasūni dāśuṣe vy ānaśuḥ //
ṚV, 8, 13, 22.2 kadā no gavye aśvye vasau dadhaḥ //
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 23, 3.2 upavidā vahnir vindate vasu //
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 40, 6.2 vayaṃ tad asya saṃbhṛtaṃ vasv indreṇa vi bhajemahi nabhantām anyake same //
ṚV, 8, 43, 33.2 tvad agne vāryaṃ vasu //
ṚV, 8, 44, 15.2 tasmā id dīdayad vasu //
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 45, 40.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 41.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 42.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 46, 15.1 dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam /
ṚV, 8, 50, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚV, 8, 51, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚV, 8, 52, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 53, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantv ā vasu /
ṚV, 8, 60, 12.2 sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 10.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 68, 6.2 īśānaṃ cid vasūnām //
ṚV, 8, 71, 8.2 tvam īśiṣe vasūnām //
ṚV, 8, 71, 9.1 sa no vasva upa māsy ūrjo napān māhinasya /
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 8, 81, 4.1 eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam /
ṚV, 8, 81, 6.2 indra mā no vasor nir bhāk //
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 8, 99, 3.2 vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima //
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /
ṚV, 8, 100, 6.2 pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave //
ṚV, 8, 101, 6.1 te hinvire aruṇaṃ jenyaṃ vasv ekam putraṃ tisṝṇām /
ṚV, 8, 103, 6.1 yo viśvā dayate vasu hotā mandro janānām /
ṚV, 8, 103, 11.1 uditā yo niditā veditā vasv ā yajñiyo vavartati /
ṚV, 9, 7, 9.2 śravo vasūni saṃ jitam //
ṚV, 9, 14, 8.2 vasūni yāhy asmayuḥ //
ṚV, 9, 15, 6.1 eṣa vasūni pibdanā paruṣā yayivāṁ ati /
ṚV, 9, 18, 4.1 ā yo viśvāni vāryā vasūni hastayor dadhe /
ṚV, 9, 19, 1.1 yat soma citram ukthyaṃ divyam pārthivaṃ vasu /
ṚV, 9, 29, 4.1 viśvā vasūni saṃjayan pavasva soma dhārayā /
ṚV, 9, 36, 5.1 sa viśvā dāśuṣe vasu somo divyāni pārthivā /
ṚV, 9, 58, 2.1 usrā veda vasūnām martasya devy avasaḥ /
ṚV, 9, 62, 11.2 karad vasūni dāśuṣe //
ṚV, 9, 63, 30.1 asme vasūni dhāraya soma divyāni pārthivā /
ṚV, 9, 64, 6.1 te viśvā dāśuṣe vasu somā divyāni pārthivā /
ṚV, 9, 64, 18.1 pari ṇo yāhy asmayur viśvā vasūny ojasā /
ṚV, 9, 65, 2.2 viśvā vasūny ā viśa //
ṚV, 9, 69, 10.2 bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 9, 72, 8.2 mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi //
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 88, 2.1 sa īṃ ratho na bhūriṣāᄆ ayoji mahaḥ purūṇi sātaye vasūni /
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 93, 4.2 rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām //
ṚV, 9, 96, 10.1 sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau /
ṚV, 9, 97, 51.1 abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ /
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 3.2 tvaṃ vasūni pārthivā divyā ca soma puṣyasi //
ṚV, 9, 101, 11.2 iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ //
ṚV, 9, 104, 4.1 asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata /
ṚV, 9, 108, 11.2 viśvā vasūni bibhratam //
ṚV, 9, 108, 13.1 sa sunve yo vasūnāṃ yo rāyām ānetā ya iᄆānām /
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 15, 7.2 putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta //
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 23, 2.1 harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat /
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 36, 11.2 yathā vasu vīrajātaṃ naśāmahai tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 42, 2.2 kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram //
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 43, 3.1 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate /
ṚV, 10, 44, 5.1 gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣam bharam ā yāhi sominaḥ /
ṚV, 10, 45, 11.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
ṚV, 10, 46, 1.2 dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ //
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 48, 1.1 aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ /
ṚV, 10, 48, 5.2 somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana //
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni /
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 69, 6.1 sam ajryā parvatyā vasūni dāsā vṛtrāṇy āryā jigetha /
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 85, 29.1 parā dehi śāmulyam brahmabhyo vi bhajā vasu /
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 125, 3.1 ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām /
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 138, 4.2 māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā //
ṚV, 10, 139, 3.1 rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ /
ṚV, 10, 151, 4.2 śraddhāṃ hṛdayyayākūtyā śraddhayā vindate vasu //
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //
ṚV, 10, 191, 1.2 iḍas pade sam idhyase sa no vasūny ā bhara //
Ṛgvedakhilāni
ṚVKh, 1, 7, 2.2 tāv aśvinā jaṭharam āpṛṇethām athā mano vasudheyāya dhattam //
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 3, 2, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚVKh, 3, 3, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚVKh, 3, 4, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 128.0 viśvasya vasurāṭoḥ //
Mahābhārata
MBh, 1, 57, 9.2 vasupūrṇā ca vasudhā vasa cediṣu cedipa //
MBh, 1, 57, 35.2 vasur vasupradaścakre senāpatim ariṃdamam /
MBh, 1, 67, 14.4 cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini /
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 92, 31.3 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana //
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 110, 36.8 maṇimuktāpravālāni vasūni vividhāni ca /
MBh, 1, 119, 38.18 dhanaugho ratnanicayo vasu cāsya pradīyatām /
MBh, 1, 121, 16.3 brāhmaṇebhyastadā rājan ditsantaṃ vasu sarvaśaḥ /
MBh, 1, 121, 17.4 rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu /
MBh, 1, 121, 18.2 hiraṇyaṃ mama yaccānyad vasu kiṃcana vidyate /
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 1, 122, 38.22 śiṣyatvena dadau bhīṣmo vasūni vividhāni ca /
MBh, 1, 122, 39.2 pautrān ādāya tān sarvān vasūni vividhāni ca //
MBh, 1, 126, 37.3 sabhājyamāno vipraiśca pradattvā hyamitaṃ vasu //
MBh, 1, 132, 3.1 mameyaṃ vasusampūrṇā purocana vasuṃdharā /
MBh, 1, 150, 10.1 yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām /
MBh, 1, 154, 8.2 droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ //
MBh, 1, 154, 17.1 tasmai pautrān samādāya vasūni vividhāni ca /
MBh, 1, 180, 9.1 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca /
MBh, 1, 186, 14.2 utkramya sarvāṇi vasūni tatra sāṃgrāmikānyāviviśur nṛvīrāḥ //
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 1, 194, 16.1 vasūni vividhān bhogān rājyam eva ca kevalam /
MBh, 1, 198, 7.6 samupādāya ratnāni vasūni vividhāni ca /
MBh, 1, 198, 12.2 pradadau cāpi ratnāni vividhāni vasūni ca //
MBh, 1, 207, 8.2 ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu //
MBh, 1, 212, 1.357 brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu /
MBh, 1, 212, 1.360 tarpitā vividhair bhakṣyaistānyavāpya vasūni ca /
MBh, 1, 212, 1.465 bhadrām anugamiṣyanti ratnāni ca vasūni ca /
MBh, 2, 2, 11.2 vasu pradāya ca tataḥ pradakṣiṇam avartata /
MBh, 2, 11, 58.1 atarpayacca vividhair vasubhir brāhmaṇāṃstathā /
MBh, 2, 27, 24.2 vasu tebhya upādāya lauhityam agamad balī //
MBh, 2, 46, 25.1 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ /
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 2, 47, 3.2 prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu //
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 61, 37.2 saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu //
MBh, 2, 72, 3.1 avāpya vasusampūrṇāṃ vasudhāṃ vasudhādhipa /
MBh, 3, 53, 2.1 ahaṃ caiva hi yaccānyan mamāsti vasu kiṃcana /
MBh, 3, 54, 38.2 rarakṣa vasusampūrṇāṃ vasudhāṃ vasudhādhipaḥ //
MBh, 3, 65, 2.1 saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam /
MBh, 3, 68, 18.1 nale cehāgate vipra bhūyo dāsyāmi te vasu /
MBh, 3, 126, 34.1 tasyeyaṃ vasusampūrṇā vasudhā vasudhādhipa /
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 183, 29.3 tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca //
MBh, 3, 242, 23.2 sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu /
MBh, 3, 293, 12.1 vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam /
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 12, 5.1 ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ /
MBh, 4, 29, 9.1 ādadāmo 'sya ratnāni vividhāni vasūni ca /
MBh, 4, 29, 19.2 ādāsyāmo hi gāstasya vividhāni vasūni ca //
MBh, 4, 32, 38.1 dadānyalaṃkṛtāḥ kanyā vasūni vividhāni ca /
MBh, 4, 49, 15.2 vasupradā vāsavatulyavīryāḥ parājitā vāsavajena saṃkhye /
MBh, 4, 63, 32.2 striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana /
MBh, 4, 66, 26.1 idaṃ ca rājyaṃ naḥ pārthā yaccānyad vasu kiṃcana /
MBh, 5, 3, 12.2 na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu //
MBh, 5, 20, 5.1 dhṛtarāṣṭrasya ye putrāste prāptāḥ paitṛkaṃ vasu /
MBh, 5, 20, 5.2 pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu //
MBh, 5, 34, 26.2 vasudhā vasusampūrṇā vardhate bhūtivardhanī //
MBh, 5, 68, 3.1 vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ /
MBh, 5, 82, 13.2 arcyate madhuparkaiśca sumanobhir vasupradaḥ //
MBh, 5, 86, 2.1 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane /
MBh, 5, 114, 17.2 vasuprakhyo narapatiḥ sa babhūva vasupradaḥ //
MBh, 6, 117, 23.1 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ /
MBh, 7, 2, 7.2 vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvam imāṃ ca vāhinīm //
MBh, 8, 27, 19.1 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā /
MBh, 8, 27, 94.2 tadarthe hi mama prāṇā yac ca me vidyate vasu //
MBh, 8, 29, 36.1 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃcana /
MBh, 9, 34, 29.1 tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan /
MBh, 9, 36, 9.1 tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ /
MBh, 9, 36, 12.1 tatra dattvā haladharo viprebhyo vividhaṃ vasu /
MBh, 9, 36, 33.2 dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ //
MBh, 9, 39, 30.1 tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu /
MBh, 9, 46, 12.1 tatastatrāpyupaspṛśya dattvā ca vividhaṃ vasu /
MBh, 9, 46, 22.1 tatra snātvā ca dattvā ca vasūni vividhāni ca /
MBh, 9, 47, 61.1 tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ /
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 9, 48, 15.2 tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ //
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 12, 29, 65.1 imāṃ vai vasusampannāṃ vasudhāṃ vasudhādhipaḥ /
MBh, 12, 36, 22.1 paradārāpahārī ca parasyāpaharan vasu /
MBh, 12, 36, 23.1 steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu /
MBh, 12, 69, 25.1 daśadharmagatebhyo yad vasu bahvalpam eva ca /
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 192, 38.3 dadāmi vasu kiṃcit te prārthitaṃ tad vadasva me //
MBh, 12, 221, 69.2 vālakoṭyagramātreṇa svārthenāghnata tad vasu //
MBh, 12, 278, 9.2 ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu //
MBh, 12, 278, 12.2 yogātmakenośanasā ruddhvā mama hṛtaṃ vasu /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 326, 8.1 śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu /
MBh, 13, 2, 70.1 prāṇā hi mama dārāśca yaccānyad vidyate vasu /
MBh, 13, 53, 36.1 notsāryaḥ pathikaḥ kaścit tebhyo dāsyāmyahaṃ vasu /
MBh, 13, 53, 48.3 vasu viśrāṇayāmāsa yathā vaiśravaṇastathā //
MBh, 13, 61, 20.1 suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca /
MBh, 13, 61, 90.2 vasuratnasamākīrṇāṃ dadāvāṅgirase tadā //
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 14, 3, 13.1 na ca bālān imān dīnān utsahe vasu yācitum /
MBh, 14, 15, 32.1 idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire /
MBh, 14, 51, 47.1 sa gaccha ratnānyādāya vividhāni vasūni ca /
MBh, 14, 91, 25.1 anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu /
MBh, 14, 91, 26.2 tarpitā vasunā tena dharmarājñā mahātmanā //
MBh, 14, 95, 23.1 adyeha svarṇam abhyetu yaccānyad vasu durlabham /
MBh, 14, 95, 25.1 uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate /
MBh, 15, 6, 13.1 iyaṃ hi vasusampūrṇā mahī sāgaramekhalā /
MBh, 15, 8, 15.2 trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu //
MBh, 15, 13, 9.2 putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu /
MBh, 15, 19, 3.2 vasu tasya gṛhe yacca prāṇān api ca kevalān //
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
MBh, 15, 30, 12.2 stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu //
MBh, 15, 34, 15.2 vasu viśrāṇya tat sarvaṃ punar āyānmahīpatiḥ //
Manusmṛti
ManuS, 9, 161.1 eka evaurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ /
ManuS, 9, 192.1 brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu /
Rāmāyaṇa
Rām, Bā, 13, 42.1 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu /
Rām, Ay, 98, 26.1 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca /
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Rām, Ki, 34, 13.1 rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca /
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Saundarānanda
SaundĀ, 3, 34.1 manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ /
Bhallaṭaśataka
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 2, 78.1 tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
Kirātārjunīya
Kir, 1, 19.2 svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī //
Kir, 1, 35.1 vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ /
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kir, 13, 53.1 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ /
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 72.1 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
Kāmasūtra
KāSū, 6, 5, 35.1 prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu /
Kātyāyanasmṛti
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
Kūrmapurāṇa
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
Liṅgapurāṇa
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 2, 12, 18.1 saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā /
Matsyapurāṇa
MPur, 29, 12.2 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MPur, 132, 25.1 uragāya trinetrāya hiraṇyavasuretase /
Viṣṇupurāṇa
ViPur, 3, 14, 23.1 ratnavastramahīyānamahābhogādikaṃ vasu /
ViPur, 5, 20, 72.2 gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana //
Viṣṇusmṛti
ViSmṛ, 1, 59.1 subrahmaṇyam anādhṛṣyaṃ vasuṣeṇaṃ vasupradam /
Yājñavalkyasmṛti
YāSmṛ, 1, 316.1 bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca /
Śatakatraya
ŚTr, 3, 82.1 māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhujane gate parijane naṣṭe śanair yauvane /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 3.1 rakṣanty āyurnidhane śaśivarjaṃ navamabheṣu vasusampat /
Abhidhānacintāmaṇi
AbhCint, 2, 105.2 vittaṃ rikthaṃ svāpateyaṃ rāḥ sāraṃ vibhavo vasu //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 3.2 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān //
BhāgPur, 2, 7, 9.2 trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena //
BhāgPur, 4, 14, 39.1 tadupadravamājñāya lokasya vasu lumpatām /
BhāgPur, 4, 16, 6.1 vasu kāla upādatte kāle cāyaṃ vimuñcati /
BhāgPur, 4, 17, 22.3 bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu //
Bhāratamañjarī
BhāMañj, 1, 616.2 jāmadagnyaṃ yayau rāmamaśrāntavasuvarṣiṇam //
BhāMañj, 13, 1588.1 yathecchaṃ gṛhyatāṃ mattaḥ sarvaṃ vā vividhaṃ vasu /
BhāMañj, 14, 209.1 sa eva vasusampannaḥ sarvavitkṛtasaṃnidhiḥ /
Garuḍapurāṇa
GarPur, 1, 46, 26.1 kṛtvā ca vasubhir bhāgaṃ śeṣaṃ baddhāyam ādiśet /
Hitopadeśa
Hitop, 2, 106.1 muhur niyoginī bādhyā vasudhārā mahīpate /
Kathāsaritsāgara
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 3, 6, 227.1 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
KSS, 4, 3, 26.2 vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu //
Madanapālanighaṇṭu
MPālNigh, 4, 51.0 māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Mātṛkābhedatantra
MBhT, 5, 14.1 pratyahaṃ parameśāni kubero dīyate vasu /
MBhT, 12, 45.2 hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ //
Narmamālā
KṣNarm, 1, 33.2 vasuhīnā vasumatī kṛtā prakaṭataskaraiḥ //
Rasendracintāmaṇi
RCint, 3, 81.2 dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //
RCint, 6, 7.1 varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /
Rasārṇava
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
Rājanighaṇṭu
RājNigh, 13, 143.1 dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ /
RājNigh, 13, 144.1 ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /
Ānandakanda
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 2, 124.2 dvitīyavasupatrasya dalāgreṣu prapūjayet //
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.1 dvātriṃśat ṣoḍaśāṣṭāṃśaṃ krameṇa vasujāraṇam /
Haribhaktivilāsa
HBhVil, 2, 190.2 yajanaṃ devadevasya viṣṇoḥ putravasupradam //
HBhVil, 3, 209.2 āyur balaṃ yaśo varcaḥ prajā paśuvasūni ca /
Kaiyadevanighaṇṭu
KaiNigh, 2, 3.1 svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 66.0 mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 85.1 dhānyena vasunā vāpi kamalāni samānaya /
SkPur (Rkh), Revākhaṇḍa, 56, 94.1 vasu ratnaṃ suvarṇaṃ ca anyatte yad abhīpsitam /
SkPur (Rkh), Revākhaṇḍa, 118, 10.2 putradāragṛhaṃ rājyaṃ vasūni vividhāni ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 13, 1.0 devaṃ barhir vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 1, 13, 2.0 devo narāśaṃso vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 2, 15, 2.1 āganma vṛtrahantamam asmabhyaṃ vasuvittamam /
ŚāṅkhŚS, 2, 15, 5.1 ayam agnir gṛhapatir gārhapatyāt prajāyā vasuvittamaḥ /
ŚāṅkhŚS, 5, 20, 4.1 devo vanaspatir vasuvane vasudheyasya vetu /
ŚāṅkhŚS, 5, 20, 4.2 devaṃ barhir vāritīnāṃ vasuvane vasudheyasya vetu //