Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Madanapālanighaṇṭu
Rasendracintāmaṇi
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 39, 2.2 ā puṣṭam etv ā vasu //
Atharvaveda (Śaunaka)
AVŚ, 6, 79, 2.2 ā puṣṭam etv ā vasu //
AVŚ, 10, 8, 20.1 yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 3.3 eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti //
Jaiminīyabrāhmaṇa
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 2.0 paśavo vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 2.0 prāṇā vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 148, 7.0 sa vasu ity eva nidhanam upait //
JB, 1, 148, 8.0 tat paśavo vai vasu //
Kauśikasūtra
KauśS, 2, 7, 27.0 asmin vasu iti rāṣṭrāvagamanam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 21.0 punar mā vasu vittam upanamatviti //
Kāṭhakasaṃhitā
KS, 7, 10, 23.0 amā vai no vasv abhūd iti //
KS, 7, 10, 25.0 amā ha vā asya vasu bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 1.6 deva tvaṣṭar vasu raṇe /
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 2, 11, 5, 16.0 vasu ca me vasatiś ca me //
Mānavagṛhyasūtra
MānGS, 1, 2, 12.1 vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 13, 11, 2.0 samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.2 athaibhyo vāmaṃ vasv apākrāmat /
TB, 1, 1, 2, 3.4 tato vai tān vāmaṃ vasūpāvartata /
TB, 1, 1, 2, 3.7 punar evainaṃ vāmaṃ vasūpāvartate /
Taittirīyasaṃhitā
TS, 2, 4, 5, 1.4 ā pūṣā etv ā vasu /
TS, 5, 2, 4, 42.1 prajā vai paśavo vasu //
Vārāhagṛhyasūtra
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 4.1 vasv ihāgacchatv iti varaṃ vṛṇīte //
VārŚS, 1, 1, 4, 20.2 yad apsu te sarasvati goṣv aśveṣu yad vasu /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
Ṛgveda
ṚV, 1, 46, 9.1 divas kaṇvāsa indavo vasu sindhūnām pade /
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 3, 62, 3.1 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ /
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 43, 33.2 tvad agne vāryaṃ vasu //
ṚV, 9, 19, 1.1 yat soma citram ukthyaṃ divyam pārthivaṃ vasu /
ṚV, 10, 23, 2.1 harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat /
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ //
Mahābhārata
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 92, 31.3 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana //
MBh, 1, 119, 38.18 dhanaugho ratnanicayo vasu cāsya pradīyatām /
MBh, 1, 121, 18.2 hiraṇyaṃ mama yaccānyad vasu kiṃcana vidyate /
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 2, 61, 37.2 saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu //
MBh, 3, 53, 2.1 ahaṃ caiva hi yaccānyan mamāsti vasu kiṃcana /
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 63, 32.2 striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana /
MBh, 4, 66, 26.1 idaṃ ca rājyaṃ naḥ pārthā yaccānyad vasu kiṃcana /
MBh, 5, 86, 2.1 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane /
MBh, 6, 117, 23.1 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ /
MBh, 8, 27, 94.2 tadarthe hi mama prāṇā yac ca me vidyate vasu //
MBh, 8, 29, 36.1 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃcana /
MBh, 12, 69, 25.1 daśadharmagatebhyo yad vasu bahvalpam eva ca /
MBh, 12, 278, 12.2 yogātmakenośanasā ruddhvā mama hṛtaṃ vasu /
MBh, 13, 2, 70.1 prāṇā hi mama dārāśca yaccānyad vidyate vasu /
MBh, 14, 15, 32.1 idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire /
MBh, 14, 95, 23.1 adyeha svarṇam abhyetu yaccānyad vasu durlabham /
MBh, 14, 95, 25.1 uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate /
MBh, 15, 8, 15.2 trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu //
MBh, 15, 19, 3.2 vasu tasya gṛhe yacca prāṇān api ca kevalān //
MBh, 15, 34, 15.2 vasu viśrāṇya tat sarvaṃ punar āyānmahīpatiḥ //
Manusmṛti
ManuS, 9, 192.1 brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu /
Rāmāyaṇa
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Daśakumāracarita
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
Kumārasaṃbhava
KumSaṃ, 5, 72.1 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
Matsyapurāṇa
MPur, 29, 12.2 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
Viṣṇupurāṇa
ViPur, 5, 20, 72.2 gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana //
Abhidhānacintāmaṇi
AbhCint, 2, 105.2 vittaṃ rikthaṃ svāpateyaṃ rāḥ sāraṃ vibhavo vasu //
Bhāratamañjarī
BhāMañj, 13, 1588.1 yathecchaṃ gṛhyatāṃ mattaḥ sarvaṃ vā vividhaṃ vasu /
Madanapālanighaṇṭu
MPālNigh, 4, 51.0 māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //
Rasendracintāmaṇi
RCint, 6, 7.1 varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /
Kaiyadevanighaṇṭu
KaiNigh, 2, 3.1 svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 94.1 vasu ratnaṃ suvarṇaṃ ca anyatte yad abhīpsitam /