Occurrences

Mahābhārata
Agnipurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 115, 28.15 sabhājayantaste 'nyonyaṃ vasudevaṃ vaco 'bruvan /
MBh, 1, 115, 28.25 pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām /
MBh, 2, 12, 30.2 āmantrya vasudevaṃ ca baladevaṃ ca mādhavaḥ /
MBh, 14, 51, 44.1 mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava /
MBh, 16, 8, 1.3 durmanā dīnamanasaṃ vasudevam uvāca ha //
Agnipurāṇa
AgniPur, 12, 35.1 vasudevaṃ devakīṃ ca bhaktaviprāṃś ca so 'rcayat /
Viṣṇupurāṇa
ViPur, 5, 1, 11.2 tathetyāha ca taṃ kaṃso vasudevaṃ dvijottama /
ViPur, 5, 1, 68.2 devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat //
ViPur, 5, 4, 14.2 mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ //
ViPur, 5, 15, 4.2 vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ //
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 66.1 devakīṃ vasudevaṃ ca nigṛhya nigaḍairgṛhe /
BhāgPur, 10, 4, 14.2 devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt //
BhāgPur, 10, 4, 24.2 devakīṃ vasudevaṃ ca darśayannātmasauhṛdam //
Bhāratamañjarī
BhāMañj, 16, 37.1 śayānaṃ bhuvi pārtho 'pi vasudevaṃ pralāpinam /