Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Hitopadeśa
Ānandakanda

Mahābhārata
MBh, 3, 168, 7.1 dhārā divi ca sambaddhā vasudhāyāṃ ca sarvaśaḥ /
MBh, 10, 8, 121.1 śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa /
MBh, 12, 337, 32.1 atha nānāsamudbhūtair vasudhāyāṃ yathākramam /
MBh, 15, 22, 1.2 tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva /
Rāmāyaṇa
Rām, Ki, 25, 18.2 praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ //
Rām, Yu, 36, 22.2 vasudhāyāṃ nirucchvāsau hatāvityanvamanyata //
Rām, Yu, 40, 17.2 vasudhāyām imau suptau dṛśyete śalyakāviva //
Rām, Yu, 42, 27.2 rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata //
Matsyapurāṇa
MPur, 163, 23.1 dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ /
Hitopadeśa
Hitop, 2, 31.3 asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ /
Ānandakanda
ĀK, 1, 12, 28.1 vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam /