Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 53, 9.2 hāhākārakṛtā nāryo rāmādarśanakarśitāḥ //
Rām, Ay, 94, 56.2 adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām //
Rām, Ār, 42, 8.1 darśanādarśanenaiva so 'pākarṣata rāghavam /
Rām, Ār, 60, 10.2 uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 18, 47.1 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ /
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 33, 42.1 sa tavādarśanād ārye rāghavaḥ paritapyate /
Rām, Su, 33, 44.1 tavādarśanaśokena rāghavaḥ pravicālyate /
Rām, Su, 34, 35.1 tavādarśanajenārye śokena sa pariplutaḥ /
Rām, Su, 37, 22.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Su, 66, 6.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Yu, 61, 58.2 vijñāyārthinam āyāntaṃ tato jagmur adarśanam //
Rām, Utt, 29, 32.2 rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam //
Rām, Utt, 81, 20.1 nivṛtte hayamedhe tu gate cādarśanaṃ hare /