Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 7.1 kiṃ cedam adarśanaṃ nāma //
YSBhā zu YS, 2, 23.1, 17.1 darśanaśaktir evādarśanam ityeke //
YSBhā zu YS, 2, 23.1, 20.1 ubhayasyāpyadarśanaṃ dharma ityeke //
YSBhā zu YS, 2, 23.1, 22.1 darśanajñānam evādarśanam iti kecid abhidadhati //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 24.1, 12.1 tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate //
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //