Occurrences

Atharvaprāyaścittāni
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Prasannapadā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 6, 3.0 vyākhyātaḥ pātraviniyogo 'pi yathaiva śarīrādarśane //
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 20.0 adarśane brāhmaṇebhyo gāṃ dadyāt //
Kauśikasūtra
KauśS, 9, 5, 11.1 agnīṣomābhyāṃ darśana indrāgnibhyām adarśane /
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 18.0 adarśanād grāmāt //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 29.0 abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 60.0 adarśanaṃ lopaḥ //
Aṣṭādhyāyī, 1, 2, 55.0 yogapramāṇe ca tadabhāve 'darśanam syāt //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Śār., 1, 122.2 darśanāccātisūkṣmāṇāṃ sarvaśaścāpyadarśanāt //
Ca, Śār., 1, 140.2 dṛṣṭiḥ śrotraṃ smṛtiḥ kāntir iṣṭataścāpyadarśanam //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Mahābhārata
MBh, 2, 5, 96.2 adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām //
MBh, 3, 32, 36.1 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ /
MBh, 3, 38, 45.1 ityuktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ /
MBh, 3, 42, 1.3 jagāmādarśanaṃ bhānur lokasyevāstam eyivān //
MBh, 3, 43, 28.1 so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām /
MBh, 3, 168, 27.2 vrajatyadarśanaṃ lokaḥ punar apsu nimajjati //
MBh, 3, 185, 51.1 ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ /
MBh, 7, 52, 12.2 adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ //
MBh, 9, 24, 56.2 rājño 'darśanasaṃvignā vartamāne janakṣaye //
MBh, 11, 2, 8.1 adarśanād āpatitāḥ punaścādarśanaṃ gatāḥ /
MBh, 11, 2, 8.1 adarśanād āpatitāḥ punaścādarśanaṃ gatāḥ /
MBh, 12, 137, 34.3 viśvāsād badhyate bālastasmācchreyo hyadarśanam //
MBh, 12, 140, 20.1 śāstraṃ prājñasya vadataḥ samūhe yātyadarśanam /
MBh, 12, 168, 17.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 12, 168, 17.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 12, 197, 18.1 asparśanam aśṛṇvānam anāsvādam adarśanam /
MBh, 12, 252, 13.2 anvīkṣyamāṇaḥ kavibhiḥ punar gacchatyadarśanam //
MBh, 12, 293, 48.2 ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpyadarśanam //
MBh, 12, 316, 17.1 adarśanam asaṃsparśastathāsaṃbhāṣaṇaṃ sadā /
MBh, 12, 333, 22.2 ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ //
MBh, 13, 33, 19.2 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt //
MBh, 13, 33, 21.1 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt /
MBh, 13, 35, 18.2 vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt //
MBh, 13, 55, 7.2 punaścādarśanaṃ tasya śrotum icchāmi kāraṇam //
MBh, 13, 124, 21.3 patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā //
MBh, 14, 14, 12.3 paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ //
MBh, 14, 29, 15.2 prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt //
MBh, 14, 93, 90.3 jagāmādarśanaṃ rājan viprāste ca yayur gṛhān //
MBh, 15, 42, 16.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 15, 42, 16.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
Manusmṛti
ManuS, 10, 43.2 vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca //
Mūlamadhyamakārikāḥ
MMadhKār, 3, 5.1 paśyati darśanaṃ naiva naiva paśyatyadarśanam /
Nyāyasūtra
NyāSū, 3, 1, 24.0 vītarāgajanmādarśanāt //
NyāSū, 4, 1, 63.0 suṣuptasya svapnādarśane kleśābhāvādapavargaḥ //
Rāmāyaṇa
Rām, Ay, 53, 9.2 hāhākārakṛtā nāryo rāmādarśanakarśitāḥ //
Rām, Ay, 94, 56.2 adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām //
Rām, Ār, 42, 8.1 darśanādarśanenaiva so 'pākarṣata rāghavam /
Rām, Ār, 60, 10.2 uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 18, 47.1 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ /
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 33, 42.1 sa tavādarśanād ārye rāghavaḥ paritapyate /
Rām, Su, 33, 44.1 tavādarśanaśokena rāghavaḥ pravicālyate /
Rām, Su, 34, 35.1 tavādarśanajenārye śokena sa pariplutaḥ /
Rām, Su, 37, 22.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Su, 66, 6.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Yu, 61, 58.2 vijñāyārthinam āyāntaṃ tato jagmur adarśanam //
Rām, Utt, 29, 32.2 rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam //
Rām, Utt, 81, 20.1 nivṛtte hayamedhe tu gate cādarśanaṃ hare /
Saundarānanda
SaundĀ, 4, 43.1 adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam /
SaundĀ, 6, 10.1 sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 17.2 gṛdhrasyām iva viśvācyāṃ yathoktānām adarśane //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 297.2 na hy adarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ //
Daśakumāracarita
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
Divyāvadāna
Divyāv, 12, 363.1 tumulena vātavarṣeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṣiptāḥ //
Kāmasūtra
KāSū, 6, 3, 9.7 āgate cādarśanam /
Kūrmapurāṇa
KūPur, 1, 14, 78.2 adarśanamanuprāpto dakṣasyāmitatejasaḥ //
KūPur, 2, 11, 124.2 nārāyaṇo mahāyogī jagāmādarśanaṃ svayam //
KūPur, 2, 34, 75.1 etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
Laṅkāvatārasūtra
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 153.19 tacca keśoṇḍukam ubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ /
Matsyapurāṇa
MPur, 129, 26.1 svapne labdho yathārtho vai tatraivādarśanaṃ yayau /
MPur, 154, 402.2 adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Suśrutasaṃhitā
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 15.2 udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 4.1 darśanam adarśanasya pratidvaṃdvīty adarśanaṃ saṃyoganimittam uktam //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 7.1 kiṃ cedam adarśanaṃ nāma //
YSBhā zu YS, 2, 23.1, 17.1 darśanaśaktir evādarśanam ityeke //
YSBhā zu YS, 2, 23.1, 20.1 ubhayasyāpyadarśanaṃ dharma ityeke //
YSBhā zu YS, 2, 23.1, 22.1 darśanajñānam evādarśanam iti kecid abhidadhati //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 24.1, 12.1 tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate //
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //
Śatakatraya
ŚTr, 2, 22.1 adarśane darśanamātrakāmā dṛṣṭvā pariṣvaṅgasukhaikalolā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 24.1 viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ /
BhāgPur, 1, 8, 38.2 bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ //
BhāgPur, 2, 7, 35.2 yāsyantyadarśanam alaṃ balapārthabhīmavyājāhvayena hariṇā nilayaṃ tadīyam //
Bhāratamañjarī
BhāMañj, 1, 82.2 adarśanaṃ gataḥ prāpa pratiṣṭhāṃ brahmaṇo varāt //
BhāMañj, 1, 928.2 sthitvā kṣaṇaṃ samutplutya nabhaḥ prāyādadarśanam //
BhāMañj, 13, 692.1 adarśanena tasyātha khinno rākṣasabhūpatiḥ /
BhāMañj, 13, 1248.2 tadā tasya sa yajñe 'gniḥ prāyātkopādadarśanam //
BhāMañj, 14, 205.2 ityuktvā nakulaḥ prāyāccitrakāntiradarśanam //
BhāMañj, 16, 5.1 musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ /
Kathāsaritsāgara
KSS, 2, 2, 48.2 sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau //
KSS, 2, 4, 42.2 adarśanaprayogāṃśca jāne 'hamupayoginaḥ //
KSS, 2, 4, 59.2 adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ //
KSS, 2, 5, 2.2 viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati //
KSS, 3, 1, 148.2 bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau //
KSS, 3, 4, 290.1 rājaputrī ca sā prātastadadarśanaduḥkhitā /
KSS, 4, 1, 36.2 pratyarpya tasmai sa yayau nāradarṣir adarśanam //
KSS, 5, 2, 151.2 kṣipraṃ gaganam utpatya jagāma kvāpyadarśanam //
KSS, 5, 3, 262.2 bindurekhā ca tatkālam adarśanam iyāya sā //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 22.1, 3.0 cādarśanāt styāyatītyanye //
Skandapurāṇa
SkPur, 12, 2.2 jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 127.1, 7.0 sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt //
ĀVDīp zu Ca, Śār., 1, 127.1, 7.0 sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.1 vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 31.2 sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva //
SkPur (Rkh), Revākhaṇḍa, 13, 6.2 jagāmādarśanaṃ paścātpraviśya jalam ātmikam //
SkPur (Rkh), Revākhaṇḍa, 18, 8.2 āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 19, 53.2 sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā //
SkPur (Rkh), Revākhaṇḍa, 27, 12.1 jagāmādarśanaṃ vipraḥ pūjyamānastu khecaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 19.3 ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 17.1 gate cādarśanaṃ vipre rājā mantripurohitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 18.2 tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt //
SkPur (Rkh), Revākhaṇḍa, 34, 17.2 śatabhāgena rājendra sthitvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 41.2 kṣobhayitvā manastāsāṃ tataścādarśanaṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 40, 17.1 gate cādarśanaṃ deve so 'pi daityo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 18.1 gate cādarśanaṃ deve so 'pi yakṣo mudānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 37.1 gate cādarśanaṃ tatra so 'pi bālo mahāgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 67.2 jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 25.1 gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 18.1 gate cādarśanaṃ deve dahyamāno hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 35.1 gate cādarśanaṃ deve tadā sa śikhivāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 18.2 vasiṣyasi ciraṃ kālam ityuktvādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 19.1 gate cādarśanaṃ deve tatra tīrthe mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 34.1 gate cādarśanaṃ deve vāsukipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 133, 15.2 sarveṣāṃ lokapālānaḥ dattvā cādarśanaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 20.1 jagāmādarśanaṃ bhūyo reme comāpatiściram /
SkPur (Rkh), Revākhaṇḍa, 138, 5.2 gataścādarśanaṃ śakro dūṣitaḥ svena pāpmanā //
SkPur (Rkh), Revākhaṇḍa, 141, 6.4 gate cādarśanaṃ deve sthāpayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 150, 40.1 gate cādarśanaṃ deve kāmadevo jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 168, 28.1 gate cādarśanaṃ deve snātvācamya vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 39.1 tatheti te pratijñāya nāradādyā adarśanam /
SkPur (Rkh), Revākhaṇḍa, 172, 16.1 kṣantavyam iti coktvā ca gataścādarśanaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 174.2 gate cādarśanaṃ tatra sa rājā vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 8.2 gate cādarśanaṃ deve snātvābhyukṣya samantataḥ //