Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 54.1 abhāginī nūnamiyaṃ vasuṃdharā tamāryakarmāṇamanuttamaṃ patim /
BCar, 8, 71.1 tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām /
Mahābhārata
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 58, 12.1 praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām /
MBh, 1, 58, 44.1 yadartham asi samprāptā matsakāśaṃ vasuṃdhare /
MBh, 1, 88, 24.1 satyena me dyauśca vasuṃdharā ca tathaivāgnir jvalate mānuṣeṣu /
MBh, 1, 89, 12.2 ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām //
MBh, 1, 89, 31.1 ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām /
MBh, 1, 94, 10.2 vasan sāgaraparyantām anvaśād vai vasuṃdharām //
MBh, 1, 105, 7.59 sa rājā devarājābho vijigīṣur vasuṃdharām /
MBh, 1, 112, 13.4 vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām /
MBh, 1, 115, 28.60 bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām /
MBh, 1, 119, 27.2 prasahya bandhane baddhvā praśāsiṣye vasuṃdharām //
MBh, 1, 132, 3.1 mameyaṃ vasusampūrṇā purocana vasuṃdharā /
MBh, 1, 150, 10.1 yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām /
MBh, 1, 155, 39.3 harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā //
MBh, 1, 155, 46.5 na caitān harṣasampūrṇān iyaṃ sehe vasuṃdharā //
MBh, 1, 169, 18.3 ā garbhād anukṛntantaśceruścaiva vasuṃdharām //
MBh, 1, 212, 31.1 adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām /
MBh, 2, 23, 12.3 yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā //
MBh, 2, 42, 25.2 kṛṣṇena nihate caidye cacāla ca vasuṃdharā //
MBh, 2, 44, 11.2 etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām //
MBh, 3, 11, 30.1 tam aśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām /
MBh, 3, 18, 18.2 samprādravan dānavendrā dārayanto vasuṃdharām //
MBh, 3, 49, 11.2 svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām //
MBh, 3, 51, 10.1 hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām /
MBh, 3, 75, 26.2 ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā //
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 186, 72.1 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām /
MBh, 3, 187, 10.2 śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām //
MBh, 3, 189, 11.3 pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām //
MBh, 3, 238, 31.1 na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām /
MBh, 3, 243, 22.1 dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām /
MBh, 4, 17, 28.1 upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā /
MBh, 4, 21, 34.1 tato duryodhanaṃ hatvā pratipatsye vasuṃdharām /
MBh, 5, 38, 23.2 ātmapratyayakośasya vasudheyaṃ vasuṃdharā //
MBh, 5, 95, 8.2 pāṇḍavāḥ kuravaścaiva pālayantu vasuṃdharām //
MBh, 5, 130, 10.1 mucukundastato rājā so 'nvaśāsad vasuṃdharām /
MBh, 5, 141, 31.1 yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām /
MBh, 5, 141, 31.2 tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām //
MBh, 5, 141, 43.2 upasthitavināśeyaṃ nūnam adya vasuṃdharā /
MBh, 5, 183, 23.1 vavuśca vātāḥ paruṣāścalitā ca vasuṃdharā /
MBh, 6, 10, 72.1 rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām /
MBh, 6, 18, 2.2 rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā //
MBh, 6, 66, 10.2 āsīt sarvā samākīrṇā muhūrtena vasuṃdharā //
MBh, 6, 89, 16.2 khuraśabdaninādaiśca kampayanto vasuṃdharām //
MBh, 6, 89, 27.2 aśvaiḥ saṃbhinnadehaiśca saṃkīrṇābhūd vasuṃdharā //
MBh, 6, 92, 75.2 grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā //
MBh, 6, 95, 44.2 tataḥ śabdena mahatā pracakampe vasuṃdharā //
MBh, 6, 112, 36.2 nipetur urvyāṃ sahitā nādayanto vasuṃdharām //
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 7, 2, 7.1 vasuprabhāve vasuvīryasaṃbhave gate vasūn eva vasuṃdharādhipe /
MBh, 7, 2, 7.2 vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvam imāṃ ca vāhinīm //
MBh, 7, 6, 18.2 yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām //
MBh, 7, 40, 15.2 nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām //
MBh, 7, 78, 40.2 cakrur nādān bahuvidhān kampayanto vasuṃdharām //
MBh, 7, 78, 43.1 tena śabdena mahatā pūriteyaṃ vasuṃdharā /
MBh, 7, 95, 42.2 te sāśvayānā nihatāḥ samāvavrur vasuṃdharām //
MBh, 7, 97, 22.2 varmabhiścāmaraiścaiva vyavakīrṇā vasuṃdharā //
MBh, 7, 109, 30.1 te vyarocanta nārācāḥ praviśanto vasuṃdharām /
MBh, 7, 113, 23.1 taistaiśca vividhair bhāvaistatra tatra vasuṃdharā /
MBh, 7, 120, 15.2 vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām //
MBh, 7, 126, 31.1 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa /
MBh, 7, 139, 4.2 dahyamāneva lokānām abhāve vai vasuṃdharā //
MBh, 7, 143, 23.1 tathāṅgadair nipatitair vyarājata vasuṃdharā /
MBh, 7, 146, 10.1 tena śabdena mahatā pūritāsīd vasuṃdharā /
MBh, 8, 9, 21.3 śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām //
MBh, 8, 14, 41.2 nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā //
MBh, 8, 36, 9.2 bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā /
MBh, 8, 51, 52.2 prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām //
MBh, 8, 66, 27.2 karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ //
MBh, 8, 67, 37.2 sahasraraśmir dinasaṃkṣaye yathā tathāpatat tasya śiro vasuṃdharām //
MBh, 9, 8, 19.1 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā /
MBh, 9, 15, 58.2 hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām //
MBh, 9, 17, 25.3 prayayau siṃhanādena kampayan vai vasuṃdharām //
MBh, 9, 17, 31.2 aśvair nipatitaiścaiva saṃchannābhūd vasuṃdharā //
MBh, 9, 19, 17.2 utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale //
MBh, 9, 30, 58.3 māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām //
MBh, 9, 30, 61.2 ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām //
MBh, 9, 52, 7.2 rājarṣir apyanirviṇṇaḥ karṣatyeva vasuṃdharām //
MBh, 9, 52, 21.2 ataśca sarve 'pi vasuṃdharādhipā hatā gamiṣyanti mahātmanāṃ gatim //
MBh, 9, 55, 3.1 ājñāpya sarvānnṛpatīn bhuktvā cemāṃ vasuṃdharām /
MBh, 9, 59, 43.3 kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā //
MBh, 9, 60, 4.2 naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā //
MBh, 11, 16, 56.2 bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām //
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
MBh, 12, 8, 9.1 asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām /
MBh, 12, 14, 20.2 tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām //
MBh, 12, 14, 33.2 baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām //
MBh, 12, 28, 15.2 api sāgaraparyantāṃ vijityemāṃ vasuṃdharām //
MBh, 12, 29, 88.2 ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām //
MBh, 12, 34, 30.1 so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām /
MBh, 12, 34, 32.2 rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām //
MBh, 12, 47, 59.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 47, 71.2 nemighoṣeṇa mahatā kampayanto vasuṃdharām //
MBh, 12, 51, 7.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 75, 20.1 tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām /
MBh, 12, 118, 28.2 saṃgṛhītamanuṣyeṇa kṛtsnā jetuṃ vasuṃdharā //
MBh, 12, 119, 13.2 kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām //
MBh, 12, 120, 28.2 ātmapratyayakośasya vasudhaiva vasuṃdharā //
MBh, 12, 141, 18.2 kṣaṇena pūrayāmāsa salilena vasuṃdharām //
MBh, 12, 160, 39.1 tasmin utpatamāne ca pracacāla vasuṃdharā /
MBh, 12, 226, 26.1 nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām /
MBh, 12, 315, 47.2 yonir aṃśusahasrasya yena bhāti vasuṃdharā //
MBh, 12, 330, 68.1 evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām /
MBh, 13, 35, 21.1 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā /
MBh, 13, 61, 15.2 na tasya śatravo rājan praśāsanti vasuṃdharām //
MBh, 13, 61, 25.2 saṃtarpayati śāntātmā yo dadāti vasuṃdharām //
MBh, 13, 61, 42.2 sa dātā sa ca vikrānto yo dadāti vasuṃdharām //
MBh, 13, 61, 80.2 loke mahīyate sadbhir yo dadāti vasuṃdharām //
MBh, 13, 83, 3.1 pūyante te 'tra niyataṃ prayacchanto vasuṃdharām /
MBh, 13, 142, 2.2 tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā //
MBh, 13, 145, 14.1 āpaścukṣubhire caiva cakampe ca vasuṃdharā /
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
MBh, 14, 57, 25.1 tasya vegam asahyaṃ tam asahantī vasuṃdharā /
MBh, 14, 57, 32.1 tato vajraprahāraistair dāryamāṇā vasuṃdharā /
MBh, 14, 63, 1.3 rathaghoṣeṇa mahatā pūrayanto vasuṃdharām //
MBh, 14, 91, 7.2 koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām //
Rāmāyaṇa
Rām, Bā, 5, 1.1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā /
Rām, Bā, 7, 15.2 upapanno guṇopetair anvaśāsad vasuṃdharām //
Rām, Bā, 74, 8.1 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām /
Rām, Bā, 75, 13.1 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā /
Rām, Ay, 4, 43.1 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām /
Rām, Ay, 10, 12.2 yāvad āvartate cakraṃ tāvatī me vasuṃdharā //
Rām, Ay, 16, 59.1 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām /
Rām, Ay, 82, 20.1 na ca prārthayate kaścin manasāpi vasuṃdharām /
Rām, Ay, 90, 19.3 etasmin nihate kṛtsnām anuśādhi vasuṃdharām //
Rām, Ay, 102, 3.1 sa varāhas tato bhūtvā projjahāra vasuṃdharām /
Rām, Ār, 60, 15.2 vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām //
Rām, Ki, 3, 11.1 yadṛcchayeva samprāptau candrasūryau vasuṃdharām /
Rām, Ki, 17, 36.1 tvayā nāthena kākutstha na sanāthā vasuṃdharā /
Rām, Ki, 29, 22.1 tarpayitvā sahasrākṣaḥ salilena vasuṃdharām /
Rām, Ki, 60, 8.2 āpagābhiśca saṃvītā sūtrair iva vasuṃdharā //
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 38, 2.2 ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā //
Rām, Yu, 4, 62.2 yathā kamalakedāraiḥ pakvair iva vasuṃdharā //
Rām, Yu, 31, 4.1 vātāśca paruṣaṃ vānti kampate ca vasuṃdharā /
Rām, Yu, 43, 21.2 śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā //
Rām, Yu, 61, 9.2 śastraiśca patitair dīptair dadṛśāte vasuṃdharām //
Rām, Yu, 61, 54.2 brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ //
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 65, 15.2 abhijagmustadā hṛṣṭāścālayanto vasuṃdharām //
Rām, Yu, 94, 17.2 dṛśyate saṃpradīpteva divase 'pi vasuṃdharā //
Rām, Yu, 94, 19.1 rāvaṇaśca yatastatra pracacāla vasuṃdharā /
Rām, Yu, 113, 29.1 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām /
Rām, Yu, 116, 11.1 yāvad āvartate cakraṃ yāvatī ca vasuṃdharā /
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Saundarānanda
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 13, 21.2 sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām //
Agnipurāṇa
AgniPur, 18, 18.1 teṣu teṣu ca pātreṣu duhyamānā vasundharā /
Amarakośa
AKośa, 2, 3.1 sarvaṃsahā vasumatī vasudhorvī vasuṃdharā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 29.2 himavadvindhyaśailābhyāṃ prāyo vyāptā vasuṃdharā /
Bodhicaryāvatāra
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 64.2 iti me prasthitā kīrtir ā payodhivasuṃdharām //
Daśakumāracarita
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 281.0 ekadā ca mātrā vasundharayā sahāvasthitaṃ taṃ rājānaṃ vyajijñapam mayaikasya kāryasyārambhaścikīrṣito 'sti //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Harivaṃśa
HV, 2, 26.1 teṣu teṣu ca pātreṣu duhyamānā vasuṃdharā /
HV, 4, 19.3 yathā mahātmanā tena dugdhā ceyaṃ vasuṃdharā //
HV, 6, 3.1 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare /
HV, 6, 7.1 vasuṃdharovāca /
HV, 6, 16.1 ṛṣibhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 20.1 pitṛbhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 25.1 asuraiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 28.1 yakṣaiś ca śrūyate rājan punar dugdhā vasuṃdharā /
HV, 6, 30.1 rākṣasaiś ca piśācaiś ca punar dugdhā vasuṃdharā /
HV, 6, 35.1 śailaiś ca śrūyate dugdhā punar devī vasuṃdharā /
HV, 6, 37.1 dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā /
HV, 6, 38.1 seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā /
HV, 6, 41.1 pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā /
HV, 10, 46.1 sa dharmavijayī rājā vijityemāṃ vasuṃdharām /
HV, 20, 8.2 tatas tābhiḥ sahaivāśu nipapāta vasuṃdharām //
HV, 20, 14.1 sa tena rathamukhyena sāgarāntāṃ vasuṃdharām /
HV, 28, 41.1 viśrutā sāmbamahiṣī kanyā cāsya vasuṃdharā /
Kirātārjunīya
Kir, 11, 64.1 gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā /
Kumārasaṃbhava
KumSaṃ, 6, 50.2 namayan sāragurubhiḥ pādanyāsair vasundharām //
Kūrmapurāṇa
KūPur, 1, 11, 196.1 vasupradā vasumatī vasordhārā vasuṃdharā /
KūPur, 2, 43, 18.2 khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām //
KūPur, 2, 43, 19.1 tatasteṣāṃ pratāpena dahyamānā vasuṃdharā /
Liṅgapurāṇa
LiPur, 1, 40, 31.1 alpodakā cālpaphalā bhaviṣyati vasuṃdharā /
LiPur, 1, 40, 52.1 samāḥ sa viṃśatiḥ pūrṇāḥ paryaṭanvai vasuṃdharām /
LiPur, 1, 40, 56.2 adhṛṣyaḥ sarvabhūtānāṃ cacārātha vasuṃdharām //
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 94, 18.1 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā /
LiPur, 1, 98, 167.2 cacāla brahmabhuvanaṃ cakampe ca vasuṃdharā //
LiPur, 1, 100, 9.1 parvatāś ca vyaśīryanta pracakampe vasuṃdharā /
Matsyapurāṇa
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
MPur, 144, 52.1 samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 85.1 yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām /
Suśrutasaṃhitā
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Viṣṇupurāṇa
ViPur, 1, 4, 11.2 tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā //
ViPur, 1, 13, 69.3 śarāṃśca divyān kupitaḥ so 'nvadhāvad vasuṃdharām //
ViPur, 1, 13, 70.1 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā /
ViPur, 2, 12, 37.1 yad ambu vaiṣṇavaḥ kāyastato vipra vasuṃdharā /
ViPur, 3, 2, 28.2 brahmasāvarṇiputrāstu rakṣiṣyanti vasuṃdharām //
ViPur, 3, 18, 92.1 rājyaṃ kṛtvā yathānyāyaṃ pālayitvā vasuṃdharām /
ViPur, 4, 24, 108.1 yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām /
ViPur, 4, 24, 119.1 etena kramayogena manuputrair vasuṃdharā /
ViPur, 4, 24, 125.2 puṣpaprahāsaiḥ śaradi hasatīva vasuṃdharā //
ViPur, 5, 12, 14.2 prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasuṃdharām //
ViPur, 5, 38, 56.1 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā /
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
Viṣṇusmṛti
ViSmṛ, 1, 2.2 vārāham āsthito rūpam ujjahāra vasuṃdharām //
ViSmṛ, 23, 46.1 jalāśayeṣvathālpeṣu sthāvareṣu vasuṃdhare /
ViSmṛ, 98, 102.2 uvāca saṃmukhaṃ devīṃ labdhakāmā vasuṃdharā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 380.1 pṛthvī vasuṃdharākhyā ca gaur bhūmir medinī mahī /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
Bhāratamañjarī
BhāMañj, 5, 90.2 kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 5, 298.2 sanirghoṣāḥ vavurvātāścakampe ca vasuṃdharā //
BhāMañj, 6, 231.2 pātayankuñjarāṃścakre niḥsaṃcārāṃ vasuṃdharām //
BhāMañj, 7, 563.1 gṛdhrabhūtotsave tasminvikarālā vasuṃdharā /
BhāMañj, 11, 61.2 vyathayā marmadinyā bhakṣayantaṃ vasuṃdharām //
BhāMañj, 13, 246.2 dhanyatā māninī manye vahati tvāṃ vasuṃdharā //
BhāMañj, 13, 373.1 yathādharmaṃ yathāśāstraṃ pālayitvā vasuṃdharām /
BhāMañj, 19, 31.1 asurairāyase pātre māyāṃ dugdhā vasuṃdharā /
Garuḍapurāṇa
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
GarPur, 1, 111, 21.2 jitā tena samaṃ bhūpaiścaturabdhirvasundharā //
Kṛṣiparāśara
KṛṣiPar, 1, 179.1 vasundhare mahābhāge bahuśasyaphalaprade /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 103.2 yojanāni tathā trīṇi mama kṣetraṃ vasundhare //
Mātṛkābhedatantra
MBhT, 11, 34.1 pūrṇaśasyena deveśi saptadvīpāṃ vasuṃdharām /
Narmamālā
KṣNarm, 2, 1.2 bhidyamāneva darpeṇa na dadarśa vasundharām //
KṣNarm, 3, 86.2 puṣpakāle gurūṇāṃ ca hemapūrṇā vasundharā //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.1 kṣamādimā bhūmirilā vasundharā varā ca dhātrī vasudhācalorvarā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 36.2 pūrṇāṃ śasyena deveśi saptadvīpāṃ vasuṃdharām //
ToḍalT, Saptamaḥ paṭalaḥ, 2.2 kimādhāre sthitā nātha saptadvīpā vasuṃdharā //
ToḍalT, Saptamaḥ paṭalaḥ, 5.2 mūlādhāre sthitā devi saptadvīpā vasuṃdharā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.3 tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā //
Ānandakanda
ĀK, 1, 21, 63.1 praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 20.2 yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ //
Haribhaktivilāsa
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 4, 22.1 yāvanto bindavaḥ kecit pānīyasya vasundhare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 15.1 viprakīrṇaśilājālāmapaśyatsa vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 14, 56.2 viyaddiśo likhantyeva saptadvīpāṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 17, 13.2 āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 17, 20.2 saptadvīpasamudrāntāṃ nirdadāha vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 38, 27.2 nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 38, 29.1 mahāḍamarughoṣeṇa kampayan vai vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 49, 47.1 sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 85, 89.2 pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 90, 83.2 pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 118, 30.1 abhakṣyā tena saṃjātā sadākālaṃ vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 122, 14.1 kṣatriyastu sthito rājye pālayitvā vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 133, 29.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 142, 63.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 151, 9.2 mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 172, 60.2 śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /