Occurrences

Mahābhārata
Harivaṃśa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 58, 44.1 yadartham asi samprāptā matsakāśaṃ vasuṃdhare /
Harivaṃśa
HV, 6, 3.1 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare /
Matsyapurāṇa
MPur, 102, 10.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /
Viṣṇusmṛti
ViSmṛ, 23, 46.1 jalāśayeṣvathālpeṣu sthāvareṣu vasuṃdhare /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
Kṛṣiparāśara
KṛṣiPar, 1, 179.1 vasundhare mahābhāge bahuśasyaphalaprade /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 103.2 yojanāni tathā trīṇi mama kṣetraṃ vasundhare //
Haribhaktivilāsa
HBhVil, 3, 276.1 aśvakrānte rathakrānte viṣṇukrānte vasundhare /
HBhVil, 4, 22.1 yāvanto bindavaḥ kecit pānīyasya vasundhare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 122.1 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare /